मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
गुरुवन्दना- अज्ञानाब्धिनि...

सरस्वतीस्तोत्रम् - गुरुवन्दना- अज्ञानाब्धिनि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


गुरुवन्दना-
अज्ञानाब्धिनिमग्नभौतिकतनूनुत्तार्य चिन्नौकया
शिष्यांल्लोकहितङ्करान् कुशलिनः कुर्यात् कटाक्षेण यः ।
सत्यं ब्रह्म निदानगीर्भिरनिशं मिथ्या जगच्च ब्रुव-
ञ्छङ्कापङ्किलमानसाब्जसदने हंसो गुरुः सीदतु॥
श्री सद्गुरुचरणारविन्दाभ्यां नमः
अथ सरस्वतीस्तोत्रम् (कुसुममञ्जरीवृत्तम्)
छ्त्रचामरविराजिते निजयशःप्रकाशितदिशान्तरे
गात्रकान्तिपरिधूतशम्बररिपुप्रिये विधिमनः प्रिये ।
अर्धचन्द्रफणिभूषणाङ्कितसुवर्णरत्नमकुटोज्ज्वले
ध्वंसयाऽघमव मां सरस्वति सुवाक्‍प्रबोधमपि मे दिश ॥१॥
नीरदाभचिकुरान्तरालधृतदीर्घकुङ्कुमसुलेखने
स्वर्णवर्णनिजफालदेशलसदुद्यदर्कतिलकाञ्चिते ।
भक्तमानससमीपकर्षणचणं तवाऽम्ब करुणेक्षणं
पातयाऽऽशु मयि सेवके नतजनार्तिभञ्जनि परात्परे ॥२॥
शुक्ररश्मिगणदर्पहारिरुचिनासिकाभरणभासुरे
दर्पणायितकपोलबिम्बितसुशोभिकर्णमणिकुण्डले ।
पुष्पवन्तरुचितप्तहेमकृतगण्डभूषणविराजिते
ब्राह्मि माङ्गलिकसूत्रधारिणि नतेष्टमङ्गलवरप्रदे ॥३॥
चूतपत्ररसने सुभाषिणि सुपक्वबिम्बरुचिराधरे
दन्तकान्तिमृदुमन्दहासजित कुन्दशारदविधुप्रभे ।
वेदशास्त्रसकलाक्षरालयचतुर्मुखप्रियकुटुम्बिनि
त्वत्कृपा यदि न चेदिदं जगदशेषमेव जडतां व्रजेत् ॥४॥
पुस्तकामृतघटाक्षमालिकाश्चिन्मयीमपि सुमुद्रिकां
कङ्कणाङ्गुलिसुभूषणाञ्चितकरारविन्दनिकरै धृते ।
ब्रह्मसूत्रधरि वागधीश्वरि महेशसोदरि विदां वरे
सत्वरंप्रणमदन्धमूकगणदृष्टिभाषणविधायिके ॥५॥
रुक्मरत्नकलहंसचिह्नितदुकूलचेलमृदुकञ्चुके
कुञ्जरेन्द्रकलशस्तने सुतनु निर्जरीगणपरीवृते ।
गन्धपङ्कमृगनाभिकुङ्कुमसुलेपनोल्लसितमानसे
शान्तिरस्त्वनपगामिनि मनाश्चिन्तनात्तसुखफलोदयम् ॥६॥
रत्नहेमसुमालिकाङ्गदसुभूषितांसगळशोभने
तप्तकाञ्चनसुशोभिरत्नमणिमेखलावृतकटीतटे ।
किङ्किणीक्वणननूपुराभरणराजमानचरणाम्बुजे
हृत् त्वदीय पुरुषार्थदायकपदब्जयुग्मनिलयं सदा ॥७॥
 ॥शुभम् ॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP