मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
क्षमस्व भगवत्यंब क्षमाशील...

देवकृतलक्ष्मीस्तोत्रम् - क्षमस्व भगवत्यंब क्षमाशील...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


क्षमस्व भगवत्यंब क्षमाशीले परात्परे । शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ १ ॥
उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्व मृततुल्यं च निष्फलम् ॥२ ॥
सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी । रासेश्‍वर्यधिदेवी त्वं त्वकला: सर्वयोषित: ॥ ३ ॥
कैलासे पार्वती त्वं च क्षीरोदे सिंधुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्‍च भुतले ॥ ४ ॥
वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती । गंगा च तुलसी त्वं च सावित्री ब्रह्मलोकत: ॥ ५ ॥
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वम च वृन्दावनवने वने ॥ ६ ॥
कृष्णप्रिया त्वं भांडीरे चंद्रा चंदनकानने । विरजा चंपकवने श्रतश्रृंगे च सुन्दरी ॥ ७ ॥
पद्मावती पद्मवने मालती मालतीवने । कुन्ददन्ती कुन्दवने सुशील केतकीवने ॥ ८ ॥
कदंबमाला त्वं देवि कदंबकाननेऽपि च । राजलक्ष्मी राजगेहे गृहलक्ष्मी गृहे गृहे ॥ ९ ॥
इत्युक्त्वा देवता: सर्वे मुनयो मनवस्तथा । रुरुदुर्नम्रवदना: शुष्ककंठोष्ठतालुका : ॥ १० ॥
इति लक्ष्मीस्तवं पुण्यं सर्वदेवै: कृतं शुभम् । य: पठेत्प्रातरुत्थाय स वै सर्व लभेद् ध्रुवम् ॥ ११ ॥
अभार्यो लभते भार्यां विनीतां च सुतां सतीम् । सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ॥ १२ ॥
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥ १३ ॥
परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् । भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥
हतबन्धुर्लभेद्वंधुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेद् ध्रुवम् ॥ १५ ॥
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् । हर्षानन्दकरं शश्‍वद्धर्ममोक्षसुह्रत्प्रदम् ॥ १६ ॥
इति श्रीदेवकृतलक्ष्मीस्तोत्रं संपूर्णम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP