संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

मदनमञ्चुकाजन्मकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


सुराङ्गना शक्रशापादहं प्राप्ता दशामिमाम् ।
निन्द्यास्मि चपला यद्वा ममैषा भवितव्यता ॥५३३॥
मनोरथशतास्पृष्टमप्राप्यान्यदवाप्यते ।
विधातृविहितं को हि कदा लङ्घयितुं क्षमः ॥५३४॥
इदं विद्याधरेन्द्रेण वितीर्णं मणिकाञ्चनम् ।
अहं युष्मत्पुरे राजन्निवसाम्यनपायिनी ॥५३५॥
श्रुत्वेति मदनार्तोऽपि विरराम नरेश्वरः ।
सतां कलुषितं चेतः स्वयमेव प्रसीदति ॥५३६॥
अथ कालेन संभुक्ता विद्याधरधराभुजा ।
कलिङ्गसेना संतोषं गर्भमाधत्त सुप्रभा ॥५३७॥
ततो विद्याधरपतिस्तामामन्त्र्य ययौ प्रियः ।
गर्भाधानावधिः स्त्रीणाम खेचरैर्हि समागमः ॥५३८॥
स्मृतमात्रः समेष्यामि याते कृत्वेति संविदम् ।
विद्याधरेन्द्रे सा तस्थौ दोहदापाण्डुरद्युतिः ॥५३९॥
ततोऽसूत सुतां काले संपूर्णे पूर्णलक्षणाम् ।
चित्राङ्गदोऽद्य गन्धर्वस्तामदृष्टां जहार वा ॥५४०॥
अत्रान्तरे वराच्छंभोः साङ्गानङ्गार्थिता रतिः ।
प्रच्छन्ना मायया तन्वी न्यस्ता तत्सूतिकागृहे ॥५४१॥
नरवाहनदत्तस्य कामस्यापररूपिणः ।
भाविनी वल्लभा गर्भव्यत्ययात्तत्सुताभवत् ॥५४२॥
लावण्यकलिकाकारैस्तद्वपुःकान्तिसंचयैः ।
प्रापुर्विवर्णतां दीपा द्यूतकारान्नता इव ॥५४३॥
सुतां कलिङ्गसेनाया जातां श्रुत्वा महीपतिः ।
पुत्रोद्वाहे मतिं चक्रे भावज्ञो हि मनोरथः ॥५४४॥
इति मदनमञ्चुकाजन्मकथा ॥२१॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP