संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः १३ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः १३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता व्रजे उद्धवागमनम् Translation - भाषांतर बहुलाश्व उवाच -अग्रे चकार किं कार्यं मथुरायां यदूत्तमः ।निवासयित्वा स्वज्ञातीन् वदैतन्मुनिसत्तम ॥१॥श्रीनारद उवाच -परिपूर्णतमः साक्षाद् भगवान् भक्तवत्सलः ।सस्मार गोकुलं दीनं गोपगोपालसंकुलम् ॥२॥एकदाऽऽहूय रहसि सखायं भक्तमुद्धवम् ।उवाच भगवान्देवः प्रेमगद्गदया गिरा ॥३॥श्रीभगवानुवाच -गच्छ शीघ्रं व्रजं हे सखे सुन्दरंश्रीलताकुंजपुंजादिभिर्मंडितम् ।शैलकृष्णप्रभाचारुवृदावनंगोपगोपीगणैर्गोकुलं संकुलम् ॥४॥एकपत्रं तु नंदाय वै दीयतां वाद्वितीयं यशोदाकरे चैव भोः ।वा तृतीयं त्विदं राधिकायै सखेतत्र गत्वा हि तन्मंदिरं सुंदरम् ॥५॥वा चतुर्थं सखिभ्यः शिशुभ्यः शुभं कौशलंदीयतां पत्रमेवं पृथक् भोः सखे ।गोपिकानां शतेभ्यश्च यूथेभ्यउन्मोहितानां च देयानि पत्राणी च ॥६॥मे पिता नंदराजो घृणी मन्मना मे चमाता यशोदा स्मरत्याशु माम् ।वाक्यवृन्दैः शुभैर्नीतिवित्वं तयोर्मेपरां प्रीतिमाराद्द्वयोरावह ॥७॥मत्प्रिया राधिका मद्वियोगातुरामन्यते मां विना खं जगन्मोहतः ।मद्वियोगाधिमस्या मदुक्तैः पदैर्मोचयत्वं भवान् दक्षिणो वाक्पथे ॥८॥गोपबालाः सुदामादयो मत्प्रिया मांसखायं विना तेऽपि मोहातुराः ।देहि तेषां सुखं मित्रवच्छ्रीव्रजेस्वल्पकालेन तत्रागमिष्याम्यहम् ॥९॥गोपिका मद्वियोगाधिवेगातुरामन्मनस्काश्च मत्प्राप्तदेहासवः ।या मदर्थे च संत्यक्तलोकाबलास्ताःकथं नात्र मंत्रिन् बिभर्मि स्वतः ॥१०॥ता असून् त्यक्तुमत्रोद्यता उद्धवयाभिरद्यापि कृच्छ्रैर्धृताश्चासवः ।मद्वियोगाधिमासां मदुक्तः पदैर्मोचयत्वं भवान्दक्षिणो वाक्पथे ॥११॥येन पूर्वं व्रजादागतोऽहं सखे तंरथं साश्वसूतं रणद्घण्टिकं वै ।मे च सारूप्यमद्यैव पीतांबरंवैजयंतीसहस्रच्छदं पंकजम् ॥१२॥कुण्डले दिव्यरत्नप्रभामंडितेकोटिबालार्कदीप्तं मणिं कौस्तुभम् ।मे महानादिनीं चारुवंशीं शुभांपुष्पयुक्तां च यष्टिं जगन्मोहिनीम् ॥१३॥चंदनं सुंदरं दिव्यगंधावृतंबर्हमल्लादिवेषं क्वणन्नूपुरम् ।मौलिमेवं गृहाणांगदे उद्धवगच्छ गच्छाशु चाद्यैव मद्वाक्यतः ॥१४॥श्रीनारद उवाच -इत्युक्त उद्धवः शीघ्रं नमस्कृत्य कृतांजलिः ।कृष्णं प्रदक्षिणीकृत्य रथारुढो व्रजं ययौ ॥१५॥कोटिशः कोटिशो गावो यत्र यत्र मनोहराः ।श्वेतपर्वतसंकाशा दिव्यभूषणभूषिताः ॥१६॥पयस्विन्यस्तरुण्यश्च शीलरूपगुणैर्युताः ।सवत्साः पीतपुच्छाश्च व्रजंत्यो भव्यमूर्तिकाः ॥१७॥घंटामंजीरझंकाराः किंकिणीजालमंडिताः ।हेमतुल्या हेमशृङ्ग्यो हारमालाः स्फुरत्प्रभाः ॥१८॥पाटला हरितास्ताम्राः पीताः श्यामा विचित्रिताः ।धूम्राः कोकिलवर्णाश्च यत्र गावस्त्वनेकधा ॥१९॥समुद्रवद्दुग्धदाश्च तरुणीकरचित्रिताः ।कुरङ्गवद्विलङ्घद्भिर्गोवत्सैर्मंडिताः शुभाः ॥२०॥इतस्ततश्चलंतश्च गोगणेषु महावृषाः ।दीर्घकन्धरशृङ्गाढ्या यत्र धर्मधुरंधराः ॥२१॥गोपाला वेत्रहस्ताश्च श्यामवंशीधराः पराः ।कृष्णलीलाः प्रगायंतो रागैर्मदनमोहनैः ॥२२॥दूरात्तमागतं वीक्ष्य ज्ञात्वा कृष्णं व्रजार्भकाः ।उचुः परस्परं ते वै कृष्णदर्शनलालसाः ॥२३॥गोपा उचुः -नंदसूनूः किलायाति सखा योऽयं न संशयः ।मेघश्यामः पीतवासाः स्रग्वी कुण्डलमंडितः ॥२४॥कौस्तुभि कुंडली बिभ्रत्सत्सहस्रदलपंकजम् ।तदेव मुकुटं बिभ्रत्कोटिमार्तंडसन्निभम् ॥२५॥त एवाश्वा रथः सोऽयं किंकिणीजालमंडितः ।बलो नास्ति रथे चास्मिन्नेकाकी नंदनंदनः ॥२६॥श्रीनारद उवाच -एवं वदंतो गोपालाः श्रीदामाद्या विदेहराट् ।कृष्णाकृतिं कृष्णसखमाययुः सर्वतो रथम् ॥२७॥कृष्णो नास्तीति वदतः कोऽयं साक्षात्तदाकृतिः ।तान्नमस्कृत्यौपगविः परिरभ्यावदत्पथि ॥२८॥उद्धव उवाच -गृहाण पत्रं श्रीदामन् कृष्णदत्तं न संशयः ।शोकं मा कुरु गोपालैः कुशल्यास्ते हरिः स्वयम् ॥२९॥यादवानां महत्कार्यं कृत्वाऽथ सबलः प्रभुः ।ह्रस्वकालेन चात्रापि भगवानागमिष्यति ॥३०॥श्रीनारद उवाच -पठित्वा तद्धस्तपत्रं श्रीदामाद्या व्रजार्भकाः ।भृशमश्रूणि मुंचंतः प्राहुर्गद्गदया गिरा ॥३१॥गोपा उचुः -पांथेति निर्मोहिनि नंदसूनौतनुर्विभूतिश्च धनं बलं च ।सर्वा धियः कृष्णमृते व्रजे नःशून्यं प्रजातं हि जगत्समस्तम् ॥३२॥क्षणो युगत्वं च घटी महामतेप्रयाति मन्वन्तरतां व्रजौकसाम् ।यामश्च कल्पं च दिनं विना हरिंवियोगदुःखैर्द्विपरार्धतां गतम् ॥३३॥अहर्निशं तं न हि विस्मरामहेदुष्टा घटी सा प्रययौ यया हि सः ।मनो हरन्नुद्धव नो वनौकसांवयस्यभावेन सदा कृतागसाम् ॥३४॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे उद्धवागमनं नाम त्रयोदशोऽध्यायः ॥१३ ॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP