मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
घोररूपे महारावे सर्वशत्रु...

नीलसरस्वतीस्तोत्रम् - घोररूपे महारावे सर्वशत्रु...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


घोररूपे महारावे सर्वशत्रुभयंकरि । भक्‍तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥
ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते जाड्यपापहरे देवि त्रा० ॥ २ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि । द्रुतबुद्धिकरे देवि त्रा० ॥ ३ ॥
सौम्यक्रोधधरे रूपे चण्डरूपे नमोस्तु ते । सृष्टिरुपे नमस्तुभ्यं त्रा० ॥ ४ ॥
जडानां जडतां हन्ति भक्‍तानं भक्‍तवत्सला । मूढतां हर मे देवि त्रा० ॥ ५ ॥
हूं हूं करमये देवि बलिहोमप्रिये नम: । उग्रतारे नमो नित्यं त्रा० ॥ ६ ॥
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे । मूढत्वं च हरेर्देवि त्रा० ॥ ७ ॥
इन्द्रादिविलसद्‌द्वन्द्ववन्दिते करुणामयि । तारे ताराधिनाथस्थे त्रा० ॥ ८ ॥
अष्टम्यां च चतुर्दश्या नवम्यां य: पठेन्नर: । षण्मासै: सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ ९ ॥
मोक्षार्थी लभते मोक्ष धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां कर्तव्यकरणादिकम् ॥ १० ॥
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाऽन्वित: । तस्य शत्रु: क्षयं याति महाप्रज्ञा प्रजायते ॥ ११ ॥
पीडायां वाऽपि संग्रामे जाड्ये दाने तथा भये । य इदं पठति स्तोत्रं शुभं तस्य न संशय: ।
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥ १२ ॥
इति नीलसरस्वतीस्तोत्रम् समाप्तम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP