बृहस्पतिस्मृतिः - संभूयसमुत्थानम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


१ संभूयकरणेऽधिकारिणःपृष्ठ १२९)
कुलीनदक्षानलसैः प्राज्ञैर्नाणकवेदिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात्सह क्रियाः ॥१॥
समोऽतिरिक्तो जीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधा ॥२॥

२ अनधिकारिणः
अशक्तालसरोगार्त मन्दभाग्यनिराश्रयैः ।
वणिज्याद्याः सहैतैस्तु न कर्तव्या बुधैः क्रियाः ॥३॥

३ द्रव्यानुगुण्येन लाभः
प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥४॥
समो न्यूनोऽधिको वांशो येन क्षिप्तस्तथैव सः ।
व्ययं दद्यात्कर्म कुर्याल्लाभं गृह्णीत चैव हि ॥५॥

४ तेषु वादे निर्णयः
परीक्षकाः साक्षिणश्च त एवोक्ताः परस्परम् ।
संदिग्धेऽर्थेऽवञ्चनायां न चेद्द्विद्वेषसंयुताः ॥६॥
यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात्सर्ववादे त्वयं विधिः ॥७॥

५ द्रव्यहानौ निर्णयः
क्षयहानिर्यदा तत्र दैवराजकृताद्भवेत् ।
सर्वेषां एव सा प्रोक्ता कल्पनीया तथांशतः ॥८॥
अनिर्दिष्टो वार्यमाणः प्रमादाद्यस्तु नाशयेत् ।
तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम् ॥९॥
राज्ञे दत्त्वा तु षड्भागं लभेरंस्ते यतांशतः ॥१०॥

६ रक्षितुः दशमांशम्
दैवराजभयादस्तु स्वशक्त्या परिपालयेत् ।
तस्य अंशं दशमं दत्त्वा गृह्नीयुस्तेऽंशतोऽपरम् ॥११॥

७ शुल्कम्
शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद्यथोचितम् ।
न तद्व्यभिचरेत्राज्ञां बलिरेष प्रकीर्तितः ॥१२॥
नैवं तस्करराजाग्नि व्यसने समुपस्थिते ।
यस्तु स्वशक्त्या रक्षेत्तु तस्यांशो दशमः स्मृतः ॥१३॥

८ संभूयकर्मकुर्वतां एकस्य हानौ निर्णयः
यदा तत्र वणिक्कश्चित्प्रमीयेत प्रमादतः ।
तस्य भाण्डं दर्शनीयं नियुक्तैः राजपुरुषैः ॥१४॥
यदा कश्चित्समागच्छेत्तदा रिक्थहरो नरः ।
स्वाम्यं विभावयेदन्यैः स तदा लब्धुं अर्हति ॥१५॥
राजाददीत षड्भागं नवमं दशमं तथा ।
शूद्रविष्क्षत्रजातीनां विप्राद्गृह्णीत विंशकम् ॥१६॥
त्र्यब्दादूर्ध्वं तु नागच्छेद्यत्र स्वामी कथंचन ।
तदा गृह्णीत तद्राजा ब्रह्मस्वं ब्राह्मणाञ् श्रयेत् ॥१७॥
एवं क्रियाप्रवृत्तानां यदा कश्चिद्विपद्यते ।
तद्बन्धुना क्रिया कार्या सर्वेषां सहकारिभिः ॥१८॥

९ ऋत्विजः
रथं हरेद्यथाध्वर्युर्ब्रह्माधाने च वाजिनम् ।
होता निविद्वरं चाश्वं उद्गाता चाप्यनः क्रये ॥१९॥
सर्वेषां अर्धिनो मुख्यास्तदर्धेनाधिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥२०॥
आगन्तुकाः क्रमायातास्तथा चैव स्वयंकृताः ।
त्रिविधास्ते समाख्याता वर्तितव्यं तथैव तैः ॥२१॥

१० संभूयकर्मप्रकारः
बहूनां संमतो यस्तु दद्यादेको धनं नरः ।
करणं कारयेद्वापि सर्वैरेव कृतं भवेत् ॥२२॥
ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥२३॥
स्वेच्छादेयं हिरण्यं तु रसधान्यं तु सावधि ।
देशस्थित्या प्रदातव्यं गृहीतव्यं तथैव तत् ॥२४॥
समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
न याचते च यः कश्चिल्लाभात्स परिहीयते ॥२५॥

११ संभूय कृषिकर्म
श्रूयतां कर्षकादीनां विधानं इदं उच्यते ॥२६॥
वाह्यवाहकबीजाद्यैः क्षेत्रोपकरणेन च ।
ये समाः स्युस्तु तैः सार्धं कृषिः कार्या विजानता ॥२७॥
बाह्यबीजात्ययाद्यत्र क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥२८॥
पर्वते नगराभ्यासे तथा राजपथस्य च ।
उषरं मूषिकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥२९॥
गर्तानूपं सुसेकं च समन्तात्क्षेत्रसंयुतम् ।
प्रकृष्टं च कृतं काले वापयन्फलं अश्नुते ॥३०॥
कृशातिवृद्धं क्षूद्रं च रोगिणं प्रपलायिनम् ।
काणं खञ्जं विनादद्यात्बाह्यं प्राज्ञः कृषीवलः ॥३१॥
एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥३२॥

१२ शिल्पिनः
हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।
संस्कर्ता तु कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥३३॥
हेमकारादयो यत्र शिल्पं संभूय कुर्वते ।
कर्मानुरूपं निर्वेश लभेरंस्ते यथांशतः ॥३४॥
शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान्लभेयुस्ते यथोत्तरम् ॥३५॥
हर्म्यं देवगृहं वापि धार्मिकोपस्कराणि च ।
संभूय कुर्वतां चैषां प्रमुखो द्व्यंशं अर्हति ॥३६॥
नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।
तालज्ञो लभतेऽध्यर्धं गायनास्तु समांशिनः ॥३७॥

१३ चोराणां लाभविभागः
स्वाम्याज्ञया तु यश्चौरैः परदेशात्समाहृतम् ।
राज्ञे दत्त्वा तु षड्भागं भजेयुस्ते यथांशतः ॥३८॥
चतुरोऽंशांस्ततो मुख्यः शूरस्त्र्यंशं समाप्नुयात् ।
समर्थस्तु हरेद्द्व्यंशं शेषाः सर्वे समांशिनः ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP