बृहस्पतिस्मृतिः - निर्णयप्रकारः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ॥१॥
एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः ।
अपराधानुरूपं तु दण्डं च परिकल्पयेत् ॥२॥
सम्यग्विचार्य कार्यं तु युक्त्या संपरिकल्प्तम् ।
परीक्षितं तु शपथैः स ज्ञेयो धर्मनिर्णयः ॥३॥
प्रतिवादी प्रपद्येद्यत्र धर्मः स निर्णयः ।
दिव्यैर्विशोधितः सम्यङ् निर्णयः समुदाहृतः ॥४॥
प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते ।
वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥५॥
अनुमानेन निर्णीतं चारित्रं इति कथ्यते ।
देशस्थित्या तृतीयस्तु शास्त्रविद्भिरुदाहृतः ॥६॥
प्रमाणसमतायां तु राजाज्ञा निर्णयः स्मृतः पृष्ठ ९५ ।
शास्त्रसभ्याविरोधेन चतुर्थः परिकीर्तितः ॥७॥
धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ॥८॥
वधादृते ब्राह्मणस्य दण्डो भवति कर्हि चित् ।
अवध्या ब्राह्मणा गावो लोकेऽस्मिन्वैदिकी स्मृतिः ॥९॥
महापातकयुक्तोऽपि न विप्रो वधं अर्हति ।
निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान्नराधिपः ॥१०॥
महापराधयुक्तांश्च वधदण्डेन शासयेत् ॥११॥
स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे ।
मध्योत्तमेऽर्धदण्डस्तु राजद्रोहे च बन्धनम् ॥१२॥
निर्वासनं वधो वापि कार्यं आत्महितैषिणा ।
व्यस्ताः समस्ता एकस्य महापातककारिणे ॥१३॥
मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनाम् ।
विवादिनो नरांश्चापि द्वेषिणोऽर्थेन दण्डयेत् ॥१४॥
पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥१५॥
ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः ।
धर्माद्विचलिता दण्ड्या निर्वास्या राजभिः पुरात् ॥१६॥
गुरून्पुरोहितान्पूज्यान्वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नरांश्चान्यान्धिग्धनाभ्यां च दण्डयेत् ॥१७॥
प्रतिलोमास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।
ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्व चित् ॥१८॥
वधार्हकः स्वर्णशतं दमं दाप्यस्तु पूरुषः ।
अङ्गच्छेदार्हकस्त्वर्धं सदंशशश्तदर्धकम् ॥१९॥
ताडनं बन्धनं चैव तथैव च विडन्नकं पृष्ठ ९७ ।
एष दण्डो हि शूद्रस्य नार्थदण्डो बृहस्पतिः ॥२०॥
प्रतिज्ञा भावनाद्वादी प्राड्विवाकादिपूजनात् ।
जयपत्त्रस्य चादनाज्जयी लोके निगद्यते ॥२१॥
पलायनादनुत्तरादन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ॥२२॥
कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः ।
विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ॥२३॥
निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः ।
दण्डयेज्जयिना साकं पूर्वसभ्यांस्तु दोषिणः ॥२४॥
अपराधानुरूपश्च दण्डोऽत्र परिकल्पितः ।
साक्षिलेख्यानुमानेन सम्यग्दिव्येन वा जितः ॥२५॥
यो न दद्याद्देयदमं स निर्वास्यस्ततः पुरात् ॥२६॥
ललाटाङ्कं ब्राह्मणस्य नान्यो दण्डो विधीयते ।
महापातकयुक्तोऽपि न विप्रो वधं अर्हति ।
निर्वासनाङ्ककरणे मौण्ड्यं कुर्यान्नराधिपः ॥२७॥
प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा न स्वातन्त्र्यं विसंवदेत् ॥२८॥
यः स्वामिना नियुक्तस्तु धनायस्यापलापने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥२९॥
राज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् ।
त्रयस्तत्रोपचीयन्ते हानिरेकस्य जायते ॥३०॥
जेताप्नोति धनं पूजां जितो विनयनिग्रहम् ।
जयं दानं दमं राजा सभ्याः पुण्यं अवाप्नुयुः ॥३१॥
एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् ।
वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ॥३२॥
साक्षिलेख्यानुमानेन प्रकुर्वन्कार्यनिर्णयम् ।
वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥३३॥
यत्रैवं वेत्ति नृपतिः निर्णयं तु बताध्वरम् ।
सोऽस्मिन्लोके यशः प्राप्य याति शक्रसलोकताम् ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP