संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथैकादशेहनिपार्वणश्राद्धम्

धर्मसिंधु - अथैकादशेहनिपार्वणश्राद्धम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथैकादशेहनिपार्वणश्राद्धम् तत्नमध्याह्नेनद्यादौश्राद्धाङ्गतिलतर्पणं

कृत्वादेशकालौस्मृत्वाप्राचीनावीतीअमुकगोत्रस्यामुकशर्मणोब्रह्मीभूतस्यांस्मत्पितुः

करिष्यमाणदर्शादिसर्वश्राद्धाधिकारार्थमद्यपार्वणश्राद्धंकरिष्येइतिपुत्नादिः संकल्पयेत्

शिष्यस्तुब्रह्मीभूतगुरोःप्रत्यब्दादिश्राद्धाधिकारार्थतत्पितृसंबंन्धिनामगोत्नोद्देश्यतासिद्धयर्थचपार्वणश्राद्धमितिसंकल्पयेत्

अन्यत्समानम् पुरुरवार्द्रवसंज्ञकाविश्वेदेवाःपितृपितामहप्रपितामहानांनामगोत्नादिसहितानामुच्चारः

सर्वत्रपितुर्ब्रह्मीभूतइतिविशेषणमात्नमधिकम् शेषंप्रत्यब्दश्राद्धवत्

केचिच्छिष्यःकर्ताचेदात्मान्तरात्मपरमात्मनउद्दिश्यसाधुरुरुसंज्ञकदेवयुतं

सव्येनदेवधर्मकंनान्श्राद्धवदेकादशाहेपार्वणश्राद्धंकुर्यादित्याहुः

अत्रसर्वत्नविस्तरस्ततोरोकृतसंन्यासपद्धतौद्रष्टव्यः ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP