मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
समुन्मीलन्नीलांबुजनिकरनीर...

लक्ष्मीलहरी - समुन्मीलन्नीलांबुजनिकरनीर...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

समुन्मीलन्नीलांबुजनिकरनीराजितरुचा-
मपांगानां भृङ्गैरमृतलहरी श्रेणिमसृणैः ।
ह्रियाहीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥१॥

समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि ।
यमासाद्योन्माद्यद्विपनियुतगण्डस्थलगल-
न्मदक्लिन्नद्वारोभवति सुखसारो नरपतिः ॥२॥

उरस्यस्य भृशन्कबरभरनिर्यत्सुमनसः
पतन्ति स्वर्बाला स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरितनुतिगंगाधरमुखा-
स्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥३॥

समीपे संगीतस्वरमधुरभंगी मृगदृशां
विदूरे दानान्धद्विरदकलभोद्दामनिनदः ।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि सदया ॥४॥

अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः ।
उदञ्चत्पीयूषांबुधिलहरिलीलामनुहर-
न्नपाङ्गस्ते मन्दं मम कलुषबृन्दं दलयतु  ॥५॥

नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्-
कपर्द्दव्यावृत्तिस्फुरितफणिफूल्कारचकितः ।
लसत्फुल्लांभोजम्रदिमहरणः कोपि चरण-
श्चिरश्चेतश्चारी मम भवतु वारीशदुहितुः ॥६॥

प्रवालानां दीक्षागुरुरपिच लाक्षारसरुचां
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटु ।
नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल
प्रभातश्रीरेषा चरणरुचिवेषा विजयते  ॥७॥

प्रभातप्रोन्मीलत्कमलवनसञ्चारसमये
शिखाः किञ्जल्कानां विदधति रुजं यत्र मृदुलाः ।
तदेतन्मातस्ते चरुणमरुणश्लाघ्यकरुणं
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥८॥

स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरै-
र्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः ।
अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो
विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥९॥

शरौ मायाबीजं हिमकरकलाक्रान्तशिरसौ
विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे ।
जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटा
मदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥१०॥

स्मरो नामं नामं त्रिजगदभिरामं तव पदं
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातंपातं पदकमलयोः पर्वतचरो
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥११॥

हरन्तो निश्शङ्कं हिमकरकलानां रुचिरतां
किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम् ।
विलुम्पन्तु प्रौढा हरिहृदयहारः प्रियतमा
ममान्तः सन्तापं तव चरणशोणांबुजनखाः ॥१२॥

मिषान्माणिक्यानां विगलितनिमेषं निमिषता-
ममन्दं सौन्दर्यं तव चरणयोरंबुधिसुते ।
पादालंकाराणां जयति कलनिक्वाणजुषा-
मुदञ्चन्नुद्दामस्तुतिवचनलीलाकलकलः ॥१३॥

मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया
जटालं ते जंघायुगलमघभागाय भवतु ।
भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥१४॥

हरन्गर्वं सर्वं करिपति कराणां मृदुतया
भृशं भाभिस्सर्वं कनकमयरंभावनिरुहां ।
लसज्जानुज्योत्स्ना तरणि परिणद्धं जलधिजे
तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥१५॥

कलक्वाणां काञ्चीं मणिगणजटालामधिवह-
द्वसानः कौसुंभं वसनमसनं कौस्तुभरुचाम् ।
मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं
नितंबस्ते बिम्बं हसति नवमंबाम्बरमणेः ॥१६॥

जगन्मिथ्याभूतं मम निगदतां वेदवचसा-
मभिप्रायो नाद्यावधि हृदयमध्याविशदयम् ।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसन्देहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥१७॥

अनल्पैर्विदीन्द्रैरगणितमहायुक्तिनिवहै-
र्निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि ।
असत्ख्यातिव्याख्याधिक चतुरमाख्यातमहिमा-
वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥१८॥

निदानं शृंगारप्रकरमकरन्दस्य कमले
महानेवालंबो हरिनयनयोरालंबवरायाः ।
निधानं शोभानां निधनमनुतापस्य जगतो-
जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥१९॥

गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां
विगाढ्यां ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं यावन्न्यस्यत्यहह विनिमग्नैव सहसा
न हि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥२०॥

कुचौ ते दुग्धांभोनिधिकुलशिखामण्डनमणॆ!
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम्? ।
त्रिलोकीलावण्याहरणनवलीलानिपुणयो-
र्ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः ॥२१॥

हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां
दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम् ।
तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले!
मम स्वान्तध्वान्तं किमपि च नितान्तं शमयतु ॥२२॥


अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते
दयापीयूषांभोनिधिसहजसंवासभवने ।
विधोश्चित्तायामे हृदयकमले ते तु कमले
मनाङ्मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥२३॥

मृणालीनां लीलाः सहजलवणिम्ना लघयतां
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः ।
लुठन्ती स्वच्छन्दं मरतकशिलामांसलरुचः
श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः ॥२४॥

अलभ्यं सौरभ्यंकविकुलनमस्या रुचिरता
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ
गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥२५॥

अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां
रसज्ञामज्ञानां क इव कमले मन्थरयतु ।
तपन्तु श्री भिक्षावितरणवशीभूतजगतां
कराणां सौभाग्यंतव तुलयितुं तुङ्गरसनाः ॥२६॥

समाहारः श्रीणां विरचितविहारो हरिदृशां
परीहारो भक्तप्रभवसन्तापसरणेः ।
प्रहारः सर्वासामपि च विपदां विष्णुदयिते
ममोद्धारोपायं तव सपदि हारो विमृशतु ॥२७॥

अलंकुर्वाणानां मणिगणघृणीनां लवणिमा
यदीयाभिर्नाभिर्भजति महिमानां लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा-
स्तवांगुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥२८॥

तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं
तवग्रीवा लक्ष्मीलवपरिचयादाप्तविभवं ।
हरिः कंबुं चुंबत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोस्यै स्पृहयति ॥२९॥

अभेदप्रत्यूहः सकलहरिल्लासनविधि-
र्विलीनो लोकानां स हि नयनतापोपि कमले ।
तवास्मिन् पीयूषं किरति वदने रम्यवदने
कुतो हेतोश्चेतोविधुरयमुदेति स्म जलधेः ॥३०॥

मुखांभोजे मन्दस्मितमधुरकान्त्या विकसतां
द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना कापि स्रवदमृतसन्दोहसरसा
ममोद्यद्दारिद्र्यज्वरतरुणतापं शमयतु ॥३१॥

कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च ।
प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं
तव श्वासा नासापुटविहितवासा विदधताम् ॥३२॥

कपोले ते दोलायितललितलोलालकावृते
विमुक्ताद्धम्मिल्लादभिलसितमुक्तावलिरियम् ।
स्वकीयानां बन्दीकृतमसहमानैरिवबला-
न्निबध्योर्ध्वंकृष्टं तिमिरनिकुरुंबैर्विधुकला ॥३३॥

प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पत्ज्योत्स्नाभिश्चरणतलपीठार्चितविधिः ।
दृगंभोजं तत्ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथयकथमीयादिह तुलाम् ॥३४॥

दुरापा दुर्वृत्तैर्दुरितदमने दारुणभरा
दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा ।
दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥३५॥

तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी
सदैव श्रीनारायणगुणगणप्रणयिनी ।
रवैर्दीनां लीनामनिशमवधानातिशयिनीं
ममाप्येतां वाचं जलधितनये गोचरयताम् ॥३६॥

प्रभाजालैः प्राभातिकदिनकराभापनयनं
तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् ।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां
जगत् पायं पायं स्वपिति निरपायं तव पतिः ॥३७॥

निवासो मुक्तानां निबिडतरनीलांबुदनिभ-
स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन् कालागरुबहुलसौरभ्यनिवहैः
पतन्ती श्रीभिक्षार्थिन इव मदान्धाः मधुलिहः ॥३८॥

विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ
करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः ।
निषिञ्चन्तौ मुक्तामणिगणचयैस्त्वां जलकणै-
र्नमस्यामो दामोदरगृहिणि! दारिद्र्यदलिताः ॥३९॥

अये मातर्लक्ष्मीस्त्वदरुणपादांभोजनिकटे
लुठन्तं बालं मामविरलगलद्बाष्पजटिलं ।
सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यति कदा ॥४०॥

रमे पद्मे लक्ष्मीप्रणतजनकल्पद्रुमलते
सुधांभोधेः पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले!
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥४१॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP