संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ४५

मध्यम भागः - अध्यायः ४५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
ततः कदाचिद्विपिने चतुरङ्गबलान्वितः ।
मृगयामगमच्छूरः शूरसेनादिभिः सह ॥१॥

ते प्रविश्य महारण्यं हत्वा बहुविधान्मृगान् ।
जग्मुस्तृषार्त्ता मध्याह्ने सरितं नर्मदामनु ॥२॥

तत्र स्नात्वा च पीत्वा च वारि नद्या गतश्रमाः ।
गच्छन्तो ददृशुर्मार्गो जमदग्नेरथाश्रमम् ॥३॥

द्दष्ट्वाश्रमपदं रम्यं मुनीनागच्छतः पथि ।
कस्येदमिति पप्रच्छुर्भाविकर्मप्रचोदिताः ॥४॥

ते प्रोचुरतिशान्तात्मा जमदग्नेर्महातपाः ।
वसत्यस्मिन्सुतो यस्य रामः शस्त्रभृतां वरः ॥५॥

तछ्रुत्वा भीरभूत्तेषां रामनामानुकीर्त्तनात् ।
क्रोधं प्रसङ्यानृशंस्यं पूर्ववैरमनुस्मरन् ॥६॥

अथ ते प्रोचुरन्योन्यं पितृहन्तुर्वधात्पितुः ।
वैर निर्यातनं किं तु करिष्यामो दिशाधुना ॥७॥

इत्यक्त्वा खड्गहस्तास्ते संप्रविश्य तदाश्रमम् ।
प्रजाघ्निरे प्रयातेषु मुनिवीरेषु सर्वतः ॥८॥

तं हत्वास्य शिरो हृत्वा निषादा इव निर्दयाः ।
प्रययुस्ते दुरात्मानः सबलाः स्वपुरीं प्रति ॥९॥

पुत्रास्तस्य महात्मानौ दृष्ट्वा स्वपितरं हतम् ।
परिवार्य महाराज रुरुदुः शोककर्शिताः ॥१०॥

भर्त्तारं निहतं भूमौ पतितं वीक्ष्य रेणुका ।
पपात मूर्च्छिता सद्यो लतेवाशनिताडिता ॥११॥

सा स्वचेतसि संमूच्छ्य शोकपावकदीपिताः ।
दूरप्रनष्टसंज्ञेव सद्यः प्राणैर्व्ययुज्यत ॥१२॥

अनालपन्त्यां तस्यां तु संज्ञां याता हि ते पुनः ।
न्यपतन्मूर्च्छिता भूमौ निमग्नाः शोकसागरे ॥१३॥

ततस्तपोधना येऽन्ये तत्त पोवनवासिनः ।
समेत्याश्वासयामासुस्तुल्यदुःखाः सुतान्मुने ॥१४॥

सांत्व्यमाना मुनिगणैर्जामदग्न्या यथाविधि ।
आधक्षुर्वचसा तेषामग्नौ पित्रोः कलेवरे ॥१५॥

चक्रुरेव तदूर्द्ध्वं वै यत्कर्त्तव्यमनन्तरम् ।
पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशम् ॥१६॥

ततः काले गते रामः समानां द्वादशावधौ ।
निवृत्तस्तपसः सख्या सहागादाश्रमं पितुः ॥१७॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे सगरोपाख्याने
भार्गवचरिते पञ्चचत्वारिंशत्तमोध्यायः॥४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP