वृन्दावनखण्डः - अध्यायः ०८

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारदउवाच ॥
एकदा सबलः कृष्णश्चारयन्गा मनोहराः ॥
गोपालैः सहितः सर्वैर्ययौ तालवनं नवम् ॥१॥
धेनुकस्य भयाद्गोपा न गतास्ते वनान्तरम् ॥
कृष्णोपि न गतस्तत्र बल एको विवेश ह ॥२॥
नीलांबरं कटौ बद्धा बलदेवो महाबलः ॥
परिपक्वफलार्थं हि तद्वने विचचार ह ॥३॥
बाहुभ्यां कंपयंस्तालान्फलसंघं निपातयन् ॥
गर्जंश्च निर्भयः साक्षादनन्तोनन्तविक्रमः ॥४॥
फलानां पततां शब्दं श्रुत्वा क्रोधावृतः खरः ॥
मध्याह्ने स्वापकृद्दुष्टो भीमः कंससखो बली ॥५॥
आययौ संमुखे योद्धुं बलदेवस्य धेनुकः ॥
बलं पश्चिम पादाभ्यां निहत्योरसि सत्वरम् ॥६॥
चकार खरशब्दं स्वं परिधावन्मुहुर्मुहुः ॥
गृहीत्वा धेनुकं शीघ्रं बलः पश्चिमपादयोः ॥७॥
चिक्षेप तालवृक्षे च ह- स्तेनैकेनलीलया ॥
तेन भग्नश्च तालोपि तालान्पार्श्वस्थितान्बहून् ॥८॥
पातयामास राजेन्द्र तदद्भुतमिवाभवत् ॥
पुनरुत्थाय दैत्येंद्रो बलं जग्राह रोषतः ॥९॥
योजनं नोदयामास गजं प्रति गजो यथा ॥
गृहीत्वा तं बलः सद्यो भ्रामयित्वाथ धेनुकम् ॥१०॥
भूपृष्ठे पोथयामास मूर्च्छितो भग्नमस्तकः ॥
क्षणेन पुनरुत्थाय क्रोधसंयुक्तविग्रहः ॥११॥
मूर्ध्नि कृत्वा चतुःशृंगं धृत्वा रूपं भयंकरम् ॥
गोपान्विद्रावयामास शृंगैस्तीक्ष्णैर्भयंकरैः ॥१२॥
अग्रे पलायितान्गोपान्दुद्रावाशु मदोत्कटः ॥
श्रीदामा तं च दंडेन सुबलो मुष्टिना तथा ॥१३॥
स्तोकः पाशेन तं दैत्यं संतताड महाबलम् ॥
क्षेपणेनार्जुनोंशुश्च दैत्यं लत्तिकया खरम् ॥१४॥
विशालर्षभ एत्याशु पादेन स्वबलेन च ॥
तेजस्वी ह्यर्द्धचन्द्रेण देवप्रस्थ श्च पेटकैः ॥१५॥
वरूथपः कंदुकेन संतताड महाखरम् ॥
अथ कृष्णोपि तं नीत्वा हस्ताभ्यां धेनुकासुरम् ॥१६॥
भ्रामयित्वाशु चिक्षेप गिरिगोवर्द्ध- नोपरि ॥
श्रीकृष्णस्य प्रहारेण मूर्च्छितो घटिकाद्वयम् ॥१७॥
पुनरुत्थाय स्वतनुं विधुन्वन्दारयन्मुखम् ॥
शृङ्गाभ्यां श्रीहरिं नीत्वा धावन्दैत्यो न भोगतः ॥१८॥
चचार तेन खे युद्धमूर्ध्वं वै लक्षयोजनम् ॥
गृहीत्वा धेनुकं दैत्यं श्रीकृष्णो भगवान्स्वयम् ॥१९ ॥
चिक्षेपाधो भूमिमध्ये चूर्णितास्थिः स मूर्च्छितः ॥
पुनरुत्थाय शृङ्गाभ्यां नादं कृत्वातिभैरवम् ॥२०॥
गोवर्धनं समुत्पाट्य श्रीकृष्णे प्राहिणोत्खरः ॥
गिरिं गृहीत्वा श्रीकृष्णः णाक्षिपत्त स्य मस्तके ॥२१॥
दैत्यो गिरिं गृहीत्वाथ श्रीकृष्णे प्राहिणोद्बली॥
कृष्णो गोवर्धनं नीत्वा पूर्वस्थाने समाक्षिपत् ॥२२॥
पुनर्धावन्महादैत्यः शृङ्गाभ्यां । दारयन्भुवम्॥
बलं पश्चिमपादाभ्यां ताडयित्वा जगर्ज ह ॥२३॥
ननाद तेन ब्रह्मांडं प्रैजद्भूखण्डमण्डलम्॥
हस्ताभ्यां संगृहीत्वा तं बलदेवो महाबलः ॥२४॥
भूपृष्ठे पोथयामास मूर्च्छितं भग्नमस्तकम् ॥
पुनस्तताड तं दैत्यं मुष्टिना ह्यच्युताग्रजः ॥२५॥
तेन मुष्टिप्रहारेण सद्यो वै निधनं गतः ॥
तदैव ववृषुर्देवाः पुष्पैर्नन्दनसंभवैः ॥२६॥
देहाद्विनिर्गतः सोऽपि श्यामसुन्दरविग्रहः ॥
स्रग्वी पीतांबरो देवो वनमालाविभूषितः ॥२७॥
लक्षपार्षदसंयुक्तः सहस्र ध्वजशोभितः ॥
सहस्रचक्रध्वनिभृद्धयायुतसमन्वितः ॥२८॥
लक्षचामरशोभाढ्योऽरुणवर्णोऽतिरत्नभृत् ॥
दिव्ययोजनविस्तीर्णो मनोयायी मनोहरः ॥२९॥
किंकिणीजालसंयुक्तो घटामंजीरसंयुतः ॥
हरिं प्रदक्षिणीकृत्य सबलं दिव्यरूपधृक् ॥.३०॥
दिव्यं रथं समारुह्य द्योतयन्मंडलन्दिशाम् ॥
जगाम दैत्यो हे राजन्गोलोकं प्रकृतेः परम् ॥३१॥
श्रीकृष्णो धेनुकं हत्वा सबलो बालकैः सह ॥
तद्यशस्तु प्रगायद्भिर्बभौ गोकुलगोगणैः ॥३२॥
राजोवाच ॥
मुने मुक्तिं कथं प्राप्तः पूर्वं को धेनुकासुरः ॥
कथं खरत्वमापन्न एतन्मे ब्रूहि तत्त्वतः ॥३३॥
श्रीनारद उवाच ॥
वैरोचनेर्बलेः पुत्रो नाम्ना साहसिको बली ॥
नारीणां दशसाहस्रै रेमे वै गन्धमादने ॥३४॥
वादित्राणां नूपुराणां शब्दोभूत्तद्वने महान्॥
गुहायामास्थितस्यापि श्रीकृष्णं स्मरतो मुनेः ॥३५॥
दुर्वाससोऽथ तेनापि ध्यानभंगो बभूव ह ॥
निर्गतः पादुकारूढो दुर्वासाः कृशविग्रहः ॥३६॥
दीर्घश्मश्रुर्यष्टि धरः क्रोधपुंजोनलद्युतिः ॥
यस्य शापाद्विश्वमिदं कंपते स जगाद ह ॥३७॥
दुर्वासा उवाच ॥
उत्तिष्ठ गर्दभाकार गर्दभो भव दुर्मते ॥
वर्षाणां तु चतुर्लक्षं व्यतीते भारते पुनः ॥३८॥
माधुरे मंडले दिव्ये पुण्ये तालवने वने ॥
बलदेवस्य हस्तेन मुक्तिस्ते भविताऽसुर ॥३९॥
श्रीनारद उवाच ॥
तस्माद्बलस्य हस्तेन श्रीकृष्णस्तं जघान ह ॥
प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ॥४०॥
इति श्रीमद्गर्गसंहितायां वृन्दावनखण्डे धेनुकासुरमोक्षो नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP