मथुराखण्डः - अध्यायः ११

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


बहुलाश्व उवाच -
सैरन्ध्र्या किं कृतं पूर्वं तपः परमदुर्घटम् ।
येन प्रसन्नः श्रीकृष्णो देवैरपि सुदुर्लभः ॥१॥
श्रीनारद उवाच -
पंचवट्या स्थितं रामं कोटिकन्दर्पसन्निभम् ।
वीक्ष्य शूर्पणखा नाम्नी राक्षसी मोहिता भृशम् ॥२॥
निर्मोहं राघवं दृष्ट्वाऽथैकपत्‍निव्रतस्थितम् ।
क्रोधात्सीतां भक्षयितुं धावती रावणस्वसा ॥३॥
खड्गेन शितधारेण लक्ष्मणो राघवानुजः ।
जहार तस्याः कर्णौ च नासां सद्यो रुषान्वितः ॥४॥
छिन्ननासा गता लंकां रावणाय न्यवेदयत् ।
भूयः पुष्करतीर्थे सा जगाम विमना भृशम् ॥५॥
तपश्चक्रे शूर्पणखा वर्षाणामयुतं जले ।
ध्यायंती त्र्यंबकं देवं श्रीरामं वरमिच्छती ॥६॥
ततः प्रसन्नो भगवान्देवदेव उमापतिः ।
एत्य तत्पुष्करं तीर्थं वरं ब्रूहीत्युवाच ह ॥७॥
शूर्पणखोवाच -
श्रीरामो मे वरो भूयाद्वरं देहि सतां प्रियः ।
त्वं देवदेव परमः सर्वासां आशिषां प्रभुः ॥८॥
श्रीशिव उवाच -
अद्यैव सफलो न स्याद्वरस्ते शृणु राक्षसि ।
द्वापरांते माथुरे च भविष्यति न संशयः ॥९॥
श्रीनारद उवाच -
सैव शूर्पणखा नाम राक्षसी कामरूपिणी ।
अभूच्छ्रीमथुरायां तु कुब्जानाम महामते ॥१०॥
महादेव वरेणापि श्रीकृष्णस्य प्रियाऽभवत् ।
इदं मया ते कथितं किं भूयः श्रोतुमिच्छसि ॥११॥
बहुलाश्व उवाच -
कोऽयं कुवलयापीडः पूर्वजन्मनि नारद ।
कथं गजत्वं आपन्नः श्रीकृष्णे लीनतां गतः ॥१२॥
श्रीनारद उवाच -
बलिपुत्रो महाकायो नाम्ना मन्दगतिर्बली ।
सर्वशस्त्रभृतां श्रेष्ठो लक्षनागसमो बली ॥१३॥
एकदा निर्गतः सोऽपि रंगयात्रां जनेषु च ।
मत्ते भवज्जनान्वेगाद्‌भुजाभ्यां परिमर्दयन् ॥१४॥
तद्‌बाहुवेगात्पतितः पथि वृद्धस्त्रितो मुनिः ।
क्रुद्धः शशाप तं मत्तं बलिष्ठं बलिनन्दनम् ॥१५॥
त्रित उवाच -
गजवत्त्वं मदोन्मत्तोऽभूर्जनान्परिमर्दयन् ।
विचरन् रंगयात्रायां त्वं गजो भव दुर्मते ॥१६॥
एवं शप्तस्तदा दैत्यो नाम्ना मन्दगतिर्बली ।
पतत् कंचुकवद्देहो भ्रष्टतेजा बभूव ह ॥१७॥
मुनेः प्रभाववित्सद्यो दैत्यो भूत्वा कृतांजलिः ।
नत्वा प्रदक्षिणीकृत्य त्रितं मुनिमुवाच ह ॥१८॥
मंदगतिरुवाच -
हे मुने हे कृपासिन्धो त्वं योगीन्द्रो द्विजोत्तमः ।
गजत्वान्मे कदामुक्तिर्भविष्यति वदाशु माम् ॥१९॥
त्वादृशानां सतां माभूत् हेलनं मे क्वचिन्मुने ।
त्वादृशा मुनयो ब्रह्मन् समर्था वरशापयोः ॥२०॥
श्रीनारद उवाच -
एवं प्रसादितस्तेन त्रितो नाम महामुनिः ।
गतक्रोधोऽब्रवीद्दैत्यं कृपालुर्ब्राह्मणोत्तमः ॥२१॥
त्रित उवाच -
वचनं मे मृषा न स्यात् त्वद्‌भक्त्या हर्षितोऽस्म्यहम् ।
ते दास्याभि वरं दिव्यं देवानामपि दुर्लभम् ॥२२॥
मा शोकं कुरु दैत्येन्द्र मथुरायां हरेः पुरि ।
श्रीकृष्णहस्तात्ते मुक्तिर्भविष्यति न संशयः ॥२३॥
श्रीनारद उवाच -
सोऽयं मन्दगतिर्दैत्यो गजोऽभूद्‌विंध्यपर्वते ।
नाम्ना कुवलयापीडो नागायुतसमो बले ॥२४॥
गृहीतो मागधेन्द्रेण बलाल्लक्षगजैर्वने ।
सोऽयं दत्तस्तु कंसाय पारिबर्हे विदेहराट् ॥२५॥
त्रितवाक्यात्तस्य धाम श्रीकृष्णे लीनतां गतम् ।
इदं मया ते कथितं किं भूयः श्रोतुमिच्छसि ॥२६॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कुब्जाकुवलयापीडवर्णनं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP