संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथप्रसङ्गाद्यतिधर्माः

धर्मसिंधु - अथप्रसङ्गाद्यतिधर्माः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथप्रसङ्गाद्यतिधर्माःप्रातरुत्थायब्रह्मणस्पतइतिजपित्वादण्डादीनिमृदंचादायमूत्न

पुरीषयोर्गृहस्थचतुर्गुहस्थचतुर्गुणंशौचंकृत्वाचम्यपर्वद्वादशीवर्ज्यप्रणवेनदन्तधावनंकृत्वा

मृदाबहिःकटिंप्रक्षाल्यजलतर्पणवर्ज्यस्नात्वापुनर्जङ्घेप्रक्षाल्यवस्त्रादीनिगृहीत्वाप्रणवेनप्राणायाम

मार्जनादिकृत्वाकेशवादिनमोत्ननामभिस्तर्पायित्वाभूस्तर्पयामीत्यादिव्यस्तसमस्तव्याहतिभिर्महर्जनस्तर्पयामीतितर्पयेत्

अत्रविशेषोमाधवादौचज्ञेयःसूर्योपस्थानादिकंत्रिकालविष्णुपूजादिकंचसिन्धौज्ञेयम् विधूमेसन्नमुसलेव्यङ्गारेभुक्तवज्जने ।

कालेपराह्णभूयिष्ठेनित्यंभिक्षांयतिश्चरेत् १ अत्रभिक्षाभेदाःग्रन्थान्तरेज्ञेयाः

अत्रविविदिषोर्दण्डिनःमाधुकरीमुख्या दण्डवस्त्रादिपरिग्रहणरहितस्यतुकरपात्नंमुख्यम् अन्येपक्षाःअशक्तविषयाः

तत्नमाधुकरीपक्षेदण्डादिगृहीत्वापञ्चभ्यःसप्तभ्योवागृहेभ्योभिक्षांयाचित्वान्नंप्रोक्ष्यभूः

स्वधानमइत्यादिव्यस्तसमस्तव्याहतिभिः सूर्यादिदेवेभ्यो भूतेभ्यश्चभूमौक्षिप्त्वाशेषमन्नंविष्णुनिवेदितंभुज्जीत

चण्डीविनायकादिनैवेद्यंनभुज्जीत भुक्त्वाचम्यषोडशप्राणायामान्कुर्यादितिसंक्षेपः ॥

यतिहस्तेजलंदद्याद्भिक्षांदद्यात्पुनर्जलम् ।

भैक्ष्यंपर्वतमात्रंस्यात्तज्जलंसागरोपमम् १ एकरात्नंवसेद्रामेनगरेपञ्चरात्नकम् ।

वर्षाभ्योन्यत्रवर्षासुमासांश्चचतुरोवसेत् २ अष्टौमासान्विहारःस्याद्यतीनांसंयतात्मनाम् ।

महाक्षेत्रप्रविष्टानांविहारस्तुनविद्यते ३ भिक्षाटनंजपःस्नानंध्यानंशौचंसुरार्चनम् ।

कर्तव्यानिषडेतानिसर्वथानृपदण्डवत् ४ मञ्चकंशुक्लवस्त्रंचस्त्रीकथालौल्यमेवच ।

दिवास्वापश्चयानंचयतीनांपतनानिषट् ५ वृथाजल्पंपात्रलोभंसंचयं शिष्यसंग्रहम् ।

हव्यंकव्यंतथान्नंचवर्ययेच्चसदायतिः ६ यतिपात्नाणिमृद्वेणुदार्वलाबुमयानिच ।

नतीर्थवासीनित्यंस्यान्नोपवासपरोयतिः ७ नचाध्ययनशीलस्यान्नव्याख्यानपरोभवेत् ।

एतद्वेदार्थभिन्नपरम् एतेसंक्षेपतोयतिधर्माःअन्येपिमाधवीयमिताक्षरादौज्ञेयाः ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP