संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः ०७ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः ०७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता ब्रह्मणाकृतं वत्सवत्सपालहरणम् Translation - भाषांतर अथान्यच्छ्रुणु राजेन्द्र श्रीकृष्णस्य महात्मनः ।कौमारे क्रीडनश्चेदं पौगण्डे कीर्तनं यथा ॥१॥श्रीकृष्णोऽघमुखान्मृत्यो रक्षित्वा वत्सवत्सपान् ।यमुनापुलिनं गत्वा प्राहेदं हर्षवर्धनम् ॥२॥अहोऽतिरम्यं पुलिनं प्रियं कोमलवालुकम् ।शरत्प्रफुल्लपद्मानां परागैः परिपूरितम् ॥३॥वायुना त्रिविधाख्येन सुगन्धेन सुगन्धितम् ।मधुपध्वनिसंयुक्तं कुंजद्रुमलताकुलम् ॥४॥अत्रोपविश्य गोपाला दिनैकप्रहरे गते ।भोजनस्यापि समयं तस्मात्कुरुत भोजनम् ॥५॥अत्र भोजनयोग्या भूर्दृश्यते मृदुवालुका ।वत्सकाः सलिलं पीत्वा ते चरिष्यन्ति शाद्वलम् ॥६॥इति कृष्णवचः श्रुत्वा तथेत्याहुश्च बालकाः ।प्रकर्तुं भोजनं सर्वे ह्युपविष्टाः सरित्तटे ॥७॥अथ केचित्बालकाश्च येषां पार्श्वे न भोजनम् ।ते तु कृष्णस्य कर्णान्तेजगदुर्दीनया गिरा ॥८॥वयं तु किं करिष्यामोऽस्मत्पार्श्वे न तु भोजनम् ।नन्दग्रामन्तु दूरं हि गच्छामो वत्सकैर्वयम् ॥९॥इति श्रुत्वा हरिः प्राह मा शोकं कुरुत प्रियाः ।अहं दास्यामि सर्वेषां प्रयत्नेनापि भोजनम् ॥१०॥तस्मान्मद्वाक्यनिरताः सर्वे भवत बालकाः ।इति कृष्णस्य वचनात्कृष्णपार्श्वे च ते स्थिताः ।मुक्त्वा शिक्यानि सर्वेऽन्ये बुभुजुः कृष्णसंयुताः ॥११॥चकार कृष्णः किल राजमंडलींगोपालबालैः पुरतः प्रपूरितैः ।अनेकवर्णैर्वसनैः प्रकल्पितै-र्मध्ये स्थितो पीतपटेन भूषितं ॥१२॥रेजे ततः सो वरगोपदारकै-र्यथामरेशो ह्यमरैश्च सर्वतः ।पुनर्यथाम्भोरुहकोमलै-र्मध्ये तु वैदेह सुवर्णकर्णिका ॥१३॥कुसुमैरङ्कुरैः केचित्पल्लवैश्च दलैः फलैः ।कृष्णस्तु कवलं भुक्त्वा सर्वान् पश्यन्निदं जगौ ॥१५॥अन्यान्निदर्शयन् स्वादु नाहं जानामि वै सखे ।तथेत्युक्त्वा स बालश्च नीत्वाऽन्यान् कवलान् ददौ ॥१६॥भुक्त्वा ते कथयामासुः प्रहसन्तः परस्परम् ।पुनस्तत्रापि सुबलो हरये कवलं ददौ ॥१७॥कृष्णस्तु कवलं किंचिद्भुक्त्वा तत्र जहास ह ।ये भुक्तकवला बालास्ते सर्वे जहसुः स्फुटम् ॥१८॥बाला ऊचुः -यस्य मातामहा मूढा शृणु नन्दकुमारक ।न ज्ञानं भोजने तस्य तस्मात्स्वादु न विद्यते ॥१९॥ततो ददौ च कवलं श्रीदामा माधवाय च ।अन्यान् सर्वान् बहुश्रेष्ठं जगुः सर्वे व्रजार्भकाः ॥२०॥पुनः कृष्णाय प्रददौ कवलं च वरूथपः ।अन्यान् बालान् तथा सर्वान् किंचित्किंचित्प्रयत्नतः ।भुक्त्वा तु जहसुः सर्वे श्रीकृष्णाद्या व्रजार्भकाः ॥२१॥बालाः ऊचुः -तादृशं भोजनञ्चास्य यादृशं सुबलस्य वै ॥२२॥भुक्त्वात्युद्विग्नमनसः सर्वे वयमतः किल ।एतं पृथक्पृथक् सर्वे दर्शयन्तः स्वभोजनम् ॥२३॥हासयन्तो हसन्तश्च चक्रुः क्रीडां परस्परम् ।जठरस्य पटे वेणुं वेत्रं शृङ्गश्च कक्षके ॥२४॥वामे पाणौ च कवलं ह्यंगुलीषु फलानि च ।शिरसा मुकुटं बिभ्रत्स्कन्धे पीतपटं तथा ॥२५॥हृदये वनमालाश्च कटौ काञ्चीं तथैव च ।पादयोर्नूपुरौ बिभ्रच्छ्रीवत्सं कौस्तुभं हृदि ॥२६॥तिष्ठन् मध्ये गोपगोष्ठ्यां हासयन्नर्मभिः स्वकैः ।स्वर्गे लोके च मिषति बुभुजे यज्ञभुग्हरिः ॥२७॥एवं कृष्णात्मनाथेषु भुंजानेष्वर्भकेषु च ।विविशुर्गह्वरे दूरं तृणलोभेन वत्सकाः ॥२८॥विलोक्य तान् भयत्रस्तान् गोपान् कृष्ण उवाच ह ।यूयं गच्छन्तु माहं तु ह्यानेष्ये वत्सकानिह ॥२९॥इत्युक्त्वा कृष्ण उत्थाय गृहीत्वा कवलं करे ।विचिकाय दरीकुञ्जगह्वरे वत्सकान् स्वकान् ॥३०॥तदैव चाम्भोजभवः समागतोविलोक्य मुक्तिं ह्यघराक्षसस्य च ।ददर्श कृष्णं मनसा यथारुचिभुंजानमन्नं व्रजबालकैः सह ॥३१॥दृष्ट्वा च कृष्णं मनसा स ऊचेत्वयं हि गोपो न हि देवदेवः ।हरिर्यदि स्याद्बहुकुत्सितान्नेकथं रतो वा व्रजगोपबालैः ॥३२॥इत्युक्त्वा मोहितो ब्रह्मा मायया परमात्मनः ।द्रष्टुं मञ्जु महत्त्वं तु मनश्चक्रे ह्यहो नृप ॥३३॥सर्वान् वत्सानितो गोपान्नीत्वा खेऽवस्थितः पुरा ।अन्तर्दधे विस्मितोऽजो दृष्ट्वाघासुरमोक्षणम् ॥३४॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे वत्सवत्सपालहरणं नाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP