चतुर्थो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मुक्ताट्टहासमादाय ततस्तं गतसंभ्रमः ।
ययौ जवेन नृपतिस्कन्धस्थः सोऽ‍प्यभाषत ॥२६०॥
मोहः पृथ्वीपते कोऽयं तवापि हृदि जृम्भते ।
दुष्टश्रमणसंपर्काद्यत्प्राप्तोऽसि महीमिमाम् ॥२६१॥
दूरेऽध्वनि विनोदाय श्रृणु राजन्कथामिमाम् ।
अनायासं हि पाथेयं यथेष्टं कथनं पथि ॥२६२॥
अस्ति शोभावती नाम नगरी संपदां निधिः ।
भुवो भूषणमालेव भूरिरत्नविराजिनी ॥२६३॥
बभूव शूद्रकस्तस्यां यशस्वी पृथिवीपतिः ।
भार्गवादिकथाः कार्श्यं यद्वीरचरितैर्ययुः ॥२६४॥
नेत्राम्बु शत्रुनारीणां पातयन्ती निरन्तरम् ।
धूमावली प्रतापाग्नेर्बभौ यस्यासिवल्लरी ॥२६५॥
यस्योरुरत्नवलये दोष्णि कर्पूरपाण्डूरे ।
निषसादेव पृथिवी निःशेषाशेषसंख्यया ॥२६६॥
चतुर्गुणगुणोपेतपृथुसत्त्वसखं मनः ।
यस्य संभागिवैश्वर्यमद्वितीयस्तु विक्रमः ॥२६७॥
तस्य सोमप्रभा नाम लावण्यामृतशालिनी ।
बभूव वल्लभा चित्तकैरवस्थलशालिनी ॥२६८॥
तं कदाचिन्महास्थाने स्थितं शक्रमिवापरम् ।
व्यजिज्ञपत्प्रतीहारो मौलिपल्लविताञ्जलिः ॥२६९॥
मालवीयो महासत्त्वः करवालसखो द्विजः ।
देव वीरवरो नाम सेवार्थं द्रष्टुमिच्छति ॥२७०॥
इत्युक्त्वा प्राप स नृपभ्रूसमुल्लासशासनम् ।
अवेशयद्वीरवरं राजसिंहगुहां सभाम् ॥२७१॥
स प्रविश्य महीपालं ददर्श धवलांशुकम् ।
लग्नदुग्धाब्धिकल्लोलं विश्रान्तमिव मन्दरम् ॥२७२॥
बिभ्राणं धवलोष्णीषमट्टहासं जयश्रियः ।
आवर्तमानं व्योम्नीव हेलाकुटिलितं यशः ॥२७३॥
मौलिनीलमणिच्छायावल्लयैर्दूरसर्पिभिः ।
( दिशन्तं दिक्षु भूपानां मुखेषु श्यामिकामिव ॥२७४॥
विलोलकुन्तलोद्योतैर्विराजद्गण्डमण्डलम् ) ।
रणलीलासमुद्भूतैः पुलकैरिव नोज्झितम् ॥२७५॥
हेमसिंहासनासीनं तारहारविराजितम् ।
मार्तण्डमिव मेरुस्थं दर्शावष्टेन्दुमण्डलम् ॥२७६॥
इन्द्रनीलमहानीलशिलान्यस्ताङ्घ्रिपङ्कजम् ।
करालकालीयशिरोन्यस्तपादमिवाच्युतम् ॥२७७॥
तं वीक्ष्य सोचिताभिख्यः स प्रणम्यावदद्विभो ।
खङ्गद्वितीयः सेवान्ते करोमीत्युन्नताशयः ॥२७८॥
सदा पञ्चप्रदीयन्तां रूपकानां शतानि मे ।
पुत्रः कुमारी भार्या चेत्येतावान्मत्परिग्रहः ॥२७९॥
इति तद्गिरमाकर्ण्य तद्वितीर्य नरेश्वरः ।
इयतां किं करोतीति चारैः शुश्राव तत्कथाम् ॥२८०॥
शतद्वयेन संपूज्य स्नातौ हरिमहेश्वरौ ।
शतद्वयं ब्राह्मणेभ्यो दीनेभ्यश्च प्रदाय सः ॥२८१॥
गृहे विधत्ते निःशेषं शतेनैकेन तु व्ययम् ।
कृत्वैतदास्ते र्त्वाद्द्वारि दिवारात्रिमतन्द्रितः ॥२८२॥
श्रुर्त्वेति कथितं चारैः प्रदध्यौ विस्मितो नृपः ।
सत्यं यत्पृथिवीमूल्यमेकस्यापि मणेरिति ॥२८३॥
ततः कदाचिद्गम्भीरधनग्रस्त इवाखिले ।
करालकालमहिषश्यामले दुर्विनागमे ॥२८४॥
बलाकामण्डलस्मेरकपालशकलाकुले ।
विद्युच्चित्तानलालोले श्मशान इव भीषणे ॥२८५॥
मिथो मेघपिशाचानां विनिष्पेषैः सगर्जितैः ।
पतन्तीष्वम्बुधारासु दन्तमालास्विवानिशम् ॥२८६॥
नीहारजालच्छिन्नासु दिक्षु संघट्टितास्विव ।
निवृत्तजनसंचारे कल्पापाय इवागते ॥२८७॥
निषण्णो निशि भूपालो धवलाशयशेखरे ।
सिंहद्वारे स्थितः कोसावित्युच्चैरभ्यभाषतः ॥२८८॥
देव स्थितोऽहं किं कार्यमिति वीरवरोऽब्रवीत् ।
अर्धरात्रे पु नः पृष्टस्तदेव प्राह निर्व्यथः ॥२८९॥
ततः शुश्राव नृपतिस्तारमाक्रन्दितं मुहुः ।
रजन्या इव पर्जन्यराक्षसात्ते क्षपाकरे ॥२९०॥
हा नाथ कमलाकेलिकमलायतलोचन ।
हा हा प्रचण्डदोर्दण्डखण्डितारातिमण्डल ॥२९१॥
हा हा दिक्कमिनीकर्णकर्पूरापूरसद्यशः ।
इत्याकर्ण्याब्रवीत्कोऽत्र स्थित इत्यवनीश्वरः ॥२९२॥
ततो वीरवरं दूरात्स्थितोऽहमिति वादिनम् ।
कः क्रन्दतीति कृपयादिदेश वसुधाधिपः ॥२९३॥
तस्मिन्गते तदन्वेष्टुं वारिधारावृताम्बरे ।
नृपोऽप्यलक्षितः पश्चात्स्वयं खङ्गसखो ययौ ॥२९४॥
तस्याः स्फारानिलावर्तनर्नितासीत्करावली ।
मुखं चुचुम्ब नक्षत्रमालेव शशिशङ्कया ॥२९५॥
कण्ठे हारानुकाराभिर्धाराभिर्धरणीभृतः ।
खङ्गेऽपि लेभे भिन्नेभसक्तमुक्तावलीश्रियम् ॥२९६॥
आक्रन्दितानुसारेण गत्वा वीरवरः स्त्रियम् ।
मत्वा तां मधुरालापां शुचः पप्रच्छ कारणम् ॥२९७॥
कमलाकरमध्यस्था सा प्राह तमलक्षिता ।
शिक्षयन्तीव माधुर्यं कलहंसकुलं गिरा ॥२९८॥  
अहं देवी महीभर्तुः शूद्रकस्याग्रवल्लभा ।
स च देवस्तृतीयेऽह्नि पूर्णायुर्दिवमेष्यति ॥२९९॥
तेन रोदिमि न त्वेषा प्राप्ताहं तद्भुजे चिरम् ।
वराहशय्यापर्यङ्का विलाससुभगां स्थितिम् ॥३००॥
इति वीरवरः श्रुत्वा तामपृच्छत्कृताञ्जलिः ।
अप्यस्त्युपायः क्ष्मापालरक्षणे देवि कथ्यताम् ॥३०१॥
पृष्टेति पृथ्वी प्राहैनमस्त्येव यदि शक्यते ।
पुत्रं शक्तिवरं बालं चण्डिकायै ददासि चेत् ॥३०२॥
स्वयमुत्कृत्य खङ्गेन ततो जीवति पार्थिवः ।
इति श्रुत्वा निजं गेहं ययौ वीरवरो निशि ॥३०३॥
अलक्षितेनानुयातो राज्ञा विस्मयशालिना ।
गृहे विबोध्य दयितां शिशुं शक्तिवरं वरम् ॥३०४॥
पृथिवीभाषितं सर्वमुवाचाविचलाशयः ।
तच्छ्रुत्वा बालकः प्राह धन्योऽहं प्रभुरक्षणात् ॥३०५॥
उत्सवो निधनं नाम भर्तृपिण्डोपजीविनाम् ।
भृत्यैरेव स्वयं मूल्ये क्रियते कायविक्रयः ॥३०६॥
इति वादिनमाधाय स्कन्धे शक्तिवरं सुतम् ।
स्वपुत्र्या भार्यया सार्धं स ययौ चण्डिकालयम् ॥३०७॥
तत्र दीपांशुकपिशसंचरद्योगिनीगणम् ।
राज्ञः श्रेयोऽस्त्विति प्राह छित्वा पुत्रस्य मस्तकम् ॥३०८॥
अथोच्चचार चतुरं चण्डिका वचनं दिवि ।
तुष्टा च भूभुजा प्राप्तमायुर्वर्षशतं पुनः ॥३०९॥
इति भूमिपतिश्छन्नो निशम्याचिन्तयत्स्मयात् ।
अहो धैर्यममर्यादमहो सत्त्वं द्विजन्मनः ॥३१०॥
इति ध्यायति भूपाले भ्रातरं वीक्ष्य कन्यका ।
हतं वीरवती नाम पञ्चतां प्रययौ क्षणात् ॥३११॥
भार्या वीरवरस्यापि तेनैव रचितेऽनले ।
शोकासहा धर्मवती प्रियः तत्याज जीवितम् ॥३१२॥
कृतार्थोऽस्मीति संचिन्त्य हृष्टो वीरवरस्ततः ।
आत्मोपहारं दुर्गायै दातुमभ्युद्यतोऽवदत् ॥३१३॥
जय देवि जगज्जन्मजरामरणकारिणि ।
जय संरब्धदैत्येन्द्रहृदयाम्भोजदारिणि ॥३१४॥
जय पातालकुहराकारविस्फारितानने ।
उरुरावस्फुरत्खण्डब्रह्माण्डभयदीक्षिते ॥३१५॥
जय ताण्डवितोद्दण्डचण्डवातहताचले ।
लडत्कङ्कालमालोग्रव्यावल्गव्द्यालकुण्डले ॥३१६॥
जय दानवहृत्पद्ममालासृक्प्लावशालिके ।
अकाण्डसंध्यासंमत्तभूतवेतालमालिके ॥३१७॥
जय व्याकोशखङ्गांशुश्यामीकृतदिगन्तरे ।
महिषासुरनिष्कृष्टचर्मणैवावृताखिले ॥३१८॥
इति स्तुत्वा भगवतीं शिरश्छित्वासिना निजम् ।
देव्यै निवेद्य सत्त्वाब्धिः स पपात महीतले ॥३१९॥
गणयित्वा क्षितिपतिस्तस्य तत्सर्वमूर्जितम् ।
बभूव विस्मयोत्साहैः स्पष्टरोमाञ्चकञ्चुकः ॥३२०॥
एवंविधं विना भृत्यं किं श्रिया जीवितेन वा ।
( ध्यात्वेति निजमूर्धानं सोऽपि च्छेत्तुं समुद्ययौ ) ॥३२१॥
जीवितेन मदीयेन जीवत्वेषः सपुत्रकः ।
देवि वीरवरो ग्वीरः प्रोवाचेत्यथ शूद्रकः ॥३२२॥
सहसा खङ्गधाराग्रसंगते तस्य मस्तके ।
देवी साक्षादुवाचेदं मा कृथाः पुत्र साहसम् ॥३२३॥
सत्वेनानेन ते राजंस्तूर्णं वीरवरो द्विजः ।
सपुत्रपुत्रीदयितः समुत्तिष्ठतु मद्वरात् ॥३२४॥
इति चण्डीगिरा तस्मिन्सानुगे सहसोत्थिते ।
अलक्षितः क्षणात्प्रायान्निजमन्तःपरं नृपः ॥३२५॥
ततो वीरवरो गत्वा विस्मयाकुलितो गृहे ।
धृत्वा सदारिकां भार्यां राजद्वारं समाययौ ॥३२६॥
राजा महिष्यै हर्षाय वृत्तान्तं विनिवेद्य तम् ।
पुनः पप्रच्छ कोऽप्यत्र स्थित इत्यनाभिज्ञवत् ॥३२७॥
अहं वीरवरो देव स्थितः सा स्त्री मयेक्षिता ।
न दृष्टा राक्षसीं नूनं रुरोद निशि मायया ॥३२८॥
इति वीरवरेणोक्तमाकर्ण्य जगतीपतिः ।
प्रशशंसास्य तद्धैर्यमविकत्थनतां च ताम् ॥३२९॥
ततः प्रभाते भूपालः सभास्थानमुपागतः ।
निवेद्य रात्रिवृत्तान्तं मन्त्रिभ्यो निश्चलस्ततः ॥३३०॥
ददौ वीरवरायाशु लाटराज्यं ससागरम् ।
नर्मदाकूलसहितं सगौडं दक्षिणापथम् ॥३३१॥
तं च शक्तिवरं दत्वा राजानं दक्शिणापथे ।
मेने तदुपकारस्य शतांशस्य प्रतिक्रियाम् ॥३३२॥
कथयित्वेति वेतालो भूपालं पृष्टवान्पुनः ।
शंस कोऽभ्यधिकस्तेभ्यो राजन्सत्ववतां वर ॥३३३॥
( श्रुत्वेत्याह महीपालः सर्वे वीराः किमुच्यते ) ।
किं तु वीरव्रतस्यैषा धैर्यलक्ष्मीः कुलव्रतम् ।
भृत्योऽसौ तत्किमाश्चर्यं सेवा हि प्राणविक्रयः ॥३३४॥
तस्य पुत्रस्य तत्तुल्यो यदि तत्किमिवाद्भुतम् ।
नहि सौवर्णशैलाग्रात्काचखण्डः प्रजायते ॥३३५॥
किं चित्रं यदि सत्त्वाद्या भार्या तस्य कुलोचिता ।
नहि श्रिता कल्पतरुं वल्ली काचिदकाञ्चनी ॥३३६॥
अत्र सत्त्ववतां धुर्यः श्रीमानेको नरेश्वरः ।
विक्रीतजीविते भृत्ये यस्य प्राणैः प्रतिक्रिया ॥३३७॥
श्रुत्वेत्यदर्शनं यातो वेतालः शिंशिपातरौ ।
अधोमुखो निरुच्छ्वासस्तथैवालम्बितः स्थितः ॥३८८॥
इति चतुर्थो वेतालः ॥६॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP