मथुराखण्डः - अध्यायः ०८

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
आर्द्रचित्तं नंदराजं वनितानां मनोरथम् ।
स्मृत्वा शत्रून् हन्तुकामः चक्रे युद्धं बलाद्धरिः ॥१॥
गृहीत्वा भुजदंडाभ्यां चाणूरं गगने बलात् ।
चिक्षेप सहसा कृष्णो वातः पद्ममिवोद्‍धृतम् ॥२॥
आकाशात्पतितः सोऽपि तारकेव ह्यधोमुखः ।
उत्थाय मुष्टिना कृष्णं ताडयामास वेगतः ॥३॥
तस्य मुष्टिप्रहारेण न चचाल परात्परः ।
सद्यो गृहीत्वा चाणूरं पातयामास भूतले ॥४॥
भिन्नदंतस्तु चाणूरः क्रोधयुक्तो मदोत्कटः ।
मुष्टिद्वयेन श्रीकृणं तताड हृदि मैथिल ॥५॥
गृहीत्वा करयोस्तं वै कराभ्यां भगवान्स्वयम् ।
कंसस्याग्रे भ्रामयित्वा सर्वेषां पश्यतां नृप ॥६॥
पातयामास भूपृष्ठे कमंडलुमिवार्भकः ।
श्रीकृष्णस्य प्रहारेण चाणूरो भिन्नमस्तकः ॥७॥
उद्वमन् रुधिरं राजन्सद्यो वै निधनं गतः ।
तथैव मुष्टिकं मल्लं मुष्टिभिर्युधि दुर्गमम् ॥८॥
धृत्वांघ्रौ भ्रामयित्वा खे बलदेवो महाबलः ।
पातयामास भूपृष्ठे फणिनं गरुडो यथा ।
मुष्टिको निधनं प्राप प्रोद्वमन् रुधिरं मुखात् ॥९॥
कूटं समागतं वीक्ष्य बलदेवो महाबलः ।
मुष्टिना पातयामास वज्रेणेन्द्रो यथा गिरिम् ॥१०॥
प्राप्तं शलं नन्दसूनुर्लत्तया तं तताड ह ।
तीक्ष्णया तुंडया राजन्कद्रुजं गरुडो यथा ॥११॥
गृहीत्वा तोशलं कृष्णो मध्यतः संविदार्य्य च ।
प्राक्षिपत्कंसमंचाग्रे विटपं सिन्धुरो यथा ॥१२॥
एते निपातिता रंगे सद्यो वै निधनं गताः ।
तेषां ज्योतींषि वैकुण्ठे विविशुः पश्यतां सताम् ॥१३॥
एवं श्रीरामकृष्णाभ्यां मल्लेषु निहतेषु च ।
शेषाः प्रदुद्रुवुर्मल्ला भयार्ता जीवनेच्छया ॥१४॥
श्रीदामादीन् वयस्यांश्च गोपानाकृष्य माधवः ।
तै सार्द्धं युद्धमारेभे सर्वेषां पश्यतां सताम् ॥१५॥
किरीटकुण्डलधरौ रामकृष्णौ सहार्भकैः ।
विहरंतौ वीक्ष्य रंगे विसिस्मुः पुरवासिनः ॥१६॥
कंसं विना सर्वमुखाज्जयशब्दो विनिर्गतः ।
साधु साध्विति वादोऽभून्नेदुर्दुंदुभयस्ततः ॥१७॥
स्वस्याजयं वीक्ष्य कंसो महाक्रोधसमाकुलः ।
वर्जयित्वा तूर्यघोषं प्राह प्रस्फुरिताधरः ॥१८॥
कंस उवाच -
दुर्बुद्धियुक्तौ वसुदेवनंदनौ
प्रसह्य निःसारयताशु मत्पुरात् ।
हरंतु सर्वं व्रजवासिनां धनं
बध्नीत नंदं सहसाऽतिदुर्मतिम् ॥१९॥
अद्योग्रसेनस्य पितुः कुबुद्धेः
शौरेः शिरश्चाशु हि छिंधि छिंधि ।
कौ यत्र तत्रापि तथाऽत्र वृष्णि-
जातान्सुरांशान् किल सूदयध्वम् ॥२०॥
श्रीनारद उवाच -
एवं विकत्थमानस्य कंसस्य यदुनंदनः ।
सहसोत्पत्य तं मञ्चमारुहत्क्रोधपूरितः ॥२१॥
मृत्युं स्मागतं वीक्ष्य मञ्चादुत्थाय सत्वरम् ।
मदोद्धतो भर्त्सयंस्तं जगृहे खड्गचर्म्मणी ॥२२॥
अग्रहीत्सहसा कंसं दोर्भ्यां चर्मासिसंयुतम् ।
यथा तुण्डविभागाभ्यां सविषं फणिनं विराट् ॥२३॥
पतत्खड्गश्चलच्चर्मा भुजबंधाद्‌बलाद्‌बली ।
विनिर्ययौ तार्क्ष्यतुण्डात्पुण्डरीको यथा फणी ॥२४॥
मंचे तौ बलिनौ वेगान्मर्दयंतौ परस्परम् ।
शैलशृङ्गे यथा सिंहौ शुशुभाते यथातथम् ॥२५॥
उत्पतंतं बलात्कंसं शतहस्तं महांबरे ।
अग्रहिच्चोत्पतन् कृष्णः श्येनं श्येनो यथांबरे ॥२६॥
गृहीत्वा भुजदण्डाभ्यां प्रचंडं दैत्यपुंगवम् ।
त्रैलोक्यबलधृग्देवो भ्रामयित्वा त्वितस्ततः ॥२७॥
आकाशात्पातयामास मंचोपरि रुषान्वितः ।
भग्नदण्डोऽभवन्मञ्चस्तडित्पाते यथा द्रुमः ॥२८॥
पतितोऽपि स वज्राङ्ग किंचिद्‌व्यायाकुलमानसः ।
सहसोत्थाय युयुधे श्रीकृष्णेन महात्मना ॥२९॥
नीत्वा तं भुजदण्डाभ्यां मंचे क्षिप्त्वा पुनः प्रभुः ।
आरुह्य हृदयं तस्य मौलिं जग्राह माधव ॥३०॥
सद्यः प्रगृह्य केशेषु रंगोपरि हरिः स्वयम् ।
मंचात्तं पातयामास शैलाद्‍गंडशिलामिव ॥३१॥
तस्योपरिष्ठाच्छ्रीकृष्णः सर्वाधारः सनातनः ।
निपपात स्वयं वेगादनन्तोऽनंतविक्रमः ॥३२॥
इत्थं द्वयोर्निपातेन निम्नं भूखंडमंडलम् ।
स्थालीव सहसा राजञ्चकंपे घटिकाद्वयम् ॥३३॥
संपरेतं भोजराजं भूमौ तं विचकर्ष ह ।
यथा मृगेन्द्रो नागेन्द्रं सर्वेषां पश्यतां नृप ॥३४॥
हाहाकारस्तदैवासीद्धावतां भूभुजां नृप ।
वैरभावेन देवेशं भजन्कंसो महाबलः ॥३५॥
जगाम तस्य सारूप्यं भृंगिणः कीटको यथा ।
कंसं प्रपतितं दृष्ट्वा भ्रातरोऽष्टौ महाबलाः ।
सुनामसृष्टिन्यग्रोधतुष्टिमद्राष्ट्रपालकाः ॥३६॥
सुहुना कंकशंकुभ्यां क्रोधप्रस्फुरिताधराः ।
खड्गचर्मधरा योद्धुं कृष्णोपरि समाययुः ॥३७॥
वीक्ष्य तान्मुद्‌गरं नीत्वा रोहिणीनंदनो बलः ।
आराच्चकार हुंकारं यथा सिंहो मृगान्प्रति ॥३८॥
हुंकारेणैव शस्त्राणि तेषां हस्तेभ्य आभयात् ।
पेतुराम्रफलानीव दण्डघातैश्च मैथिल ॥३९॥
निःशस्त्रास्ते महावीरा मुष्टिभिः सर्वतो बलम् ।
तेडुः शैलं यथा नागा शुंडादण्डैरितस्ततः ॥४०॥
सृष्टिं तथा सुनामानं मुद्‌गरेण बलोऽहनत् ।
न्यग्रोधं भुजवेगेन कंकं वामकरेण वै ॥४१॥
शंकुं सुहुं तुष्टिमंतं वामपादेन माधवः ।
राष्ट्रपालं दक्षिणेन पादेनाभिजघान ह ॥४२॥
अष्टौ निपेतुः सहसा वृक्षा वातहता इव ।
तेषां ज्योतिर्भगवति लीनं जातं विदेहराट् ॥४३॥
देवदुन्दुभयो नेदुर्जयध्वनिरभूत्तदा ।
सद्यो वै ववृषुर्देवाः पुष्पैर्नंदनसंभवैः ॥४४॥
विद्याधर्यश्च गंधर्व्यो ननृतुर्हर्षविह्वलाः ।
विद्याधरश्च गंधर्वाः किन्नरास्तद्‌यशो जगुः ॥४५॥
ब्रह्माद्या मुनयः सिद्धा विमानैर्द्रष्टुमागताः ।
तुष्टुवू रामकृष्णौ तौ वाग्भिः श्रुतिपरायणाः ॥४६॥
ताडयंत्य उरो हस्तैः अस्तिप्राप्त्यादयः स्त्रियः ।
विनिर्गतास्ता रुरुदुर्जातवैधव्यदुःखिताः ॥४७॥
स्त्रिय ऊचुः -
हा नाथ हे युद्धपते क्व गतोऽसि महाबल।
त्रैलोक्यविजयी साक्षाद्देवानामपि दुर्जयः ॥४८॥
जातमात्राः स्वसुः पुत्रा निर्घृणेन त्वया हताः ।
अनिर्दशा निर्दशाश्चापरेऽपि निहता बलात् ॥४९॥
तेन पापेन घोरेण दशामेतादृशीं गतः ॥५०॥
श्रीनारद उवाच -
एवमश्रुमुखीर्दीना आश्वास्य नृपयोषितः ।
विधाय यमुनातीरे चिताः श्रीखंडसंयुताः ॥५१॥
हतानां कारयित्वाऽसौ क्रियां वै पारलौकिकीम् ।
सर्वान्संबोधयामास भगवाँल्लोकभावनः ॥५२॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कंसवधो नाम अष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP