संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः १० मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः १० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रजक-तन्तुवायक-सुदामा-उपाख्यानम् Translation - भाषांतर बहुलाश्व उवाच -श्रीकृष्णचरितं पुण्यं मया तव मुखाच्छ्रुतम् ।पुनः श्रोतुं मनश्चाद्य तृषितो वा जलं गतः ॥१॥कंसस्य जन्मकर्माणि त्वयोक्तानि श्रुतानि मे ।केश्यादिदैत्यवर्याणां पूर्वजन्मकृतं श्रुतम् ॥२॥कोऽयं तु रजकः पूर्वमवधीद्यं हरिः कथम् ।अहो यस्य महज्ज्योतिः कृष्णे लीनं बभूव ह ॥३॥श्रीनारद उवाच -त्रेतायुगे त्वयोध्यायां रामराज्ये विदेहराट् ।चाराणां शृण्वतां कश्चिद्रजको ह्यवदत्प्रियाम् ॥४॥नाहं बिभर्मि त्वां दुष्टामुशतीं परवेश्मगाम् ।स्त्रीलोभी बिभृयात्सीतां रामो नाहं भजे पुनः ॥५॥इति लोकाद्बहुमुखाद्वाक्यं श्रुत्वाऽथ राघवः ।सीतां तत्याज सहसा वने लोकापवादतः ॥६॥तस्मै दंडं दातुमिच्छां न चक्रे राघवोत्तमः ।मथुरायां द्वापरांते रजकः स बभूव ह ॥७॥कुवाक्यदोषशांत्यर्थं तं जघान हरिः स्वयम् ।तदपि प्रददौ मोक्षं तस्मै श्रीकरुणानिधिः ॥८॥दयालोः कृष्णचन्द्रस्य चरित्रं परमाद्भुतम् ।एतत्ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥९॥बहुलाश्व उवाच -पुरा वै वायकः कोऽयं नितरां मुनिसत्तम ।यस्मै ददौ च सारूप्यं श्रीकृष्णो भगवान्हरिः ॥१०॥श्रीनारद उवाच -मिथिलानगरे पूर्वं वायको हरिभक्तिकृत् ।श्रीरामोद्वाहसमये सीरध्वजनृपाज्ञया ॥११॥रामलक्ष्मणवेषार्थं वासांसि रचयन् किल ।लघुसूत्रैः परिवयन् कुशलो वस्त्रकर्मसु ॥१२॥कोटिकन्दर्पलावण्यौ सुन्दरौ रामलक्ष्मणौ ।तौ वीक्ष्य वायको राजन्मोहितोऽभून्महामनाः ॥१३॥अहं स्वहस्तैर्वस्त्राणि तयोरंगेषु सर्वतः ।परिधानं कारयामि चक्रे चेत्थं मनोरथम् ॥१४॥मनसाऽपि वरं रामो ददौ तस्मा अशेषवित् ।द्वापरांते भारते च भविष्यति मनोरथः ॥१५॥श्रीरामस्य वरात्सोऽयं मथुरायां बभूव ह ।तयोर्वेषं कारयित्वा तत्सारूप्यं जगाम ह ॥१६॥बहुलाश्व उवाच -सुदाम्ना मालिना ब्रह्मन् किं कृतं सुकृतं वद ।यद्गृहं जग्मतुः साक्षाद्रामकृष्णौ मनोहरौ ॥१७॥श्रीनारद उवाच -राजराजवनं रम्यं नाम्ना चैत्ररथं शुभम् ।तस्य वै पुष्पबटुको हेममालीति नामभाक् ॥१८॥विष्णुभक्तिरतः शान्तो दानी सत्संगकृन्महान् ।श्रीविष्णुदेवप्राप्त्यर्थं देवपूजां चकार ह ॥१९॥समाः पंचसहस्राणि पद्मानां च शतत्रयम् ।नित्यं नीत्वा धूर्जटये पुरो धृत्वा ननाम ह ॥२०॥एकदाऽतिप्रसन्नोऽभूत्त्र्यम्बकः करुणानिधिः ।मालाकार महाबुद्धे वरं ब्रूहीत्युवाच ह ॥२१॥हेममाली तदा देवं नमस्कृत्य कृताञ्जलिः ।प्रदक्षिणीकृत्य पुरः स्थित्वा प्राह नताननः ॥२२॥हेममाल्युवाच -परिपूर्णतमं कृष्णं क्वचिन्नो गृहमागतम् ।पश्यामि दृग्भ्यां तं साक्षात्त्वद्वरेण भवेदिदम् ॥२३॥श्रीमहादेव उवाच -द्वापरांते भारते च मथुरायां महामते ।मनोरथस्ते सफलो भविष्यति न संशयः ॥२४॥श्रीनारद उवाच -महेश्वरवरेणासौ हेममाली महामनाः ।मालाकारो द्वापरांते सुदामा संबभूव ह ॥२५॥तस्मादस्य गृहं साक्षात् जग्मतू रामकेशवौ ।शिववाक्यामृतं कर्तुं किं भूयः श्रोतुमिच्छसि ॥२६॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे रजकवायकसुदामोपाख्यानं नाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP