संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथरजस्वलादिमरणे

धर्मसिंधु - अथरजस्वलादिमरणे

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथरजस्वलादिमरणे रजस्वलायाःप्रेतायाःसंस्कारादीनिनाचरेत् ।

ऊर्ध्वात्निरात्नात्स्त्रातांतांशवधर्मेणदाहयेत् १

अथवारजस्वलांसूतिकांचमलंप्रक्षाल्यस्त्रापयित्वाकाष्ठवदन्त्रकंदग्ध्वास्थीनिमन्त्राग्निनादहेत्

उभयत्नचान्द्रायणत्नयंप्रायश्चित्तमस्त्येव तदैवमन्त्रवद्दाहकरणेच्छायांतु

अद्येत्याद्यमुकगोत्नायारजस्वलावस्थामरणनिमित्तप्रत्यवायपरिहारार्थमौर्ध्वदेहिकर्योग्यत्वार्थचचान्द्रायण

त्नयप्रायश्चित्तपूर्वकंशूर्पेणाष्टोत्तरशतस्त्रानानिकारयिष्येतिसंकल्प्यचान्द्रायणत्नयंप्रत्याम्नायेन

कृत्वायवापिष्टेनप्रेतमनुलिप्यस्वयंस्त्रात्वाशूर्पोदकैरष्टोत्तरशतवारंस्त्रापयेत्

ततोभस्मगोमयमृत्तिकाकुशोदकैःपञ्चगव्यैःशुद्धोदकैश्चसंस्त्राप्य

यदंतियच्चदूरकइत्यादिपावमानीभिरापोहिष्ठेतितृचेनकयानइत्यादिभिश्चसंस्त्राप्यपूर्ववस्त्रंपरित्यज्यान्यवस्त्रेणसंवेष्ट्यदहेत्

सूतिकायामप्येवम् ॥

सूतिकायाआद्यत्र्यहमरणेत्र्यब्दंप्रायश्चित्तम् द्वितीयत्र्यहेद्वयब्दम्

तृतीयत्र्यहेएकाब्दम् दशमदिनेतुकृच्छ्रत्नयमितिविशेषःक्वचिदुक्तः

मासपर्यन्तमपिकृच्छ्रत्नयमित्यन्ये

मिताक्षरायांतुकुम्भेजलमादायपञ्चगव्यंक्षिप्तवापुण्यमन्त्रैरापोहिष्ठावामदेव्यावारुणादिभिरभिमन्त्र्यपूर्वोक्तमन्त्रैः

संस्नाप्यविधिनासूतिकांदहेदितिविशेषउक्तः इतिरजस्वलासूतिकयोर्विधिः ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP