द्वादशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


सोऽथ स्कन्धगतः प्राह कथां श्रृणु विशांपते ।
अशेषसंशयच्छेत्ता देवदेवो मतोऽसि मे ॥५८१॥
नृपोऽभूदङ्गविषये यशःकेतुरिति श्रुतः ।
यद्यशःपुण्डरीकस्य मृणालं फणिनायकः ॥५८२॥
पृथुवेपथुसिञ्जानैर्यतिं संधाय भूषणैः ।
यस्य किन्नरकान्ताभिर्गीयते चरितावली ॥५८३॥
यत्पराक्रममाकर्ण्य लङ्कालोडनसाक्षिणः ।
स्मरन्ति रामचरितं ते जीर्णा रजनीचराः ॥५८४॥
अमात्यो दीर्घदर्शीति तस्याभूदुचिताभिधः ।
यन्मन्त्रैः शत्रुसर्पाणां नाभवन्क्कचिदुद्भवाः ॥५८५॥
तस्मिन्विन्यस्य पृथिवीभारं स वसुधाधिपः ।
सिषेवे चन्द्रवदनां श्यामां श्यामामिवोडुपः ॥५८६॥
तस्मिन्स्मररसासक्ते स श्रीमान्मन्त्रिपुंगवः ।
कोशदुर्गबलाधानव्यग्रोऽभूत्सततोत्थितः ॥५८७॥
दीर्घदर्शी श्रियं भुङ्क्ते नाममात्रं नृपो नृपः ।
जनप्रवादं श्रुत्वेति सोऽभूच्चिन्ताकुलस्ततः ॥५८८॥
मेधाविन्याथ संचिन्त्य भार्यया सह तां कथाम् ।
तीर्थयात्रापदेशेन ययावेको निशामुखे ॥५८९॥
( व्रजन्क्रमेण संप्राप्य तीरोपान्तं महोदधेः ।
निधिसत्ताभिधानेन सार्थवाहेन संगतः ॥५९०॥
तेन संजातसौहार्दः सौवर्णद्वीपगामिना ) ।
आरुह्य तत्प्रवहणं मध्यं प्राप महोदधेः ॥५९१॥
ततस्तत्र निवातेऽपि ददर्श सहसोत्थितम् ।
स्फटिकाचलश्रृङ्गाभं सलिलस्तम्भमुन्नतम् ॥५९२॥
पृथुं ददर्श तन्मध्ये कान्तं कनकपादपम् ।
पारिजातमिवोत्सृष्टं मन्थभीत्याब्धिना पुनः ॥५९३॥
विद्रुमस्तम्भसुभगे चित्ररत्नलतोज्ज्वले ।
( तस्मिन्माणीक्यपर्यङ्के स्थितां कन्यां ददर्श सः ) ॥५९४॥
पद्मरागाधरां नीललोलालकविभूषिताम् ।
मूर्तां रत्नाकरस्येव देवतां मौक्तिकस्मिताम् ॥५९५॥
तां दृष्ट्वा विस्मयोत्फुल्लस्तस्या गीतमथाशृणोत् ।
तन्मुखाम्भोजलुब्धानां भृङ्गाणामिव गुञ्जितम् ॥५९६॥
येन यदा यद्विहितं प्प्राप्तुमसौ तत्तदा स्वयं याति ।
आक्रम्य नीयते वा कर्मगुणैरायतैस्तत्र ॥५९७॥
देहभृतां किल सततं सर्वत्र शुभाशुभं याति ।
आमोदः कुसुमानां कीटमणीनामिवालोकः ॥५९८॥
सस्मिन्कर्मक्षेत्रे येन यदुप्तं स एव तद्भुङ्क्ते ।
लभते नान्धेन धृतं चक्षुष्मानप्युपायेन ॥५९९॥
इति वीणास्वजनुषा गीतेन श्रवणामृतम् ।
विकीर्य तरुपर्यङ्कसहिता सा तिरोदधे ॥६००॥
ततस्तद्दर्शनाश्चर्यनिश्चलं दीर्घदर्शिनम् ।
कर्णधारो विहस्याह सहेलं बर्बराभिधः ॥६०१॥
किं विस्मितोऽसि कन्यैषा सदैवात्र प्रदृश्यते ।
ज्ञायते नाम शीलं वकुलं वास्या न केनचित् ॥६०२॥
इति ब्रुवाणे शनकैः कर्णधारे महाद्भुतम् ।
पवनस्यानुकूल्येन द्वीपं प्राप स सार्थपः ॥६०३॥
कृतकृत्ये गृहं प्राप्ते तस्मिन्रत्नवति क्षणात् ।
तद्वेश्मनि चिरं स्थित्वा मन्त्री स्वनगरं ययौ ॥६०४॥
अत्रान्तरे यशःकेतुस्तद्वियोगाग्नितापितः ।
आगतो दीर्घदर्शीति विज्ञप्तो द्वाररक्षिणा ॥६०५॥
ततो नरपतिः क्षिप्रं हृष्टस्तेन समागतः ।
मेने वराकं त्रैलोक्यराज्यं विस्तारिलोचनः ॥६०६॥
तमपृच्छत्परिष्वज्य परित्यज्य गतोऽसि किम् ।
गृहं बन्धुजनं भार्यां श्रियं मां च निरादरः ॥६०७॥
इति राजवचः श्रुत्वा पुण्यतीर्थार्थितां वदन् ।
समुद्रदृष्टमाश्चर्यं दिव्यकन्यामवर्णयत् ॥६०८॥
तां निशम्य नवोत्कण्ठानिर्भरोऽभून्महीपतिः ।
श्रुतो ह्येव विशत्यन्तः प्राग्जन्मदयितो जनः ॥६०९॥
स दीर्घदर्शिने राज्यं न्यासीकृत्य स्मरातुरः ।
द्रष्टुं शशाङ्कवदनां भिक्षुवेषोऽम्बुधिं ययौ ॥६१०॥
सरित्पुराकरारण्यग्रामशैलान्समुत्तरन् ।
क्रमाच्छ्रीपर्वतं प्राप्य नत्वा देवीं हरिप्रियाम् ॥६११॥
कुशनाभेन मुनिना दयितां प्राप्स्यसीत्यथ ।
कृताश्वासस्तदादिष्टं सार्थवाहं समभ्ययात् ॥६१२॥
लक्ष्मीदत्ताभिधानस्य तूर्णं प्रवहणं ततः ।
स समारुह्य जलधेर्मध्यं प्राप्य प्रियाशया ॥६१३॥
तत्र वैडुर्यशिखराकारकल्लोलमालिते ।
समुत्थिते जलस्तम्भे ददर्श मणिपादपम् ॥६१४॥
धात्रा वैचित्र्यनिर्माणरम्योपकरणश्रियम् ।
निधानमिव रक्षायै हस्ते न्यस्तं महोदधेह ॥६१५॥
तस्य कल्पतरोः स्कन्धे गायन्तीं दिव्यकन्यकाम् ।
निषण्णां रत्नपर्यङ्के ददर्शानङ्गमङ्गलाम् ॥६१६॥
लावण्यपुण्यनिर्मज्जद्गात्रलेखां महोदधेः ।
सुधाकल्लोलकलितां पुनर्लक्ष्मीमिवोद्गताम् ॥६१७॥
वीक्ष्य तां सोऽभवद्भूरिकम्पप्रमदविस्मयः ।
अहो रूपमहो कान्तिरित्यालोलितकन्धरः ॥६१८॥
लयं तालानुगं चित्रपदमालास्थितस्वरम् ।
संगीयतां निमज्जन्तीं सवृक्षां वीक्श्य सोऽब्रवीत् ॥६१९॥
जय भगवञ्शशिकौस्तुभकमलापीयूषवारुणीसूते ।
रत्नाकर मम कान्तां लोचनपात्रामृतं वितर ॥६२०॥
उक्त्वेति चिक्षेप नृपः सह्सा सलिले तनुम् ।
( स्मरदवाग्निनिर्वाणधियेवाहितसाहसः ॥६२१॥
सार्थवाहोऽपि तं वीक्श्य निमग्नं मकराकरे ।
ममज्ज दुःखसलिले तद्वियोगोरुसागरे ) ॥६२२॥
पूर्वभार्यां समन्वेष्टुं यशःकेतुरसौ नृपः ।
प्रविष्टोऽब्धिमिति क्षिप्रमुच्चचार वचस्ततः ॥६२३॥
तदाकर्ण्य समाश्वास्य कृतकार्यो वणिक्पतिः ।
प्रययावानुकूल्येन मरुतां स्वपुरं शनैः ॥६२४॥
नृपोऽप्यम्भोधिमाविश्य काञ्चनोदारमन्दिरे ।
( ददर्श निर्जनं रत्नप्राकारप्रवरं पुरम् ) ॥६२५॥
शून्यामन्वेष्य यत्नेन माणिक्यभवनाबलीम् ।
हेमवेश्मन्यपश्यत्तां मणिपर्यङ्कशायिनीम् ॥६२६॥
ददर्शांशुकमुद्धाट्य ततोऽस्याः संमुखाम्बुजम् ।
नलिन्या इव नीहारं विनिवार्य दिवाकरः ॥६२७॥
सा प्रबुद्धा नरपतिं वीक्ष्य विस्मितमानसा ।
प्रदध्यौ छन्नवेषोऽयं चक्रवर्तिपदोचितः ॥६२८॥
ध्रुवं राजा यशःकेतुः श्रीमान्कमललोचनः ।
विचिन्त्येत्यभवत्कम्पतरला स्मरवल्लरी ॥६२९॥
संबभार समुद्धूतसंभूतपुय्लकाङ्कुरा ।
अङ्गैरनङ्गसुभगैः कदम्बमुकुलश्रियम् ॥६३०॥
ततो विदितसत्कारस्तया लज्जाविलोलया ।
पृष्टो निजकथामुक्त्वा पर्यङ्के निषसाद सः ॥६३१॥
नामाभिजनमाकर्ण्य यशःकेतुरिति स्फुटम् ।
सस्वेदकम्पा लोलाम्बुबिम्बितेव विधोः कला ॥६३२॥
तेनाथ राजभृङ्गेण तैस्तैः किमपि वर्णनैः ।
बालिका कलिकेवासौ कृता हर्शविकासिनी ॥६३३॥
ततस्तयोरभूत्स्पष्टं संभोगाभिमुखं मनः ।
यूनोः प्रथमसङ्गेऽपि लज्जां न क्षमते स्मरः ॥६३४॥
अहं नाथ त्वदायत्ता विना कृष्णाचतुर्दशीम् ।
अष्टमीं चेति विदधे सा तेन सह संविदम् ॥६३५॥
पेशला सह तेनैषा प्रौढा समुचितं रतम् ।
इतीवाराविणीं राजा चकर्ष रशनां ततः ॥६३६॥
हृते तेन स्मररसात्सहसा जघनांशुके ।
आलोकनभयात्तस्य सा गाढालिङ्गनं व्यधात् ॥६३७॥
अविभागममर्यादमपास्तविनयक्रम म् ।
ततस्तयोः किमप्यासीद्विकल्पविरतं रतम् ॥६३८॥
विस्रस्तमाल्यधम्मिल्लं स्वेदमज्जद्विशेषकम् ।
व्यामीलितार्धनयनं तस्याः कान्तमभूद्वपुः ॥६३९॥
एवं प्रतिनिशं तेन रममाणा सुमध्यमा ।
ज्ञात्वा चतुर्दशीं प्राप्तां प्रययौ तदनुज्ञया ॥६४०॥
नलिनीमण्डपे नास्मिन्प्रवेष्टव्यं त्वया विभो ।
उक्त्वेति तस्यां यातायामन्वगात्सोऽप्यलक्षितः ॥६४१॥
गत्वाथ खङ्गी दूरस्थो ददर्श जलदत्विषा ।
राक्षसेन निगीर्णां तां राहुणेव विधोः कलाम् ॥६४२॥
दृष्ट्वा वृत्तान्तसंत्रासन्नाम्नातीतेन रक्षसा ।
ग्रस्तां दुःखाच्च कोपाच्च खङ्गीनाथ जघान तम् ॥६४३॥
तत्कृपाणाग्रनिकृतं शिरस्तस्यापतद्भुवि ।
श्रृङ्गं नीलाचलस्येव पिङ्गकेशदवानलम् ॥६४४॥
ततस्तस्योदरदरीदेहगर्ताद्विनिर्गता ।
क्षीणशापा निजकथां स्मृत्वा कान्तमुवाच सा ॥६४५॥
अहं मृगाङ्कवत्याख्या विद्याधरमहीपतेः ।
ज्येष्ठा मृगाङ्कसेनस्य पुत्री पुत्रसहिस्रिणः ॥६४६॥
न भुङ्क्ते मां विना नित्यं स दिव्यरसभोजनम् ।
अप्यात्मसदृशैः पुत्रैर्बहुभिः परिवारितः ॥६४७॥
गौरीव्रते कदाचित्तु चतुर्दश्यामुपोषिता ।
अहं तेनाभवत्तातो दिनक्मेकमभोजनः ॥६४८॥
तत्कोपान्मां शशापासौ चतुर्दश्यां निशाचरः ।
अष्टभ्यां च सदैव त्वां भुक्त्वा त्यक्ष्यत्यवीक्षिताम् ॥६४९॥
शून्ये च स्थाव्स्यसि चिरं भ्रष्टविद्या रसातले ।
अङ्गराजेन भर्त्रा ते हतो यावन्न राक्षसः ॥६५०॥
इत्यहं गुरुणा शप्ता तच्च रक्षस्त्वया हतम् ।
नष्टशापा सविद्या च स्वस्ति गच्छाम्यहं विभो ॥६५१॥
इति श्रुत्वाङ्गनृपतिर्वियोगचकितोऽवदत् ।
गमिष्यसि मया सुभ्रु विहृत्य दिनसप्तकम् ॥६५२॥
इति तेनार्थिता मुग्धा प्रेम्णा सा हरिणेक्षणा ।
सिषेवे रुचिरोद्याने तं हेमकदलीवने ॥६५३॥
ततस्तया सह नृपस्तस्मिन्पुष्करिणीजले ।
निमज्ज्य केलिरम्भसादुन्ममज्ज निजात्पुरात् ॥६५४॥
दीर्घदर्शिनमासाद्य निवेद्यास्मै निजां कथाम् ।
भेजे राज्यं प्रियाप्राप्तिविस्तारितमहोत्सवः ॥६५५॥
अत्रान्तरे नभो गन्तुमुद्यता दिनसप्तके ।
प्रयाते सा न सस्मार विद्यां मानुषसंगताम् ॥६५६॥
विद्याविहीनां तां ज्ञात्वा ननर्त जगतीपतिः ।
तां सेवमानः सुचिरं विललास सुलोचनाम् ॥६५७॥
तस्मिन्नेवोत्सवदिने दीर्घदर्शी व्यपद्यत ।
अज्ञातकारणः सर्वैर्निशीथे स्फुटिताशयः ॥६५८॥
कथयित्वेति वेतालः पृष्टवान्पृथिवीश्वरम् ।
मन्त्रिणः प्रलये तस्य हेतुं ब्रूहि महीपते ॥६५९॥
किं वा दृष्ट्वा नृपतिना तामानीतां मृगेक्षणाम् ।
प्राप्ता मयैव किं नेयमित्यभूत्तस्य चेतसि ॥६६०॥
उत प्राप्तं मया राज्यं राजा तस्मिन्महार्णवे ।
मग्नोऽपि नष्टः किमिति किं तु दुःखार्दितोऽभवत् ॥६६१॥
राजन्कथय मे तत्त्वमिति पृष्टोऽब्रवीन्नृपः ।
स मन्त्री प्रलयं यातो येन तच्छ्रूयतां सखे ॥६६२॥
स्वभावरागिणा प्राप्ता राज्ञाः दिव्येयमङ्गना ।
कष्टमुत्सन्नकार्योऽयमित्यभूत्तस्य हृद्गतम् ॥६६३॥
इति श्रुत्वेति वेतालं क्षिप्रमन्तर्हितं पुनः ।
आदाय वृक्षशाखाग्राज्जगाम जगतीपतिः ॥६६४॥
इति द्वादशो वेतालः ॥१४॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP