मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
शम्भो महादेवदेव शिवशम्भो ...

श्री मार्गबन्धुस्तोत्रम् - शम्भो महादेवदेव शिवशम्भो ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

शम्भो महादेवदेव
शिवशम्भो महादेवदेवेश शम्भो
शम्भो महादेवदेव
फालावनम्रत्किरीटं
फालनेत्रार्चिषादग्धपञ्चेषुकीटम् ।
शूलाहतारातिकूटं शुद्धमर्धेन्दुचूडं भजे मार्गबन्धुम् ॥१॥
शम्भो महादेवदेव ….
अङ्गेविराजत्भुजङ्गं
अभ्रगङ्गातरङ्गाभिरामोत्तमाङ्गम् ।
ओङ्कारवाटीकुरङ्गं
सिद्धसंसेविताङ्घ्रिं भजे मार्गबन्धुम् ॥२॥
शम्भो महादेवदेव ….
नित्यंचिदानन्दरूपं
निह्नुताशेषलोकेशवैरिप्रतापम् ।
कार्तस्वरागेन्द्रचापं
कृत्तिवासं भजे दिव्यसन्मार्गबन्धुम् ॥३॥
शम्भो महादेवदेव …
कन्दर्पदर्पघ्नमीशं
कालकण्ठं महेशं महाव्योमकेशम् ।
कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबन्धुम् ॥४॥
शंभो महादेवदेव …
मन्दारभूतेरुदारं मन्दरागेन्द्रसारं महागौर्यदूरम् ।
सिन्धूरदूरप्रचारं सिन्धुराजातिधीरं भजे मार्गबन्धुम् ॥५॥
शंभो महादेवदेव …..
अप्पय्य यज्वेन्द्रगीतं स्तोत्रराजं पठेद्यस्तु भक्त्या प्रयाणे ।
तस्यार्थ सिद्धिं विधत्ते मार्गमध्येऽभयं चाशुतोषो महेशः ॥६॥
शंभो महादेवदेव …..

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP