संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथैकादशाहेमहैकोद्दिष्टम्

धर्मसिंधु - अथैकादशाहेमहैकोद्दिष्टम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथैकादशाहेमहैकोद्दिष्टम् ॥ इदंचमहैकोद्दिष्टंषोडशश्राद्धेभ्योभिन्नमेव

अतएवेदंकारिष्यमाणसर्वैकोद्दिष्टप्रकृतिभूतमित्युच्यते इदंचपाकेनैव

अत्नसातिसंभवेविप्रोभोजयितव्यः असंभवेऽग्रौहोमः ब्राह्मणंभोजयेदाद्देहोतव्यमनलेथवा ।

इत्युकेः श्मश्रुकर्मतुकर्तव्यंनखच्छेदस्तथैवच ।

स्त्रपनाभ्यञ्जनेदद्याद्विप्रायविधिपूर्वकम् ततःक्षणपाद्यार्घ्यासनगन्धपुष्पाच्छादनान्येवदद्यात्

नात्नधूपदीपौ एकोद्दिष्टंदेवहीनमित्युक्तेरेकएवाविप्रः दिवैवचनिमन्त्रणम् एकमर्घ्यपात्नम्

स्वधाशब्दनमःशब्दपितृशब्दानसन्ति तेनप्रत्तःप्रेतइमांल्लोकाकान्प्रीणयाहिनइतिमन्त्रोहोर्घ्यपात्रे

नाभिश्रवणम् सर्वप्राचीनावीतिनैवकार्यम् देवकार्याभावात् अग्नौकरणविकल्पः

तत्रचपाणिहोमेपिनतस्यभक्षणंकिंत्वग्नौप्रक्षेपः एकएवपिण्डः अनुमन्त्रणादिसर्वममन्त्रकम्

स्वदितमितितृप्तिप्रश्नःकात्यायनानाम् अक्षय्यस्थानेउपतिष्ठतामितिवदेत्

अभिरम्यतामितिविसर्जनम् अभिरताः स्मेतिविप्रप्रतिवचनम् श्राद्धशेषभोजनंनास्ति

अन्तेस्त्रानम् नवश्राद्धेकोद्दिष्टेतुसर्वममन्त्रकमित्युक्तम् विप्राभावेत्वग्नावेकोद्दिष्टंयथा

अग्नौपायसंश्रपयित्वाज्यभागान्तेऽग्नेरग्रेश्राद्धप्रयोगंकृत्वाग्नौप्रेतपावाह्यगन्धाद्यैः

संपूज्यपृथ्वीतेपात्नमित्यादिनान्नंसंकल्प्योदीरतामवरइत्यष्टाभिश्चतुरावृत्ताभिऋग्भिर्द्वत्निंशदाहुतीर्हुत्वापिण्डदानदिश्राद्धंसमापयेदिति

एवमेतदेकोद्दिष्टंस्त्रीणामपि ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP