संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ७०

मध्यम भागः - अध्यायः ७०

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


ऋषय ऊचुः
किमर्थं तु वनं दग्धमापवस्य महात्मनः ।
कार्त्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ॥१॥

रक्षिता सतु राजर्षिः प्रजानामिति नः श्रुतम् ।
कथं सरक्षिता भूत्वा नाशयेत तपोवनम् ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP