मथुराखण्डः - अध्यायः १९

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
इत्थं निशम्य भक्तस्य वचनं भक्तवत्सलः ।
स्मृत्वा वाक्यं स्वकथितं गंतुं चक्रेऽच्युतो मतिम् ॥१॥
बलदेवं स्थापयित्वा कार्यभारेषु सर्वतः ।
हेमाढ्यं किंकणोजालं चंचलाश्वनियोजितम् ॥२॥
रथमारुह्य सूर्याभमुद्धवेन समन्वितः ।
भक्तानां दर्शनं दातुं प्रययौ नंदगोकुलम् ॥३॥
गोवर्धनं गोकुलं च पश्यन् वृन्दावनं वनम् ।
प्राप्तोऽभूत्पुलिने कृष्णः कृष्णातीरे मनोहरे ॥४॥
कोटिशः कोटिशो गावो दृष्ट्वा कृष्णं व्रजाधिपम् ।
आधावन्त्यः सर्वतस्तं स्नेहस्नुतपयोधराः ॥५॥
उदास्यकर्णवालाँश्च रंभमाणाः सवत्सकाः ।
मुखे कवलसंयुक्ता अश्रुमुख्यो गतव्यथाः ॥६॥
सरथं सारुणं साश्वं शरदर्कं यथा घनाः ।
रुरुधुस्तं रथं राजनुद्धवस्य प्रपश्यतः ॥७॥
श्रीगोपालो हरिस्तासां वदन्नाम पृथक् पृथक् ।
श्रीहस्तेन तदंगानि स्पृशन् हर्षं जगाम ह ॥८॥
तत्समीपे गवां वृन्दं गतं वीक्ष्य व्रजार्भकाः ।
श्रीदामाद्या विस्मिताश्च दूरादूचुः परस्परम् ॥९॥
गोपा ऊचुः -
रथं सकुम्भध्वजवायुवेगं
सुकांस्यपत्रध्वनिनिःस्वनं तम् ।
शताश्वयुक्तं शतसूर्यशोभं
गावः कथं वा रुरुधुः सखायः ॥१०॥
अन्यो न चास्मिन् हि गवां प्रहर्षणै-
रायाति किंतु व्रजराजनंदनः ।
स्फुरंति चांगानि हि दक्षिणानि नः
श्रीनीलकंठः प्रतनोति तोरणम् ॥११॥
श्रीनारद उवाच -
इत्थं विचार्य मनसा गोपाः सर्वे समागताः ।
ददृशुर्माधवं मित्रं गतं वस्तु यथा जनाः ॥१२॥
अवप्लुत्य रथात्कृष्णः परिपूर्णतमः स्वयम् ।
पुरो निधाय तान्सर्वान्दोर्भ्यां तत्प्रेमविह्वलः ॥१३॥
मुंचन्नेत्राब्जवारीणि परिरेभे पृथक्पृथक् ।
अहो भक्तेश्च माहात्म्यं वक्तुं कोऽस्ति महीतले ॥१४॥
ते सर्व रुरुदुर्गोपा मुंचन्तोऽश्रूणि मैथिल ।
प्रवक्तुं न समर्थाः श्रीकृष्णविक्षेपविह्वलाः ॥१५॥
परिपूर्णतमः साक्षाद्देवो मधुरया गिरा ।
आश्वासयामास नतान् प्रेमानन्दसमाकुलान् ॥१६॥
उद्धवः प्रेषितो वक्तुं श्रीकृष्णेनार्भकैः सह ।
आगतं कथयामास श्रीकृष्णं नंदपत्तने ॥१७॥
श्रुत्वाऽऽगतं नंदसूनुं श्रीकृष्णं गोपवल्लभम् ।
आनेतुं निर्गताः सर्वे परिपूर्णमनोरथाः ॥१८॥
भेरीमृदंगैः पटहैः कलस्वनै-
रत्पूर्णकुम्भैर्द्विजवेदघोषणैः ।
गन्धाक्षतैर्मंगललाजमिश्रितैः
श्रीनंदराजोऽभिययौ यशोदया ॥१९॥
ततः पुरस्कृत्य मदोन्नतं गजं
सिन्दूरशुण्डाधृतहेमशृङ्खलम् ।
समाययौ श्रीवृषभानुमुख्यो
भावान् कृतिस्तत्र कलावतीयुतः ॥२०॥
नंदोपनन्दा वृषभानवश्च
गोपाश्च वृद्धास्तरुणार्भकाश्च ।
स्रग्वेणुगुञ्जापरिपिच्छयुक्ता
विनिर्गताः पूर्णमनोरथास्ते ॥२१॥
गायंत आरान्नृपनन्दनंदनं
नृत्यंत आचालितपीतवाससः ।
वंशीधरा वेत्रविषाणपाणयः
प्रहर्षिता दर्शनलालसा भृशम् ॥२२॥
सखिमुखेभ्यो हरिमागतं परां
निशभ्य राधा शयनात्समुत्थिता ।
ताभ्यः स्वभूषाः प्रददौ प्रहर्षिता
प्रीता स्वगन्धिं नवपद्मिनी यथा ॥२३॥
द्वात्रिंशदष्टौ किल षोडश द्वे
यूथैर्युता मैथिल गोपिकानाम् ।
आरुह्य राधा शिबिकां मनोज्ञां
समाययौ श्रीधरदर्शनार्थम् ॥२४॥
तथा हि गोप्यः किल कोटिशश्च
त्यक्त्वाऽथ सर्वं स्वगृहस्य कृत्यम् ।
व्यत्यस्तवस्त्राभरणा नृपेश
समाययुः प्रेमचलन्मनोऽङ्गाः ॥२५॥
सर्वं व्रजं पादपगोमृगद्विजं
प्रेमातुरं वीक्ष्य समागतं किमु ।
श्रीनंदराजं पितरं च मातरं
ननाम कृष्णः कृतमस्तकांजलिः ॥२६॥
श्रीनन्दराजस्तनयं चिरागतं
प्रगृह्य दोर्भ्यां हृदये निधाय तम् ।
संस्नापयामास सुनेत्रजैर्जलै-
र्यशोदया प्राप्तमनोरथश्चिरात् ॥२७॥
नन्दोपनन्दान्वृषभानुवृद्धान्
सर्वान्नमस्कृत्य च तत्कृताशीः ।
तथा वयस्यैश्च परस्परं वा
लघूंश्च हस्तग्रहणैः स्थितोऽभूत् ॥२८॥
ततः समारुह्य रथं हरिः स्वयं
निधाय नंदं च गजे यशोदया ।
नंदोपनंदैः सहितो गवां गणैः
श्रीनंदराजस्य पुरं विवेश सः ॥२९॥
तदैव देवाः किल पुष्पवर्षा-
माचारलाजान् पुरगोपिकाश्च ।
प्रचक्रिरे तत्र जयेति मंगलं
शब्दं च गोपा गृहमागते हरौ ॥३०॥
धन्यः सखा ते परमुद्धवोऽय-
मनेन साक्षात्किल दर्शितोऽत्र ।
त्वं जीवनं गोपजनस्य गोपा
ऊचुर्गिरा गद्‌गदयेदमार्ताः ॥३१॥
इदं मया ते कथितं नृपेश
पुनर्व्रजे ह्यागमनं हरेश्च ।
किमिच्छसि श्रोतुमथो सुरासुरैः
परं चरित्रं शुभदं विचित्रम् ॥३२॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णागमनोत्सवो नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP