संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०२ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णकृतं केशिवधम् Translation - भाषांतर श्री नारद उवाच -अथ केशी महादैत्यो हयरूपी मदोत्कटः ।एत्य वृदावनं रम्यं जगर्ज्ज घनवद्बली ॥१॥यस्य पादप्रताडेन निपेतुः शाखिनो दृढाः ।पुच्छघातेन गगने खंडं खंडं ययुर्घनाः ॥२॥तं वीक्ष्य दुःसहजवं गोपगोपीगणा भृशम् ।भयातुरा मैथिलेन्द्र श्रीकृष्णं शरणं ययुः ॥३॥मा भैष्टेत्यभयं दत्वा भगवान्वृजिनार्दनः ।कटौ पीतांबरं बद्ध्वा हंतुं दैत्यं प्रचक्रमे ॥४॥हरिं पश्चिमपादाभ्यां संतताड महासुरः ।चालयन्पृथिवीं राजन्नादयन् व्योममंडलम् ॥५॥गृहीत्वा पादयोर्दैत्यं भ्रामयित्वा भुजेन खे ।चिक्षेप योजनं कृष्णो वातः पद्ममिवोद्धृतम् ॥६॥पुनरागतवान् सोऽपि क्रोधपूरितविग्रहः ।पुच्छेन श्रीहरिं देवं संतताड व्रजांगणे ॥७॥पुच्छे गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौजसा ।योजनानां शतं राजन् चिक्षेप गगने बलात् ॥८॥आकाशात्पतितः सोऽपि किंचिद्व्यायाकुलमानसः ।समुत्थाय पुनर्दैत्यो जगर्ज घनवद्बली ॥९॥सटा विधुन्वन् रोमाणि बालं खे चालयन्मुहुः ।महीं विदारयन्पादैरुत्पपात हरेः पुरः ॥१०॥तताड मुष्टिना तं वै भगवान्मधुसूदनः ।तस्य मुष्टिप्रहारेण मूर्छितो घटिकाद्वयम् ॥११॥मस्तकेन गलोद्देशे समुद्धृत्य हरिं हयः ।भूमंडलादुत्पपात गगने लक्षयोजनम् ॥१२॥तयोर्युद्धमभूत् घोरं गगने प्रहरद्वयम् ।पदैर्दद्भिः सटाभिश्च पुच्छतीक्ष्णखुरैर्नृप ॥१३॥गृहीत्वा तं हरिर्दोर्भ्यां भ्रामयित्वा त्वितस्ततः ।आकशात्पातयामास कमंडलुमिवार्भकः ॥१४॥भुजं प्रवेशयामास तन्मुखे भगवान् हरिः ।तस्योदरे गतो बाहुः ववृधे रोगवद्भृशम् ॥१५॥तदा तु लेंडं कृतवान् रुद्धवायुर्महासुरः ।खंडीभूतोदरः सद्यो ममार हयरूपधृक् ॥१६॥देहाद्विनिर्गतः सद्यो मुकुटी कुंडलान्वितः ।दिव्यरूपधरं कृष्णं प्रांजलिः प्रणनाम ह ॥१७॥कुमुद उवाच -शक्रस्यानुचरोऽहं वै कुमुदो नाम माधव ।तेजस्वी रूपवान् वीरो जिष्णुश्छत्रभ्रमिं दधन् ॥१८॥वृत्रासुरवधे पूर्वं ब्रह्महत्याप्रशांतये ।यज्ञं चक्रार नाकेशो वाजिमेधं क्रतूत्तमम् ॥१९॥अश्वमेधहयं शुभ्रं श्यामकर्णं मनोजवम् ।तमारुरुक्षुर्दुष्टोऽहं चोरयित्वा तलं गतः ॥२०॥ततो मरुद्गणैर्नीतं पाशबद्धं महाखलम् ।शशाप मां बलारातिः त्वं रक्षो भव दुर्मते ॥२१॥हयाकृतिस्ते संभूयाद्भूमौ मन्वंतरद्वयम् ।तच्छापादद्य मुक्तोऽहं सद्यस्त्वत् स्पर्शनात्प्रभो ॥२२॥किंकरं कुरु मां देव त्वदंघ्रौ लग्नमानसम् ।नमस्तुभ्यं भगवते सर्वलोकैकसाक्षिणे ॥२३॥श्रीनारद उवाच -प्रदक्षिणीकृत्य हरिं परेश्वरंविमानमारुह्य महोज्ज्वलं परम् ।वैकुण्ठलोकं कुमुदो ययौ त्वरंविराजयन्मैथिल मंडलं दिशाम् ॥२४॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे केशिवधो नाम द्वितीयोऽध्यायः ॥२ ॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP