संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

योगनन्दाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


नानाविद्याकलाकेलिकाननः स नृपात्मजः ।
सर्वज्ञ पितुरज्ञासीद्वीणाया लक्षणं शुभम् ॥५७०॥
नृपाज्ञया पुष्कराख्यो नृत्ताचार्यो दिनैर्व्यधात् ।
कलिङ्गसेनातनयां नृत्यगीतादिकोविदाम् ॥५७१॥
तां वीक्ष्य राजतनयः सा च तं स्मररूपिणम् ।
प्रापतुः प्रेमवल्लर्या मधुमासविलासताम् ॥५७२॥
तयो परस्परं प्रेम्णि वर्धमाने मनोरथैः ।
बभूव पुष्पचापस्य सफलः कार्मुकश्रमः ॥५७३॥
ततः कदाचिदेकान्ते दृष्ट्वा गोमुखमभ्यधात् ।
कलिङ्गसेना जामतुर्भाविनं सुहृदं प्रियम् ॥५७४॥
नरवाहनदत्तस्य सख्युस्तव यशस्विनः ।
दृष्टिबद्धानुरागां मे सुतां मदनमञ्चुकाम् ॥५७५॥
सेयं यदि वरारोहा याता तत्प्रीतिशालिनी ।
तटस्थो राजपुत्रश्च लज्जैषा केन सह्यते ॥५७६॥
श्रुत्वेति गोमुखः प्राह मातर्युक्तं प्रभाषसे ।
यूनोर्हि सदृशी प्रीतिः कस्य नानन्ददायिनी ॥५७७॥
पुरा वररुचिः प्राह योगनन्दं महीपतिम् ।
भारिकं कुम्भकारं च पथि वीक्ष्य समागतौ ॥५७८॥
अनयोरुपरि प्रीतिः कीदृशी तव भूपते ।
इति श्रुत्वाब्रवीद्राजा हन्तुमिच्छामि भारिकम् ॥५७९॥
कुम्भकारं तु पश्यामि सबान्धवमिवागतम् ।
इति राजवचः श्रुत्वा गत्वा वररुचिः स्वयम् ॥५८०॥
तौ बभाषे गतो राजा गरं भक्ष्याद्य पञ्चताम् ।
तच्छ्रुत्वा भारिकः प्राह दिष्ट्या निष्कण्टकं जगत् ॥५८१॥
कुम्भकारोऽब्रवीत्सास्रं धिग्धिक् शून्याः कृताः प्रजः ।
छन्नं श्रोतरि भूपाले श्रुत्वा कात्यायनोऽवदत् ॥५८२॥
श्रुतं देव यथैव त्वं चानयोर्वृत्तिरीक्षिता ।
तथैवैतौ त्वयि प्रायश्चेतश्चित्तं हि पश्यति ॥५८३॥
प्रीतिविस्फारनयना यथा मदनमञ्चुका ।
राजपुत्रे तथैवास्यां राजसूनुरसंशयम् ॥५८४॥
इत्युक्त्वा गोमुखः प्रायात्प्रहृष्टः स्वं निवेशनम् ।
कलिङ्गसेनापि सुताविवाहं समचिन्तयत् ॥५८५॥
इति योगनन्दाख्यायिका ॥२४॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP