संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ३६

मध्यम भागः - अध्यायः ३६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
अवगत्य स वै सर्वं कारणं प्रीतमानसः ।
उवाच भार्गवं राममगस्त्यः कुंभसंभवः ॥१॥

अगस्त्य उवाच
शृणु राम महाभाग कथयामि हितं तव ।
मन्त्रस्य सिद्धिं येन त्वं शीघ्रमेव समाप्नुयाः ॥२॥

भक्तेस्तु लक्षणं ज्ञात्वा त्रिविधाया महामते ।
यो यतेत नरस्तस्य सिद्धिर्भवति सत्वरम् ॥३॥

एकदाहमनुप्राप्तोऽनन्तदर्शनकाङ्क्षया ।
पातालं नागराचैन्द्रैः शोभितं परया मुदा ॥४॥

तत्र दृष्टा महाभाग मया सिद्धाः समन्ततः ।
सनकाद्या नारदश्च गौतमो जाजलिःक्रतुः ॥५॥

ऋभुर्हंसोऽरुणिश्चैव वाल्मीकिः शक्तिरासुरिः ।
एतेऽन्ये च महासिद्धा वात्स्यायनमुखा द्विज ॥६॥

उपासत ह्युपा सीना ज्ञानार्थं फणिनायकम् ।
तं नमस्कृत्य नागैन्द्रैः सह सिद्धैर्महात्मभिः ॥७॥

उपविष्टः कथात्तत्र शृण्वानो वैष्णवीर्मुदा ।
येयं भूमिर्महाभाग भूतधात्री स्वरूपिणी ॥८॥

निविष्टा पुरतस्तस्य शृण्वन्ती ताः कथाः सदा ।
यद्यत्पृच्छति सा भूमिः शेषं साक्षान्महीधरम् ॥९॥

शृण्वन्ति ऋषयः सर्वे तत्रस्था तदनुग्रहात् ।
मया तत्र श्रुतं वत्स कृष्णप्रेमामृतं शुभम् ॥१०॥

स्तोत्रं तत्ते प्रवक्ष्यामि यस्यार्थं त्वमिहागतः ।
वाराहाद्यवताराणां चरितं पापनाशनम् ॥११॥

सुखदं मोक्षदं चैव ज्ञानविज्ञान कारणम् ।
श्रुत्वा सर्वं धरा वत्स प्रत्दृष्टा तं धराधरम् ॥१२॥

उवाच प्रणता भूयो ज्ञातुं कृष्णविचेष्टितम् ।
धरण्युवाच
अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् ॥१३॥

तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः ।
जयोपाधिनियुक्तानि संति नामान्यनेकशः ॥१४॥

तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् ।
तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ॥१५॥

नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ।
शेष उवाच
वसुंधरे वरारोहे जनानामस्ति मुक्तिदम् ॥१६॥

सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् ।
महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥१७॥

समस्तजपयज्ञानां फलदं पापनाशनम् ।
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥१८॥

महस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥१९॥

तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् ।
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥२०॥

छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः ।
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥२१॥

वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ।
श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः ॥२२॥

चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः ।
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥२३॥

यमुनावेगसंहारी बलभद्रप्रियानुजः ।
पूतनाजीवितहरः शकटासुरभञ्जनः ॥२४॥

नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः ।
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥२५॥

नवनीतलवाहारी मुचुकुन्दप्रसादकृत् ।
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥२६॥

शुकवागमृताब्धीन्दुर्गोविन्दो गोविदांपतिः ।
वत्सपालनसंचारी धेनुकासुरमर्द्दनः ॥२७॥

तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः ।
उत्तालतालभेत्ता च तमालश्यामला कृतिः ॥२८॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ।
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ॥२९॥

वनमाली पीतवासाः पारिजातापहरकः ।
गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥३०॥

अजो निरञ्जनः कामजनकः कञ्जलोचनः ।
मधुहा मथुरानाथो द्वारकानाथको बली ॥३१॥

वृन्दावनान्तसंचारी तुलसीदामभूषणः ।
स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ॥३२॥

कुब्जाकृष्टांबरधरो मायी परमपूरुषः ।
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥३३॥

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।
अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥३४॥

शिशुपालशिरस्छेत्ता दुर्योधनकुलान्तकृत ।
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥३५॥

सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ।
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥३६॥

जगद्गुरुर्जगन्नाथो वेणुवाद्य विशारदः ।
वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥३७॥

युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥३८॥

कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः ।
दामोदरो यज्ञभोक्ता दानवैद्रविनाशनः ॥३९॥

नारायणः परं ब्रह्म पन्नगाशनवाहनः ।
जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥४०॥

पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ।
सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः ॥४१॥

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।
कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥४२॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् ।
कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥४३॥

अत्युपद्रवदुः खघ्नं परमायुष्य वर्द्धनम् ।
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥४४॥

पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ।
पुत्रप्रदमपुत्राणामगती नां गतिप्रदम् ॥४५॥

धनवाहं दरिद्राणां जयेच्छूनां जयावहम् ।
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥४६॥

बालरोगग्रहादीनां शमनं शान्तिकारकम् ।
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥४७॥

असिद्धसाधकं भद्रे जपादिकरमात्मनाम् ।
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥४८॥

नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ।
इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् ॥४९॥

सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् ।
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥५०॥

निषेव्य भोगानन्तेऽपिकृष्णासायुज्यमाप्नुयात् ।
अगस्त्य उवाच
एतावदुक्तो भागवाननन्तो मूर्त्तिस्तु संकर्षणसंज्ञिता विभो ॥५१॥

धराधरोऽलं जगतां धरायै निर्दिश्य भूयो विरराम मानदः ।
ततस्तु सर्वे सनकादयो ये समास्थितास्तत्परितः कथादृताः ।
आनन्द पूर्ण्णंबुनिधौ निमग्नाः सभाजयामासुरहीश्वरं तम् ॥५२॥

ऋषय ऊचुः
नमो नमस्तेऽखिलविश्वाभावन प्रपन्नभक्तार्त्तिहराव्ययात्मन् ।
धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते ॥५३॥

कृष्णामृतं नः परिपायितं विभो विधूतपापा भवता कृता वयम् ।
भवादृशा दीनदयालवो विभो समुद्धरन्त्येव निजान्हि संनतान् ॥५४॥

एवं नमस्कृत्य फणीश पादयोर्मनो विधायाखिलकामपूरयोः ।
प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः ॥५५॥

इति तेऽभिहितं राम स्तोत्रं प्रेमामृताभिधम् ।
कृष्णस्य राधाकान्तस्य सिद्धिदम् ॥५६॥

इदं राम महाभाग स्तोत्रं परमदुर्लभम् ।
श्रुतं साक्षाद्भगवतः शेषात्कथयतः कथाः ॥५७॥

यावन्ति मन्त्रजालानि स्तोत्राणि कवचानि च ॥५८॥

त्रैलोक्ये तानि सर्वाणि सिद्ध्यन्त्येवास्य शीलनात् ।
वसिष्ठ उवाच
एवमुक्त्वा महाराज कृष्णप्रेमामृतं स्तवम् ।
यावद्व्यरसींत्स मुनिस्तावत्स्वर्यानमागतम् ॥५९॥

चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः ।
अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा ।
अगस्त्यचरणौ नत्वा समारुरुहतुर्मुदा ॥६०॥

दिव्यदेहधरौ भूत्वा संखचक्रादिचिह्नितौ ।
गतौ च वैष्णवं लोकं सर्व देवन मस्कृतम् ।
पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा ॥६१॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायः॥३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP