संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः ०८ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः ०८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता धेनुकासुरमोक्ष Translation - भाषांतर श्रीनारदउवाच ॥एकदा सबलः कृष्णश्चारयन्गा मनोहराः ॥गोपालैः सहितः सर्वैर्ययौ तालवनं नवम् ॥१॥धेनुकस्य भयाद्गोपा न गतास्ते वनान्तरम् ॥कृष्णोपि न गतस्तत्र बल एको विवेश ह ॥२॥नीलांबरं कटौ बद्धा बलदेवो महाबलः ॥परिपक्वफलार्थं हि तद्वने विचचार ह ॥३॥बाहुभ्यां कंपयंस्तालान्फलसंघं निपातयन् ॥गर्जंश्च निर्भयः साक्षादनन्तोनन्तविक्रमः ॥४॥फलानां पततां शब्दं श्रुत्वा क्रोधावृतः खरः ॥मध्याह्ने स्वापकृद्दुष्टो भीमः कंससखो बली ॥५॥आययौ संमुखे योद्धुं बलदेवस्य धेनुकः ॥बलं पश्चिम पादाभ्यां निहत्योरसि सत्वरम् ॥६॥चकार खरशब्दं स्वं परिधावन्मुहुर्मुहुः ॥गृहीत्वा धेनुकं शीघ्रं बलः पश्चिमपादयोः ॥७॥चिक्षेप तालवृक्षे च ह- स्तेनैकेनलीलया ॥तेन भग्नश्च तालोपि तालान्पार्श्वस्थितान्बहून् ॥८॥पातयामास राजेन्द्र तदद्भुतमिवाभवत् ॥पुनरुत्थाय दैत्येंद्रो बलं जग्राह रोषतः ॥९॥योजनं नोदयामास गजं प्रति गजो यथा ॥गृहीत्वा तं बलः सद्यो भ्रामयित्वाथ धेनुकम् ॥१०॥भूपृष्ठे पोथयामास मूर्च्छितो भग्नमस्तकः ॥क्षणेन पुनरुत्थाय क्रोधसंयुक्तविग्रहः ॥११॥मूर्ध्नि कृत्वा चतुःशृंगं धृत्वा रूपं भयंकरम् ॥गोपान्विद्रावयामास शृंगैस्तीक्ष्णैर्भयंकरैः ॥१२॥अग्रे पलायितान्गोपान्दुद्रावाशु मदोत्कटः ॥श्रीदामा तं च दंडेन सुबलो मुष्टिना तथा ॥१३॥स्तोकः पाशेन तं दैत्यं संतताड महाबलम् ॥क्षेपणेनार्जुनोंशुश्च दैत्यं लत्तिकया खरम् ॥१४॥विशालर्षभ एत्याशु पादेन स्वबलेन च ॥तेजस्वी ह्यर्द्धचन्द्रेण देवप्रस्थ श्च पेटकैः ॥१५॥वरूथपः कंदुकेन संतताड महाखरम् ॥अथ कृष्णोपि तं नीत्वा हस्ताभ्यां धेनुकासुरम् ॥१६॥भ्रामयित्वाशु चिक्षेप गिरिगोवर्द्ध- नोपरि ॥श्रीकृष्णस्य प्रहारेण मूर्च्छितो घटिकाद्वयम् ॥१७॥पुनरुत्थाय स्वतनुं विधुन्वन्दारयन्मुखम् ॥शृङ्गाभ्यां श्रीहरिं नीत्वा धावन्दैत्यो न भोगतः ॥१८॥चचार तेन खे युद्धमूर्ध्वं वै लक्षयोजनम् ॥गृहीत्वा धेनुकं दैत्यं श्रीकृष्णो भगवान्स्वयम् ॥१९ ॥चिक्षेपाधो भूमिमध्ये चूर्णितास्थिः स मूर्च्छितः ॥पुनरुत्थाय शृङ्गाभ्यां नादं कृत्वातिभैरवम् ॥२०॥गोवर्धनं समुत्पाट्य श्रीकृष्णे प्राहिणोत्खरः ॥गिरिं गृहीत्वा श्रीकृष्णः णाक्षिपत्त स्य मस्तके ॥२१॥दैत्यो गिरिं गृहीत्वाथ श्रीकृष्णे प्राहिणोद्बली॥कृष्णो गोवर्धनं नीत्वा पूर्वस्थाने समाक्षिपत् ॥२२॥पुनर्धावन्महादैत्यः शृङ्गाभ्यां । दारयन्भुवम्॥बलं पश्चिमपादाभ्यां ताडयित्वा जगर्ज ह ॥२३॥ननाद तेन ब्रह्मांडं प्रैजद्भूखण्डमण्डलम्॥हस्ताभ्यां संगृहीत्वा तं बलदेवो महाबलः ॥२४॥भूपृष्ठे पोथयामास मूर्च्छितं भग्नमस्तकम् ॥पुनस्तताड तं दैत्यं मुष्टिना ह्यच्युताग्रजः ॥२५॥तेन मुष्टिप्रहारेण सद्यो वै निधनं गतः ॥तदैव ववृषुर्देवाः पुष्पैर्नन्दनसंभवैः ॥२६॥देहाद्विनिर्गतः सोऽपि श्यामसुन्दरविग्रहः ॥स्रग्वी पीतांबरो देवो वनमालाविभूषितः ॥२७॥लक्षपार्षदसंयुक्तः सहस्र ध्वजशोभितः ॥सहस्रचक्रध्वनिभृद्धयायुतसमन्वितः ॥२८॥लक्षचामरशोभाढ्योऽरुणवर्णोऽतिरत्नभृत् ॥दिव्ययोजनविस्तीर्णो मनोयायी मनोहरः ॥२९॥किंकिणीजालसंयुक्तो घटामंजीरसंयुतः ॥हरिं प्रदक्षिणीकृत्य सबलं दिव्यरूपधृक् ॥.३०॥दिव्यं रथं समारुह्य द्योतयन्मंडलन्दिशाम् ॥जगाम दैत्यो हे राजन्गोलोकं प्रकृतेः परम् ॥३१॥श्रीकृष्णो धेनुकं हत्वा सबलो बालकैः सह ॥तद्यशस्तु प्रगायद्भिर्बभौ गोकुलगोगणैः ॥३२॥राजोवाच ॥मुने मुक्तिं कथं प्राप्तः पूर्वं को धेनुकासुरः ॥कथं खरत्वमापन्न एतन्मे ब्रूहि तत्त्वतः ॥३३॥श्रीनारद उवाच ॥वैरोचनेर्बलेः पुत्रो नाम्ना साहसिको बली ॥नारीणां दशसाहस्रै रेमे वै गन्धमादने ॥३४॥वादित्राणां नूपुराणां शब्दोभूत्तद्वने महान्॥गुहायामास्थितस्यापि श्रीकृष्णं स्मरतो मुनेः ॥३५॥दुर्वाससोऽथ तेनापि ध्यानभंगो बभूव ह ॥निर्गतः पादुकारूढो दुर्वासाः कृशविग्रहः ॥३६॥दीर्घश्मश्रुर्यष्टि धरः क्रोधपुंजोनलद्युतिः ॥यस्य शापाद्विश्वमिदं कंपते स जगाद ह ॥३७॥दुर्वासा उवाच ॥उत्तिष्ठ गर्दभाकार गर्दभो भव दुर्मते ॥वर्षाणां तु चतुर्लक्षं व्यतीते भारते पुनः ॥३८॥माधुरे मंडले दिव्ये पुण्ये तालवने वने ॥बलदेवस्य हस्तेन मुक्तिस्ते भविताऽसुर ॥३९॥श्रीनारद उवाच ॥तस्माद्बलस्य हस्तेन श्रीकृष्णस्तं जघान ह ॥प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ॥४०॥इति श्रीमद्गर्गसंहितायां वृन्दावनखण्डे धेनुकासुरमोक्षो नामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP