संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०४ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता नन्दादिभ्यां सह कृष्णस्य मथुरा-यात्रा Translation - भाषांतर श्रीनारद उवाच -राजन्नेवं वदंतीनां गोपिनां विरहं परम् ।विज्ञाय भगवान्देवः शीघ्रं तासां गृहान्ययौ ॥१॥यावंत्यो योषितो राजंस्तावद्रूपधरो हरिः ।स्वयं संबोधयामास वाग्भिः सर्वाः पृथक् पृथक् ॥२॥श्रीराधामंदिरं गत्वा दृष्ट्वा राधां च मूर्च्छिताम् ।रहःस्थितां सखीसंघे ननाद मुरलीं कलम् ॥३॥श्रुत्वा वंशीध्वनिं राधा सहसोत्थाय चातुरा ।नेत्र उन्मील्य ददृशे श्रीगोविंदं समागतम् ॥४॥पद्मिनीव गतानन्दं पद्मिनी पद्मिनीपतिम् ।वीक्ष्योत्थायागता तस्मै सादरेणासनं ददौ ॥५॥अश्रुपूर्णमुखीं दीनां राधां कमललोचनाम् ।शोचंतीं भगवानाह मेघगंभीरया गिरा ॥६॥श्रीभगवानुवाच -विमनास्त्वं कथं भद्रे मा शोचं कुरु राधिके ।अथवा गंतुकामं मां श्रुत्वाऽसि विरहातुरा ॥७॥भुवो भारावताराय कंसादीनां वधाय च ।ब्रह्मणा प्रार्थितः साक्षाज्जातोऽहं वै त्वया सह ॥८॥मथुरां हि गमिष्यामि हरिष्यामि भुवो भरम् ।शीघ्रमत्रागमिष्यामि करिष्यामि शुभं तव ॥९॥श्रीनारद उवाच -इत्युक्तवंतं जगदीश्वरं हरिंराधा पतिं प्राह वियोगविह्वला ।दावाग्निना दावलतेव मूर्च्छितासुकंपरोमांचित भावसंवृता ॥१०॥श्रीराधोवाच -भुवो भरं हर्तुमलं पुरीं व्रजकृतं परं मे शपथं शृणु त्वतः ।गते त्वयि प्राणपते च विग्रहंकदाचिदत्रैव न धारयाम्यहम् ॥११॥यदात्थ मे त्वं शपथं न मन्यसेद्वितीयवारं प्रददामि वाक्पथम् ।प्राणोऽधरे गन्तुमतीव विह्वलःकर्पूरधूलेः कणवद्गमिष्यति ॥१२॥श्रीभगवानुवाच -वचनं वै स्वनिगमं दूरीकर्तुं क्षमोऽस्म्यहम् ।भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः ॥१३॥श्रीदाम शापात्पूर्वस्माद्गोलोके कलहान्मम ।शतवर्षं ते वियोगो भविष्यति न संशयः ॥१४॥मा शोकं कुरु कल्याणि वरं मे स्मर राधिके ।मासं मासं वियोगे ते दर्शनं मे भविष्यति ॥१५॥श्रीराधोवाच -मासं प्रति वियोगे मे दातुं स्वं दर्शनं हरे ।चेन्नागमिष्यसि तदाऽसून्दुःखात् संत्यजाम्यहम् ॥१६॥लोकाभीराम जनभूषण विश्वदीपकंदर्पमोहन जगद्वृजिनार्तिहारिन् ।आनन्दकन्द यदुनन्दन नन्दसूनोअद्यागमस्य शपथं कुरु मे पुरस्त्वम् ॥१७॥श्रीभगवानुवाच -रंभोरु मासं प्रति ते वियोगेचेन्नागमिष्ये शपथं गवां मे ।निःसंशयं निष्कपटं वचस्त्व-मवेहि राधे कथितं मया यत् ॥१८॥यो मित्रतां निष्कपटं करोतिनिष्कारणो धन्यतमः स एव ।विधाय मैत्रीं कपटं विदध्यात्तं लंपटं हेतुपटं नटं धिक् ॥१९॥कर्मेन्द्रियाणीह यथा रसादीं-स्तथा सकामा मुनयः सुखं यत् ।मनाङ् न जानंति हि नैरपेक्षंगूढं परं निर्गुणलक्षणं तत् ॥२०॥जानंति संतः समदर्शिनो येदांता महांतः किल नैरपेक्षाः ।ते नैरपेक्ष्यं परमं सुखं मेज्ञानेंद्रियादीनि यथा रसादीन् ॥२१॥सर्वं हि भावं मनसः परस्परंन ह्येकतो भामिनि जायते ततः ।प्रेमैव कर्तव्यमतो मयि स्वतःप्रेम्णा समानं भुवि नास्ति किंचित् ॥२२॥यथा हि भांडीरवटे मनोरथोबभूव राधे हि तथा भविष्यति ।अहैतुकं प्रेम च सद्भिराश्रितंतच्चापि संतः किल निर्गुणं विदुः ॥२३॥ये राधिकायां त्वयि केशवे मयिभेदं न कुर्वंति हि दुग्धशौक्ल्यवत् ।त एव मे ब्रह्मपदं प्रयान्तितदहैतुकस्फूर्जितभक्तिलक्षणाः ॥२४॥ये राधिकायां त्वयि केशवे मयिपश्यन्ति भेदं कुधियो नरा भुवि ।ते कालसूत्रं प्रपतन्ति दुःखितारंभोरु यावत्किल चंद्रभास्करौ ॥२५॥श्रीनारद उवाच -एवमाश्वास्य तां राधां सर्वं गोपीगणं तथा ।आययौ नंदभवनं भगवान्नयकोविदः ॥२६॥अथ सूर्योदये जाते नंदाद्याः शकटैर्बलिम् ।नीत्वा रथान्समारुह्य सर्वे श्रीमथुरां ययुः ॥२७॥आरुह्य रामकृष्णाभ्यां स्वं रथं गांदिनीसुतः ।प्रयाणमकरोद्राजन्मथुरां द्रष्टुमुद्यतः ॥२८॥कौटिशःकोटिशो गोप्यो मार्गे मार्गे समास्थिताः ।पश्यंत्यस्तन्निर्गमनं क्रोधाढ्या मोहविह्वलाः ॥२९॥क्रूर क्रूरेति चाक्रूरं वदन्त्यः परुषं वचः ।रुरुधुः सर्वतो यानं यथार्कं सरथं घनाः ॥३०॥अक्रूरस्य रथं राजन् निजघ्नुर्यष्टिभिर्भृशम् ।अश्वांस्तथा सारथिं च भगवद्विरहातुराः ॥३१॥अश्वास्तत्र समुत्पेतुस्ताडितास्त इतस्ततः ।गोपीद्व्यङ्गुलिघातेन सारथिः पतितो रथात् ॥३२॥विहाय लज्जां लोकस्य समाकृष्य रथाद्बलात् ।कंकणैस्तेडुरक्रूरं पश्यतोः कृष्णरामयोः ॥३३॥गोपीयूथबलं दृष्ट्वा सबलो भगवान् हरिः ।गोपीः संबोधयामास रक्षित्वा गांदिनीसुतम् ॥३४॥संध्यायामागमिष्यामि मा शोकं कुरुतांगनाः ।पश्यतश्चास्य मद्धास्यं मा कुर्वन्तु व्रजौकसः ॥३५॥इत्येवमुक्त्वा सरथः समागतोऽक्रूरेण कृष्णो बलदेवसंयुतः ।तुरंगमैर्वेगमयैर्मनोहरैःययौ पुरीं यादववृन्दमण्डिताम् ॥३६॥यावद्रथः केतुरुताश्वरेणुःआलक्ष्यते तावदतीव मोहात् ।स्थिता ह्यभूवन्पथि चित्रवत्ताःस्मृत्वा हरेर्वाक्यमुतागताशाः ॥३७॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे श्रीमथुराप्रयाणं नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP