मथुराखण्डः - अध्यायः ०२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्री नारद उवाच -
अथ केशी महादैत्यो हयरूपी मदोत्कटः ।
एत्य वृदावनं रम्यं जगर्ज्ज घनवद्‌बली ॥१॥
यस्य पादप्रताडेन निपेतुः शाखिनो दृढाः ।
पुच्छघातेन गगने खंडं खंडं ययुर्घनाः ॥२॥
तं वीक्ष्य दुःसहजवं गोपगोपीगणा भृशम् ।
भयातुरा मैथिलेन्द्र श्रीकृष्णं शरणं ययुः ॥३॥
मा भैष्टेत्यभयं दत्वा भगवान्वृजिनार्दनः ।
कटौ पीतांबरं बद्ध्वा हंतुं दैत्यं प्रचक्रमे ॥४॥
हरिं पश्चिमपादाभ्यां संतताड महासुरः ।
चालयन्पृथिवीं राजन्नादयन् व्योममंडलम् ॥५॥
गृहीत्वा पादयोर्दैत्यं भ्रामयित्वा भुजेन खे ।
चिक्षेप योजनं कृष्णो वातः पद्ममिवोद्‍धृतम् ॥६॥
पुनरागतवान् सोऽपि क्रोधपूरितविग्रहः ।
पुच्छेन श्रीहरिं देवं संतताड व्रजांगणे ॥७॥
पुच्छे गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौजसा ।
योजनानां शतं राजन् चिक्षेप गगने बलात् ॥८॥
आकाशात्पतितः सोऽपि किंचिद्व्यायाकुलमानसः ।
समुत्थाय पुनर्दैत्यो जगर्ज घनवद्‌बली ॥९॥
सटा विधुन्वन् रोमाणि बालं खे चालयन्मुहुः ।
महीं विदारयन्पादैरुत्पपात हरेः पुरः ॥१०॥
तताड मुष्टिना तं वै भगवान्मधुसूदनः ।
तस्य मुष्टिप्रहारेण मूर्छितो घटिकाद्वयम् ॥११॥
मस्तकेन गलोद्देशे समुद्धृत्य हरिं हयः ।
भूमंडलादुत्पपात गगने लक्षयोजनम् ॥१२॥
तयोर्युद्धमभूत् घोरं गगने प्रहरद्वयम् ।
पदैर्दद्‌भिः सटाभिश्च पुच्छतीक्ष्णखुरैर्नृप ॥१३॥
गृहीत्वा तं हरिर्दोर्भ्यां भ्रामयित्वा त्वितस्ततः ।
आकशात्पातयामास कमंडलुमिवार्भकः ॥१४॥
भुजं प्रवेशयामास तन्मुखे भगवान् हरिः ।
तस्योदरे गतो बाहुः ववृधे रोगवद्‌भृशम् ॥१५॥
तदा तु लेंडं कृतवान् रुद्धवायुर्महासुरः ।
खंडीभूतोदरः सद्यो ममार हयरूपधृक् ॥१६॥
देहाद्‌विनिर्गतः सद्यो मुकुटी कुंडलान्वितः ।
दिव्यरूपधरं कृष्णं प्रांजलिः प्रणनाम ह ॥१७॥
कुमुद उवाच -
शक्रस्यानुचरोऽहं वै कुमुदो नाम माधव ।
तेजस्वी रूपवान् वीरो जिष्णुश्छत्रभ्रमिं दधन् ॥१८॥
वृत्रासुरवधे पूर्वं ब्रह्महत्याप्रशांतये ।
यज्ञं चक्रार नाकेशो वाजिमेधं क्रतूत्तमम् ॥१९॥
अश्वमेधहयं शुभ्रं श्यामकर्णं मनोजवम् ।
तमारुरुक्षुर्दुष्टोऽहं चोरयित्वा तलं गतः ॥२०॥
ततो मरुद्‌गणैर्नीतं पाशबद्धं महाखलम् ।
शशाप मां बलारातिः त्वं रक्षो भव दुर्मते ॥२१॥
हयाकृतिस्ते संभूयाद्‌भूमौ मन्वंतरद्वयम् ।
तच्छापादद्य मुक्तोऽहं सद्यस्त्वत् स्पर्शनात्प्रभो ॥२२॥
किंकरं कुरु मां देव त्वदंघ्रौ लग्नमानसम् ।
नमस्तुभ्यं भगवते सर्वलोकैकसाक्षिणे ॥२३॥
श्रीनारद उवाच -
प्रदक्षिणीकृत्य हरिं परेश्वरं
विमानमारुह्य महोज्ज्वलं परम् ।
वैकुण्ठलोकं कुमुदो ययौ त्वरं
विराजयन्मैथिल मंडलं दिशाम् ॥२४॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे केशिवधो नाम द्वितीयोऽध्यायः ॥२ ॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP