संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथसंन्यासग्रहणविधिः

धर्मसिंधु - अथसंन्यासग्रहणविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसंन्यासग्रहणविधिः तत्रोत्तरायणंप्रशस्तम् आतुरस्यतुदक्षिणायनमपि

तत्नादौगृह्याग्निन्तंतादृशविधुरंप्रतिचप्रयोगः

तत्रशान्त्यादिलक्षणंगुरुंसंशोध्यतन्निकटेत्रिमासंयतिधर्मानसंवीक्ष्यगायत्रीजपरुद्रजपकूष्माण्डहोमादिभिः

शुद्धिंलब्ध्वारिक्तातिथौदेशकालौस्मृत्वामुकस्यममकरिष्यमाणसंन्यासेधिकारार्थेचतः

कृच्छ्रात्मकंप्रायश्चित्तंत्प्रत्याम्नायैकैकगोनिष्कयद्वाराहमाचरिष्ये

कृच्छ्रप्रत्याम्नायगोनिष्कयंद्रव्यंविप्रेभ्योदातुमहमुत्सृजेइतिसंकल्पपूर्वकंरजतनिष्क्रतदर्धतदर्धान्यतमंप्रतिधेनुंदद्यात्

एकादश्यांद्वादश्यां वायथाब्रह्मरात्निःस्यात्तथाश्राद्धान्यारभेत् अत्रानाश्रमिणश्चतुःकृच्छ्रमन्यस्यतप्तकृच्छ्रमितिसिन्धुः

स्वस्यनवश्राद्धषोडशश्राद्धसपिण्डीकरणानिसाग्निःपार्वणविधिनानिरग्निरेकोद्दिष्टविधिनाकुर्यादितिकेचिन्नेत्यन्ये ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP