संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०९ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रामकृष्णयोः वसुदेव-देवकी साक्षात्कारं Translation - भाषांतर N/A रामकृष्णयोः वसुदेव-देवकी साक्षात्कारं उपनयनं सान्दीपनिगृहे अध्ययनं गुरोः मृतपुत्रानयनम् चश्रीनारद उवाच -अथ देवौ रामकृष्णौ देवकीवसुदेवयोः ।समीपं जग्मतुः साक्षाद्वृष्णिभिः परिवारितौ ॥१॥स्वतस्तयोर्बन्धनानि ययुः शिथिलतां नृप ।तौ वीक्ष्य गरुडं प्राप्तं नागपाशगुणा यथा ॥२॥स्वप्रभावविदौ वीक्ष्य पितरौ सबलो हरिः ।सद्यस्ततान स्वां मायां जगन्मोहकरीं बलात् ॥३॥रामकृष्णौ सुतौ ज्ञात्वा शौरिर्मोहसमाकुलः ।देवक्या सहासोत्थाय सस्वजे चाश्रुपूरितः ॥४॥तावाश्वास्य हरिः सद्यो वृष्णिभिः परिवारितः ।मातामहं तूग्रसेनं चकार मथुराधिपम् ॥५॥आहूय यादवान्कंसभयाद्देशांतरं गतान् ।प्रेम्णा निवासयामास सकुटुम्बान् यदोः पुरि ॥६॥नंदराजं गोपगणैः स्वगृहान् गंतुमुद्यतम् ।नत्वा तं सबलः प्राह मोहयन्निव मायया ॥७॥अत्रैव वासं कुरु तात पुर्यांगंतुं यदीच्छा मनसोत्थिता स्यात् ।पश्चादहं वै सबलो यदून् वाविधाय पार्श्वं तव चागमिष्ये ॥८॥श्रीनारद उवाच -एवं श्रीरामकृष्णाभ्यां नंदराजः प्रपूजितः ।आलिंग्य शौरिं गोपालैर्ययौ प्रेमातुरो व्रजम् ॥९॥दत्तं श्रीकृष्णजन्मर्क्षे धेनूनां नियुतं पुरा ।ब्राह्मणेभ्यो ददौ शौरिर्वस्त्रमालास्वलंकृतम् ॥१०॥शौरिर्गर्गं समाहूय श्रीकृष्णबलदेवयोः ।यज्ञोपवीतं विधिवत्कारयामास धर्मवित् ॥११॥रामकृष्णौ सर्वविद्याध्ययनं कर्तुमुद्यतौ ।गुरोः सांदीपनेः पार्श्वं जग्मतुर्जनवत्परौ ॥१२॥कृत्वा परां गुरोः सेवां लघुकालेन माधवौ ।सर्वविद्यां जगृहतुः सर्वविद्याविदां वरौ ॥१३॥गुरवे दक्षिणां दातुमुद्यतौ तौ कृताञ्जली ।मृतं पुत्रं दक्षिणायां ताभ्यां वव्रे गुरुर्द्विजः ॥१४॥रथमारुह्य तौ दांतौ शातकुम्भपरिच्छदम् ।प्रभासे चाब्धिनिकटं जग्मतुर्भीमविक्रमौ ॥१५॥सद्यः प्रकंपितः सिन्धू रत्नोपायनमुत्तमम् ।नित्वा तच्चरणोपांते निपपात कृताञ्जलिः ॥१६॥तमाह भगवाञ्छीघ्रं पुत्रं देहि गुरोर्मम ।प्रचंडोर्मिघटाटोपैस्त्वया तद्ग्रहणं कृतम् ॥१७॥समुद्र उवाच -भगवन् देवदेवेश न मया बालको हृतः ।हृतः पंचजनेनासौ शंखरूपासुरेण वै ॥१८॥वसन् सदा मदुदरे बलिष्ठो दैत्यपुंगवः ।जेतुं योग्यस्त्वया देव देवानां भयकारकः ॥१९॥श्रीनारद उवाच -तेनेक्तो भगवान्कृष्णो वासो बद्ध्वा कटौ दृढम् ।निपपात महावेगात्समुद्रे भीमनादिनि ॥२०॥श्रीकृष्णस्य निपातेन त्रिलोकीभारधारिणः ।चकंपेऽब्धिर्भृशं वज्रकूटेनेव विदेहराट् ॥२१॥ततः पंचजनो दैत्यो योद्धुं श्रीकृष्णसंमुखे ।आगतः सहसा वीरः शूलं चिक्षेप माधवे ॥२२॥हस्ते गृहीत्वा तच्छूलं तेनैवाभिजघान तम् ।तद्घातेन प्रपतितो मूर्च्छितो वारिमंडले ॥२३॥सहसोत्थाय देवेशं किंचिद्व्यायाकुलमानसः ।मूर्ध्ना तताड पक्षींद्रं स्वफणेन फणी यथा ॥२४॥परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् हरिः ।क्रुद्धो मूर्द्धनि वेगेन मुष्टिना तं तताड ह ॥२५॥कृष्णमुष्टिप्रहारेण सद्यो वै निधनं गतः ।तज्ज्योतिः श्रीघनश्यामे लीनं जातं विदेहराट् ॥२६॥एवं हत्वा पंचजनं शंखं नीत्वा तदंगजम् ।महार्णवान्निर्गतोऽसौ सहसा रथमागमत् ॥२७॥वायुवेगेन यानेन रामकृष्णौ मनोहरौ ।जग्मतुः शमनस्यापि दीर्घां संयमनीं पुरीम् ॥२८॥पांचजन्यध्वनिर्लोकं प्रचंडो मेघघोषवत् ।पूरयामास तं श्रुत्वा चकंपे ससभो यमः ॥२९॥चतुरशीतिलक्षेषु नरकेषु निपातिताः ।यैर्यैः श्रुता ध्वनिस्ते ते जग्मुर्मोक्षं तु पापिनः ॥३०॥यमः सद्यो बलिं नीत्वा श्रीकृष्णबलदेवयोः ।पपात चरणोपांते धर्षितः सन्कृताञ्जलिः ॥३१॥यम उवाच -हे हरे हे कृपासिन्धो राम राम महाबल ।असंख्यब्रह्मांडपती परिपूर्णतमौ युवाम् ॥३२॥देवौ पुराणौ पुरुषौ महांतौसर्वेश्वरौ सर्वजगज्जनेशौ ।अद्यैव सर्वोपरि वर्तमानौगिरा निजाज्ञां वदतं परेशौ ॥३३॥श्रीभगवानुवाच -गुरुपुत्रं लोकपाल आनयस्व महामते ।राज्यं कुरु यथान्यायं मदुक्तं मानयन् क्वचित् ॥३४॥श्रीनारद उवाच -तदैव तेनोपानीतं गुरुपुत्रं हरिः स्वयम् ।गृहीत्वाऽवंतिकामेत्य ददौ श्रीगुरवे शिशुम् ॥३५॥गुर्वाशिषा संयुतौ तौ नत्वा तं हि कृताञ्जली ।रथमारुह्य मथुरामागतौ यदुपूजितौ ॥३६॥एकदा सबलः कृष्णः सर्वकारणकारकः ।पांडवान्संस्मरन्भक्तानक्रूरभवनं ययौ ॥३७॥अक्रूरः सहसोत्थाय परिरभ्य मुदान्वितः ।उपचारैः षोडशभिः पूजयित्वाऽथ तौ नृप ॥३८॥कृतांजलिः पुरः स्थित्वा जातपूर्णमनोरथः ।उवाचानंदजनितां मुंचन्बाष्पकलां नृप ॥३९॥अक्रूर उवाच -युवाभ्यां रामकृष्णाभ्यां ताभ्यां नित्यं नमो नमः ।याभ्यां मार्गे यदुक्तं मे पूर्णं तच्च कृतं प्रभू ॥४०॥लोकाभिरामौ जनभूषणोत्तमौचांतर्बहिःसर्वजगत्प्रदीपकौ ।गोविप्रसाधुश्रुतिधर्मदेवता-रक्षार्थमद्यैव यदोः कुले गतौ ॥४१॥कंसादिदैत्येन्द्रविनाशहेतवेगोलोकलोकात्परिपूर्णतेजसौ ।समागतौ भारतभूमिमंडलेयुवां परेशौ सततं नतोऽस्म्यहम् ॥४२॥श्रीभगवानुवाच -त्वमार्यवृद्धो धृतिमानहं तव पुरः शिशुः ।संतो नः स्वात्मनः श्लाघ्यं कुर्वंति हि महामते ॥४३॥पांडवानां हि कुशलं द्रष्टुं गच्छ गजाह्वयम् ।शीघ्रमागच्छ तान्दृष्ट्वा सर्वान् दानपते भवान् ॥४४॥श्रीनारद उवाच -एवमुक्त्वा तदाऽक्रूरं भगवान् भक्तवत्सलः ।सबलः शौरिभवनमाययौ सर्वकार्यकृत् ॥४५॥कौरवेन्द्रपुरं गत्वाऽक्रूरो दृष्ट्वाऽथ पांडवान् ।पुनरागत्य कृष्णाय वार्तां सर्वामवर्णयत् ॥४६॥अक्रूर उवाच -विना युवां कोऽपि न पांडवानांसहायकृत्कौरव दुःखभोगिनाम् ।मृते च पांडौ भवतोः पदांबुजेविलग्नचित्ता हि पृथात्मजा ये ॥४७॥श्रीनारद उवाच -इति श्रुत्वाऽक्रूरमुखात् श्रीकृष्णो भगवान्हरिः ।अर्धं राज्यं पांडवेभ्यः कौरवाणां बलाद्ददौ ॥४८॥अथोक्तं वचनं स्मृत्वा तदोद्धवसमन्वितः ।महामंगलसंयुक्तं कुब्जाया भवनं ययौ ॥४९॥दृष्ट्वाराच्छ्रीहरिं प्राप्तं कुब्जा रूपवती त्वरम् ।भक्त्या समर्हयामास पाद्याद्यैः प्राणवल्लभम् ॥५०॥हेमरत्नखचित्कुड्ये कुब्जाया भवनोत्तमे ।बभौ हरी रूपवत्या वैकुण्ठे रमया यथा ॥५१॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ।यस्याः पतिरभूद्राजन्नहो तस्यास्तपो महत् ॥५२॥तत्र स्थित्वा हरिर्देवो दिनान्यष्टौ विदेहराट् ।आययौ शौरिभवनं लीलामानुषविग्रहः ॥५३॥इति श्रीकृष्णचरितं मथुरायां विदेहराट् ।सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ॥५४॥चतुष्पदार्थदं नॄणां श्रीकृष्णवशकारकम् ।मया ते कथितं पृष्टं किं भूयः श्रोतुमिच्छसि ॥५५॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे यदुसौख्यं नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP