संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः ०६ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः ०६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अघासुरस्य पूर्वजन्मवृत्तः तथा मोक्षः Translation - भाषांतर एकदा बालकैः साकं गोवत्सांश्चारयन् हरिः ।कालिन्दीनिकटे रम्ये बालक्रीडां चकार ह ॥१॥अघासुरो नाम महान् दैत्यस्तत्र स्थितोऽभवत् ।क्रोशदीर्घं वपुः कृत्वा प्रसार्य मुखमंडलम् ॥२॥दूराद्यं पर्वताकारं वीक्ष्य वृन्दावने वने ।गोपा जग्मुर्मुखे तस्य वत्सैः कृत्वांजलिध्वनिम् ॥३॥तद्रक्षार्थं च सबलः तन्मुखे प्राविशद्धरिः ।निगीर्णेषु सवत्सेषु बालेषु त्वहिरूपिणा ॥४॥हाशब्दोऽभूत्सुराणां तु दैत्यानां हर्ष एव हि ।कृष्णो वपुः स्वं वैराजं ततानाघोदरे ततः ॥५॥तस्य संरोधगाः प्राणाः शिरोप् भित्वा विनिर्गताः ।तन्मुखान्निर्गतः कृष्णो बालैर्वत्सैश्च मैथिल ॥६॥सवत्सकान् शिशून् दृष्ट्वा जीवयामास माधवः ।तज्ज्योतिः श्रीघनश्यामे लीनं जातं तडिद्यथा ॥७॥तदैव ववृषुर्देवा पुष्पवर्षाणि पार्थिव ।एवं श्रुत्वा मुनेर्वाक्यं मैथिलो वाक्यमब्रवीत् ॥८॥कोऽयं दैत्यः पूर्वकाले श्रीकृष्णे लीनतां गतः ।अहो वैरानुबन्धेन शीघ्रं दैत्यो हरिं गतः ॥९॥श्रीनारद उवाच -शंखासुरसुतो राजन् अघो नाम महाबलः ।युवातिसुन्दरः साक्षात् कामदेव इवापरः ॥१०॥अष्टावक्रं मुनिं यान्तं विरूपं मलयाचले ।दृष्ट्वा जहास तमघः कुरूपोऽयमिति ब्रुवन् ॥११॥तं शशाप महादुष्टं त्वं सर्पो भव दुर्मते ।कुरूपो वक्रगा जातिः सर्पाणां भूमिमंडले ॥१२॥तत्पादयोर्निपतितं दैत्यं दीनं गतस्मयम् ।दृष्ट्वा प्रसन्नः स मुनिर्वरं तस्मै ददौ पुनः ॥१३॥अष्टावक्र उवाच -कोटिकन्दर्पलावण्यः श्रीकृष्णस्तु तवोदरे ।यदाऽऽगच्छेत्सर्परूपात्तदा मुक्तिर्भविष्यति ॥१४॥श्रीनारद उवाच -अष्टावक्रस्य शापेन सर्पो भूत्वा ह्यघासुरः ।तद्वरात्परमं मोक्षं गतो देवैश्च दुर्लभम् ॥१५॥वत्साद्बकमुखान्मुक्तं ततो मुक्तं ह्यघासुरात् ।श्रुत्वा कतिदिनैः कृष्णं यशोदाऽभूद्भयातुरा ॥१६॥कलावतीं रोहिणीं च गोपीगोपान् वयोऽधिकान् ।वृषभानुवरं गोपं नन्दराजं व्रजेश्वरम् ॥१७॥नवोपनन्दान्नन्दाश्च वृषभानून् प्रजेश्वरान् ।समाहूय तदग्रे च वचः प्राह यशोमती ॥१८॥यशोदोवाच -किं करोमि क्व गच्छामि कल्याणं मे कथं भवेत् ।मत्सुते बहवोऽरिष्टा आगच्छन्ति क्षणे क्षणे ॥१९॥पूर्वं महावनं त्यक्त्वा वृन्दारण्ये गता वयम् ।एतत्त्यक्त्वा क्व यास्यामो देशे वदत निर्भये ॥२०॥चंचलोऽयं बालको मे क्रीडन्दूरे प्रयाति हि ।बालकाश्चंचलाः सर्वे न मन्यन्ते वचो मम ॥२१॥बकासुरश्च मे बालं तीक्ष्णतुंडोऽग्रसद्बली ।तस्मान्मुक्तन्तु जग्राहार्भकैर्दीनमघासुरः ॥२२॥वत्सासुरस्तज्जिघांसुः सोऽपि दैवेन मारितः ।वत्सार्थं स्वगृहाद्बालं न बहिः कारयाम्यहम् ॥२३॥श्रीनारद उवाच -इत्थं वदन्तीं सततं रुदन्तींयशोमतीं वीक्ष्य जगाद नन्दः ।आश्वासयामासस्गर्गवाक्यैःधर्मार्थविद्धर्मभृतां वरिष्ठः ॥२४॥नन्दराज उवाच -गर्गवाक्यं त्वया सर्वं विस्मृतं हे यशोमति ।ब्राह्मणानां वचः सत्यं नासत्यं भवति क्वचित् ॥२५॥तस्माद्दानं प्रकर्तव्यं सर्वारिष्टनिवारणम् ।दानात्परं तु कल्याणं न भूतं न भविष्यति ॥२६॥श्रीनारद उवाच -तदा यशोदा विप्रेभ्यो नवरत्नं महाधनम् ।स्वालंकारांश्च बालस्य सबलस्य ददौ नृप ॥२७॥अयुतं वृषभानां च गवां लक्षं मनोहरम् ।द्विलक्षमन्नभाराणां नन्दो दानं ददौ ततः ॥२८॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे अघासुरमोक्षो नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP