मथुराखण्डः - अध्यायः १७

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
श्रुत्वा श्रीकृष्णसंदेशं प्रसन्ना गोपवल्लभाः ।
अश्रुमुख्यो बाष्पकंठ्य उचुरौपगविं नृप ॥१॥
गोलोकवासिन्य उचुः -
विदेशं गतवान्कृष्णस्त्यक्त्वा पूर्वप्रियाञ्जनान् ।
तदुपर्यलिखद्योगमहो निर्मोहताबलम् ॥२॥
द्वारपालिका ऊचुः -
चकोरे ग्लौः पंकजेऽर्को भ्रमरे पंकजं यथा ।
चातके च घनः प्रीतिं न करोति कदाचन ॥३॥
शृंगारप्रकरा ऊचुः -
चंद्रमित्रं चकोरोऽस्ति सख्यो वह्निकणः सदा ।
विधात्रा यद्विलिखितं तन्न्यूनं न भवेदिह ॥४॥
शय्योपाकरिका ऊचुः -
व्याधोऽपि हत्वा हि मृगान् स्मरति त्वरमातुरः ।
कटाक्षैः स्वप्रियान्हत्वा निर्मोही न स्मरेदहो ॥५॥
पार्षदाख्या ऊचुः -
जातं विरहजं दुःखं नान्यो वेत्ति कदाचन ।
यथा कंटकविद्धांगो विद्वान्वा विद्धकंटकः ॥६॥
वृन्दावनपालिका ऊचुः -
अनिमित्तं प्रेमसौख्यमनिमित्तो हि वेत्ति तत् ।
सनिमित्तो न जानाति रसं कर्मेंद्रियं यथा ॥७॥
गोवर्धनवासिन्य ऊचुः -
पुरंध्रीप्रेमकृद्यो वै सैरंध्रीनायकोऽभवत् ।
शैलौकोभिस्तु किं तस्य बहुना कथितेन किम् ॥८॥
कुञ्जविधायिका ऊचुः -
हा माधवीकुञ्जपुञ्जे गुञ्जन्मत्तमधुव्रते ।
स्वदृग्लक्षीकृतो यो वै तस्येयं श्रूयते कथा ॥९॥
निकुञ्जवासिन्य ऊचुः -
वृन्दावने मत्तमिलिन्दपुञ्जे
कलिन्दजातीरकदम्बकुञ्जे ।
शनैश्चलंतं सबलं सगोपं
सगोधनं नंदसुतं भजामः ॥१०॥
जाह्नवीयूथ उवाच -
कदा तथाऽस्मत्समयो भविष्यति
यथा पुरंध्रीसमयः प्रदृश्यते ।
शोकं परं मा कुरुत व्रजांगनाः
सदा न कस्यापि जयः पराजयः ॥११॥
यमुनायूथ उवाच -
विधातुर्न दया किंचिद्युनक्ति वियुनक्ति यः ।
भूतानि सकलान्येव क्रीडनानि यथाऽर्भकः ॥१२॥
रमायूथ उवाच -
कुब्जापुराद्यर्जुसमानविग्रहा
दासी त्विदानीं तु कुलीनतां गता ।
कुरूपिणी रूपवती बभावहो
चतुर्दिनैर्दुन्दुभिनादकारिणी ॥१३॥
विरजायूथा ऊचुः -
सदा न कस्यापि भुजा प्रियांसे
सदा वसंतो न सदा युवा स्यात् ।
इन्द्रो न राज्यं कुरुते सदाऽयं
चतुर्दिनैर्मानमलंकरोतु ॥१४॥
ललितायूथ उवाच -
रामाभिषेकं विनिवार्य मंथरा
चकार विघ्नं किल कोसले पुरे ।
कुब्जैव सेयं मथुरापुरे गता
कुब्जैव किं किं न करोति गोपिकाः ॥१५॥
विशाखायूथ उवाच -
गोचारणायानुचरैर्व्रजंतं
प्रबोधयंतं स्वपुरं विरावैः ।
मत्तेभयानं हि विडंबयंतं
श्रीनन्दसूनुं न हि विस्मरामः ॥१६॥
मायायूथ उवाच -
संकोचवीथीषु पटे प्रगृह्य
प्रसह्य दोर्भ्यां हृदये निधाय ।
अन्योन्यमाकर्षणहर्षभीति-
र्गृहान् हरिं तं हि कदा नयामः ॥१७॥
अष्टसख्य ऊचुः -
वीक्ष्य नन्दसुतमंग सुन्दरं
नेत्रमद्य न जगद्विपश्यति ।
नन्दराजतनये पुरीं स्थिते
किं भविष्यति वदाशु नस्त्वरम् ॥१८॥
षोडशसख्य ऊचुः -
वेणुनादमधुरध्वनिं वने
संनिश्यम्य कुसुमेषुवर्धनम् ।
श्रोत्रयुग्ममिह नः शृणोति नो
विश्वगीतमुत वा यशः परम् ॥१९॥
द्वात्रिंशत्सख्य ऊचुः -
प्रीत्या स्वमित्रं हि रिपुं नयेन
लुब्धं धनैश्च द्विजमादरेण ।
गुरुं प्रणामै रसिकं रसेन
निर्मोहिनं केन वशीकरोति ॥२०॥
श्रुतिरूपा ऊचुः -
यज्जागरादिषु भवेषु परं ह्यतेर्हेतु-
स्विदस्य विचरंति गुणाश्च येन ।
नैतद्विशंति महदिंद्रियदेवसंघा-
स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिंगाः ॥२१॥
ऋषिरूपा ऊचुः -
नैवेशितुं प्रभुरयं बलिनां बलिया-
न्माया न शब्द उत नो विषयीकरोति ।
तद्‍ब्रह्म पूर्णममृतं परमं प्रशांतं
शुद्धं परात्परतरं शरणं गताः स्मः ॥२२॥
देवांगना ऊचुः -
अंशांशकांशककलाद्यवतारवृन्दै-
रावेशपूर्णसहिताश्च परस्य यस्य ।
सर्गादयः किल भवंति तमेव कृष्णं
पूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥२३॥
यज्ञसीता ऊचुः -
श्रीमन्निकुञ्जलतिकाकुसुमाकरोऽयं
श्रीराधिका हृदयकण्ठविभूषणोऽयम् ।
श्रीरासमंडलपतिर्व्रजमंडलेशो
ब्रह्मांडमंडलमहीपरिपालकोऽयम् ॥२४॥
रमावैकुण्ठनिवासिन्य ऊचुः -
यो गोपिका सकलयूथमलंचकार
वृन्दावनं च निजपादरजोभिरद्रिम् ।
यः सर्वलोकविभाय बभूव भूमौ
तं भूरिलीलमुरगेन्द्रभुजं भजामः ॥२५॥
श्वेतद्वीपसखीजना ऊचुः -
यथा शिलींध्रं शिशुरश्रमो गजः
स्वपुष्करेणैव च पुष्करं गिरिम् ।
धृत्वा बभौ श्रीव्रजराजनन्दनः
कृपाकरोऽसौ न हि विस्मृतः क्वचित् ॥२६॥
ऊर्ध्ववैकुण्ठवासिन्य ऊचुः -
श्यामवर्णमये नेत्रे जगच्छ्यामं विपश्यतः ।
न द्वैतं दृश्यते यासां ताभिः किं योगसेवनम् ॥२७॥
अजितपदाश्रिता ऊचुः -
स्नेहपाशो दृढच्छिन्नो न च्छिन्नो हरिणा विना ।
छित्वा तं मथुरां प्रागान्नागपाशं यथा खगः ॥२८॥
लोकाचलवासिन्य ऊचुः -
कृष्णे लग्नं नेत्रयुग्मं धावद्दशदिशांतरम् ।
अहो न लग्नं कुत्रापि पद्मलग्नो यथा ह्यलिः ॥२९॥
श्रीसख्य ऊचुः -
कार्पण्येन यशो हंति क्रुधा गुणगणोदयम् ।
धनानि व्यसनैर्लोकः कपटेनैव मित्रताम् ॥३०॥
मैथिला ऊचुः -
धनं दत्वा तनुं रक्षेत्तनुं दत्वा त्रपां व्यधात् ।
धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि ॥३१॥
कौशला ऊचुः -
न कोपि जानाति वियोगजां दशां
जीवं विना वक्तुमलं न सापि हि ।
भूयादूरोबाणविभिन्नमारा-
न्माभूत्कदापि प्रियविप्रयोजनम् ॥३२॥
अयोध्यापुरवासिन्य ऊचुः -
कृत्वा निराशां विनिधाय चाशां
जगाम चाशां मथुरापुरस्य ।
योगं च तस्योपरि चालिखन्नो
निर्मोहिनां चित्तमहो विचित्रम् ॥३३॥
पुलिंदिका ऊचुः -
एनं वरं कर्तुमतीव विह्वलां
समागतां शूर्पणखां पुरा वने ।
यः कारयामास विरूपिणीं बला-
त्सौमित्रिणा तेन तु वः कृपा कथम् ॥३४॥
सुतलवासिन्य ऊचुः -
भक्तं बलिं सत्यपरं भूरिदं
नीत्वा बलिं यः कुपितो बबन्ध ह ।
अहो कथं तस्य करोति सेवनं
मायावटोर्वामनरूपधारीणः ॥३५॥
जालंधर्य ऊचुः
पुरातिकष्टं प्रगतेऽसुरोत्तमे
कायाधवे भक्तवरे ततो ह्ययम् ।
भूत्वा नृसिंहः कृतवान्सहाय-
महो परा निष्ठुरता प्रदृश्यते ॥३६॥
भूमिगोप्य ऊचुः -
अहोऽतिनिर्मोहिजनस्य चित्रं
परं चरित्रं गदितुं न योग्यम् ।
मुखेन चान्यद्‍धृदि भाव्यमन्य-
द्देवो न जानाति कुतो मनुष्यः ॥३७॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे गोपीवाक्यं नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP