मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ब्रह्मोवाच । हे मातस्त्...

ब्रह्मणकृतं श्रीराधास्तोत्रम् - ब्रह्मोवाच । हे मातस्त्...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ब्रह्मोवाच ।
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥१॥
सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्त्राणि तपस्तप्तं पुरा मया ॥२॥
भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥३॥
वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा । राधिकाचरणाम्होजं सर्वेषामपि दुर्लभम् ॥४॥
हे गुणातित मे स्न्हीघ्रमधुनैव प्रदर्शय । मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥५॥
दर्शायिष्याम्मि काले च वत्सेदानीं क्समेति च । न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥६॥
सर्वेषां वाञ्चितं मातर्गोलोके भारतेऽधुना । सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ॥७॥
त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः । श्रीकृष्णस्त्वमयं राधा वा हरीः स्वयम् ॥८॥
न हि वेदेषु मे दृष्ट इति केन निरूपितम् । ब्रह्माण्डाद् बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥९॥
वैकुण्ठशचाप्यजन्यश्च त्वमजन्या तथाम्बिके । यथा समस्तब्रह्माण्डे श्रीकृष्णांशांश जीविनः ॥१०॥
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेरंशास्वदंशा निखिलाः स्त्रियः ॥११॥
आत्मनो देहरूपा त्वमस्याधारस्वमेव हि । अस्या नु प्राणैस्त्वं मातस्वत्प्राणैरयमीश्वरः ॥१२॥
किमहो निर्मितः केन हेतुना शिल्पकारिणा । नित्योऽयं च यथा कृष्णस्त्वं च नित्या तथाम्बिके ॥१३॥
अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः । अहं विधाता जगतां वेदानां जनकः स्वयम् ॥१४॥
तं पठित्वा गुरुमुखाद् भवन्त्येव बुधा जनाः । गुणानां वा स्तवानां ते शतांशं वक्तुमक्षमः ॥१५॥
वेदो वा पण्दितो वान्यः को वा त्वां स्तोतुमीश्वरः । स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥१६॥
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः । यद्वस्तु दृष्टं सर्वेषां तद्विवक्तुं बुधः क्समः ॥१७॥
यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः । अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥१८॥
सरस्वती च वेदाश्च क्समः कः स्तोतुमीश्वरि । यथागमं यथोक्तं च न मां निन्दितुमर्हसि ॥१९॥
ईस्वराणामीस्वरस्य योग्यायोग्ये समा कृपा जनस्य । प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥२०॥
जननी जनको यो वा सर्वं क्समति स्नेहतः । इत्युक्त्वा जगतां धाताअ तथौ च पुरतस्तयोः ॥२१॥
प्रणम्य चरणाम्भोजं सर्वेसःआं वन्द्यमीप्सितम् । ब्रह्मणा च कृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः । राधामाधवयोः पादे भक्तिं दास्यं लभेद् ध्रुवम् ॥२२॥
कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् । विलङ्घ्य सर्वलोकाश्च याति गोलोकमुत्तमम् ॥२३॥
॥ इति श्रीब्रह्मवैवर्ते ब्रह्मण कृतं श्रीराधास्तोत्रं सम्पुर्णं॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP