संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

तेजोवत्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वेति मन्त्रिणां वाक्यं राजा तेजोवतीं ददौ ।
राजपुत्राय गान्धर्वविधिना पूर्वसंगताममम ॥३३७॥
इत्येवं किल सौभाग्यरूपाचारकुलोचितममम ।
तेजोवती पतिं प्राप त्वमप्येवमवाप्स्यसि ॥३३८॥
इति तेजोवत्याख्यायिका ॥१३॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP