संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०१ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता श्रीकृष्ण आनयनाय कंसस्य मन्त्रणा Translation - भाषांतर श्रीनारद उवाच -वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।देवकीपरमानंदं कृष्णं वन्दे जगद्गुरुम् ॥१॥बहुलाश्व उवाच -मथुरायां किं चरित्रं कृतवान्भगवान्मुने ।कथं जघान कंसाख्यमेतन्मे ब्रूहि तत्त्वतः ॥२॥श्रीनारद उवाच -अथैकदाऽहं मथुरां पुरीं परांविलोकितुं चागतवान्नृपेश्वर ।कर्त्तुं परं दैत्यवधोद्यमं हरेःपरस्य साक्षान्मनसा प्रणोदितः ॥३॥सिंहासने च प्रहृते पुरंदरा-त्सितातपत्रे चलचारुचामरे ।स्थितं नृपं कंसमुरंगदुःसहंप्रावोचमेवं शृणु तत्प्रपूजितः ॥४॥यशोदायाः सुता जाता या त्वद्धस्ताद्दिवं गता ।देवक्यां कृष्ण उत्पन्नो रोहिणीनंदनो बलः ॥५॥स्वमित्रे नंदराजे च न्यस्तौ पुत्रौ भवद्भयात् ।तवारी रामकृष्णौ द्वौ वसुदेवेन दैत्यराट् ॥६॥पूतनाद्या ह्यरिष्टांता दैत्या ये त्वद्बलोत्कटाः ।याभ्यां हता वनोद्देशे ते मृत्यू तौ स्मृतौ किल ॥७॥एवमुक्तो भोजपतिः क्रोधाच्चलितविग्रहः ।जग्राह निशितं खड्गं शौरिं हंतुं सभातले ॥८॥मया निवारितः सोऽपि विस्तृतैर्निगडैर्दृढैः ।बद्ध्वा तं भार्यया सार्द्धं कारागारे रुरोध ह ॥९॥इत्युक्त्वा तं मयि गते केशिनं दैत्यपुंगवम् ।रामकृष्णवधार्थाय प्रेषयामास दैत्यराट् ॥१०॥चाणूरादीन् समाहूय महामात्रं द्विपस्य च ।कार्यभारकराँल्लोकान् प्राहेदं भोजराड् बली ॥११॥कंस उवाच -हे कूट हे तोशलक हे चाणूर महाबल ।रामकृष्णौ च मे मृत्यू दर्शितौ नारदेन तु ॥१२॥भवद्भिरिह संप्राप्तौ हन्येतां मल्ललीलया ।मल्लभूमिं च संयुक्तां कुरुताशु शुभावहाम् ॥१३॥द्विपं कुवलयापीडं रंगद्वारि मदोत्कटम् ।प्रस्थाप्य तेन हंतव्यौ महामात्र ममाहितौ ॥१४॥चतुर्दश्यां तु कर्तव्यो धनुर्यागः प्रशान्तये ।अमावास्यादिने लोका मल्लयुद्धं भवेदिह ॥१५॥श्रीनारद उवाच -इत्युक्त्वा स्वजनान् कंसोऽक्रूरमाहूय सत्वरम् ।रहसि प्राह राजेंद्र मंत्रं मंत्रिजनप्रियम् ॥१६॥कंस उवाच -भो भो दानपते मंत्रिन् श्रृणु मे परमं वचः ।गच्छ नंदव्रजं प्रातः कुरु कार्यं महामते ॥१७॥आसाते तत्र मे शत्रू वसुदेवसुतौ किल ।दर्शितौ नारदेनापि देवदेवर्षिणा भृशम् ॥१८॥सोपायनैर्गोपगणैर्नन्दराजादिभिः सह ।मथुरादर्शनमिषाद्रथेनानय मा चिरम् ॥१९॥द्विपेन वा महामल्लैर्घातयिष्यामि तौ शिशू ।तत्पश्चान्नंदराजं च वसुदेवसहायकम् ॥२०॥वृषभानुवरं पश्चान्नवनन्दोपनन्दकान् ।पश्चाच्छौरिं हनिष्यामि देवकं तत्सहायकम् ॥२१॥उग्रसेनं च पितरं वृद्धं राज्यसमुत्सुकम् ।तत्पश्चाद्यादवान्सर्वान् हनिष्यामि न संशयः ॥२२॥एते देवगणाः सर्वे जाता मंत्रिन् महीतले ।शकुनिर्मे महामित्रो बली चन्द्रावतीपतिः ॥२३॥भूतसंतापनो हृष्टो वृकः शंबर एव च ।कालनाभो महानाभो हरिश्मश्रुस्तथैव च ॥२४॥एते मित्राणि मे संति मदर्थं प्राणदा बलात् ।श्वशुरोऽपि जरासंधो द्विविदो मे सखा स्मृतः ॥२५॥बाणासुरश्च नरको मय्येव कृतसौहृदः ।एते सर्वां महीं जित्वा बद्ध्वा देवान्सवासवान् ॥२६॥क्षिप्त्वा मेरुगुहादुर्गे कुबेरं द्रव्यनायकम् ।त्रैलोक्यराज्यं तु सदा करिष्यंति न संशयः ॥२७॥कवीनां त्वं कविरिव गिरां गीष्पतिवद्भुवि ।एतत्कार्यं च कर्तव्यं त्वया दानपते त्वरम् ॥२८॥अक्रूर उवाच -त्वया कृतो यदुपते मनोरथमहार्णावः ।दैवेच्छयाऽयं भवति गोष्पदं तद्विनार्णवः ॥२९॥कंस उवाच -विसृज्य दैवं कुरुते बलिष्ठोदैवं समाश्रित्य हि निर्बलश्च ।कालात्मनोर्नित्यगयोः प्रभावा-न्निराकुलस्तिष्ठतु कर्मयोगी ॥३०॥श्रीनारद उवाच -एवमुक्त्वा मंत्रिवरं समुत्थाय सभास्थलात् ।किंचित्प्रकुपितः कंसः शनैरंतःपुरं ययौ ॥३१॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कंसमंत्रो नाम प्रथमोऽध्याय: ॥१॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP