मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
१. धनलक्ष्मी: या देवी सर...

अष्टलक्ष्मी स्तोत्रम् - १. धनलक्ष्मी: या देवी सर...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

१.
धनलक्ष्मी:
या देवी सर्वभूतेषु
पुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१॥
२.
विद्यालक्ष्मीः
या देवी सर्वभूतेषु
बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२॥
३.
धान्यलक्ष्मीः
या देवी सर्वभूतेषु
क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३॥
४.
वीरलक्ष्मीः
या देवी सर्वभूतेषु
पुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥४॥
५.
सौभाग्यलक्ष्मीः
या देवी सर्वभूतेषु
तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥५॥
६.
सन्तानलक्ष्मीः
या देवी सर्वभूतेषु
मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥
७.
कारुण्यलक्ष्मीः
या देवी सर्वभूतेषु
दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥
८.
महालक्ष्मीः
या देवी सर्वभूतेषु
लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP