संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथसपिण्डीकरणविचारः

धर्मसिंधु - अथसपिण्डीकरणविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसपिण्डीकरणविचारः तत्नसपिण्डनकालः नासपिण्डयाग्निमान्पुत्नःपितृयज्ञंसमाचरोदितिवचनात् पित्रादीनांमात्नादीनां

त्रितयमध्येऽन्यतममरणेसाग्निकोद्वादशाहेसपिण्डनंक्रुत्वागामिदर्शेपिण्डपितृयज्ञादिकंकुर्यात्

अत्नस्मार्ताग्निमानपिसाग्निकोग्राह्यइतिभाति तस्यापिपिण्डपितृयज्ञावश्यकत्वात्

साग्नेःप्रेतस्यतुत्निपक्षेएव प्रेतश्चेदाहिताग्निःस्यात्कर्तानग्निर्यदाभवेत् ।

सपिन्डीकरणंतस्यकुर्यान्पक्षेतृतीयके इत्युक्तेः अत्रसाग्निः श्रौताग्निमानेव

द्वयोःसाग्नित्वेद्वादशाहएव साग्निकस्तुयदाकर्ताप्रेतोवाप्यग्निमान्भवेत् ।

द्वादशाहेतदाकुर्यात्सपिण्डीकरणंपितुः इत्युक्तेह द्वयोरप्यनग्नित्वेत्वनेकेकालाः

सपिण्डीकरणंकुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेःप्रेतस्यपूर्णेसंवत्सरेथवा १ एकादशेमासिषष्ठेत्रिमासेवात्निपक्षके ।

मासान्तेद्वादशेवाह्निकुर्याद्वैकादशेहनि यदहर्वृद्धिरापन्नातदहर्वेतिनिश्चितम् ।

अत्नवृद्धिनिमित्तापकर्षोनिरग्नेरेवोक्तस्तथापिसाग्नेरपिसंभवेयोज्यः

अत्नवृद्धिपदंचूडोपनयनविवाहमात्नपरं सीमन्तादिसंस्कारेषुवृद्धिश्राद्धस्यलोपएवकार्योनतुतदर्थसपिण्डनापकर्षइतिकेचित्

अन्येतुगर्भाधानपुंसवनादिष्वन्नप्राशनान्तेषुसंस्कारेष्वतरणेदोषोक्तेरावश्यकेषुवृद्धिश्राद्धस्याप्यावश्यकत्वात्सपिण्डनापकर्षःकार्यएव

तथाचचतुःपुरुषसपिण्डेषुसपिण्डीकरणाभावेगर्भाधानादिकमपिनकार्यमित्याहुः

तेनपितामहमरणेपौत्नस्यवृद्धौप्राप्तायामप्यपकर्षःसपिण्डीकरणानुमासिकादीनांसिद्धः

एवमावश्यकवृद्धियुतकर्मप्राप्तौकनिष्ठःपुत्रौवाभ्रातावाभ्रातृपुत्रोवान्यः

सपिण्डोवाशिष्योवागौणकर्तापिकुलप्राप्तवृद्धिसिद्धयर्थसपिण्डनाद्यपकर्षकुर्यात्

तत्नचकृतेमुख्यस्यपुत्रादेर्नपुनःकरणम् वृद्धिनिमित्तापकर्षेपुनःकरणाभावात्

येवाभद्रंदूषयंतिस्वधाभिरितिदोषश्रुतेः वृद्धिंविनागौणाधिकारिणासपिण्ड्यादिकरणेतुमुख्याधिकारिणापुत्रादिनापुनरावर्तनीयम्

एकादशाहान्तकर्मणस्तुनपुनरावृत्तिरित्युक्तम् तत्नावश्यकपदेनानन्यगतिकंवृद्धिकर्मग्राह्यम्

तेनसगतिकेष्टापूर्तादौसगतिकोपनयनविवाहादौचनापकर्षः अगतिकेंचविवाहादावप्यपकर्षइतिव्यवस्थायोज्या

आनन्त्यात्कुलधर्माणांपुंसांचैवायुषःक्षयात् । अस्थिरत्वाच्छरीरस्यद्वादशाहःप्रशस्यते

अत्नकुलधर्मपदेनवृद्धिश्राद्धयुतंकर्मग्राह्यम् नतुपञ्चमहायज्ञदेवपूजाश्राद्धादि

अस्यवर्णधर्मत्वेननित्यत्वात्सपिण्डीकरणनिमित्तकप्रतिबन्धायोगात्

सपिण्डीकरणात्पूर्वपञ्चमहायज्ञादिधर्मोनकार्यइतिक्वपिण्डीकरणनिमित्तकप्रतिबन्धायोगात्

सपिण्डीकरणात्पूर्वपञ्चमहायज्ञादिधर्मोनकार्यइतिकापिस्मृतिवचनेनुपलम्भाच्च

एतेनसपिण्डीकरणाभावेसपिण्डेषुदेवपूजाश्राद्धादिधर्मलोपंवदन्तोनिर्मूलत्वादुपेक्ष्याः

अत्रद्वादशाहपदेनाशौचसमाप्त्युत्तरदिनंग्राह्यम् तेनत्रिदिनाशौचेपञ्चमदिनेसपिण्डीकरणम्

द्वादशाहादिकालेषुप्रमादादननुष्ठितम् । सपिण्डीकरणंकुर्यात्कालेषूत्तरभाविषु

इदमुत्तरकालविधानंसाग्निनिरग्निसाधारणम् सपिण्डीकरणश्राद्धमुक्तकालेकृतंनचेत् ।

हस्तार्द्रारोहिणीभेवानुराधायांचतच्चरेत् इदमपिसाधारणम्

स्मृत्यर्थसारेवर्षान्तसपिण्डनपक्षेवर्षान्त्यदिनेपूर्वसंवत्सरविमोक्षश्राद्धंकृत्वासपिण्डनंचकृत्वापरेद्युर्मृताहेवार्षिकंकार्यमित्युक्तम् इतिकालविचारः ॥

तच्चसपिण्डनंपुत्नेविदेशस्थेपिसतिनान्यःकुर्यात् एवंज्येष्ठपुत्नेविदेशस्थेपिनकनिष्ठःकुर्यात्

षोडशश्राद्धानितुज्येष्ठासन्निधानेकनिष्ठेनकार्याणि पुनर्ज्येष्ठेननकार्याणि

आहिताग्निःकनिष्ठोपिसपिण्डनंकुर्यादेव वृद्धिनिमित्तेतुकनिष्ठादिभिरपिण्डनंकार्यमित्युक्तम्

वृद्धिंविनाकनिष्ठपुत्नेणकृतेसपिण्डनेज्येष्ठपुत्रेणपुनःकार्यम्

आहिताग्निनापितृयज्ञार्थकृतेसपिण्डनेपिज्येष्ठेनपुनःकार्यमितिभाति

तत्नपुनःकरणेप्रेतशब्दोनवाच्यः देशान्तरस्थपुत्नाणांश्रुत्वातुवपनंभवेत् ।

दशाहंसूतकंचैवतदन्तेचसपिण्डनम् ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP