बृहस्पतिस्मृतिः - स्त्रीपुंसवर्तनोपायः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


एतत्संग्रहणस्योक्तं विधानं संग्रहस्तथा ।
स्त्रीपुंसवर्तनोपायः श्रूयतां गदतो मम ॥१॥
सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।
श्वश्र्वादिभिर्गुरुस्त्रीभिः पालनीया दिवानिशम् ॥२॥
स्वकामे वर्तमाना तु या स्नेहान्न निवारिता ।
अवश्या सा भवेत्पश्चाद्यथा व्याधिरुपेक्षिता ॥३॥

१ पितृपतिपुत्राणां धर्माः
अप्रयच्छन्पिता काले पतिश्चानुपयन्नृतौ ।
पुत्रश्चाभक्तदो मातुः गार्ह्यो दण्ड्यश्च धर्मतः ॥४॥
यत्र स्त्रियोऽभिपूज्यन्ते रमन्ते तत्र देवताः ।
संपदश्च प्रजाः शुद्धाः क्रिया च सफला भवेत् ॥५॥
आयव्ययेऽन्नसंस्कारे गृहोपस्काररक्षणे ।
शौचेऽग्निकार्ये संयोज्याः स्त्रीणां शुद्धिरियं स्मृता ॥६॥
भर्त्रा पत्नी समभ्यर्च्या वस्त्रालंकारभोजनैः ।
उत्सवे तु पितृभ्रातृ श्वशुराद्यैश्च बन्धुभिः ॥७॥
पतिं या नातिचरति मनोवाक्कायसंयुता ।
सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥८॥

२ स्त्रीदूषणानि
भर्त्रा पित्रा सुतैर्न स्त्री वियुक्तान्यगृहे वसेत् ।
असत्सङ्गे विशेषेण गर्ह्यतां एति सा ध्रुवम् ॥९॥
पूर्वोत्थानं गुरुष्वर्वाग्भोजनव्यञ्जनक्रिया ।
जघन्यासनशायित्वं कर्म स्त्रीणां उदाहृतम् ॥१०॥
पानाटनदिवास्वप्नं अक्रिया दूषणं स्त्रियाः ॥११॥
आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
म्र्ते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१२॥
प्रसाधनं नृत्तगीत समाजोत्सवदर्शनम् ।
मांसमद्याभियोगं च न कुर्यात्प्रोषिते प्रभौ ॥१३॥
शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ।
अन्वारूढा जीवतीन्ती च साध्वी भर्तुर्हित्तय सा ॥१४॥
व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
धर्मदानपरा नित्यं अपुत्रापि दिवं व्रजेत् ॥१५॥

३ नियोगनिसेधः
उक्त्वा नियोगो मनुना निषिद्धः स्वयं एव तु ।
युगह्रासादशक्योऽयं कर्तुं सर्वैर्विधानतः ॥१६॥
तपोज्ञानसमायुक्ताः कृते त्रेतायुगे नराः ।
द्वापरे च कलौ नृणां शक्तिहानिर्विनिर्मिता ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP