संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथमृतयतिसंस्कारः

धर्मसिंधु - अथमृतयतिसंस्कारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथमृतयतिसंस्कारः पुत्नःशिष्योवास्त्रात्वावपनंकृच्छ्रत्नयंचाधिकारार्थ कुर्यात् पुत्नातिरिक्तस्यवपनंकृताकृतम्

देशकालौस्मृत्वाब्रह्मीभूतस्ययतेःशौनकोक्तविधिना संस्कारंकरिष्ये नवंकलशंतीर्थेनापूर्य गंगेचयमुने०

नारायणःपरंब्रह्म० यच्चकिंचिज्जगत्सर्व० इतिमन्त्रैरभिमन्त्र्यरुद्रसूक्तविष्णुसूक्तापोहिष्ठादिभिर्यतेः

स्नानंविधायचन्दनादिभिःकलेवरंसंपूज्यमाल्यादिभिरलंकृत्यवाद्यघोषादिभिः शुद्धदेशंनयेत् जलेस्थले वा समाहितंकुर्यात्

स्थलपक्षेगर्तव्याहतिप्रोक्षितभुवदण्डप्रमाणंकृत्वामध्येसूक्ष्मगर्तसार्धहस्तंकृत्वासप्तव्याहतिभिःपञ्चगव्येनत्निः

प्रोक्ष्यजलपक्षेनद्यांपञ्चगव्यंप्रक्षिप्यकुशानास्तीर्यसावित्र्यादेहंप्रोक्ष्यशङ्खोदकेनपुरुषसूक्तेनाष्टोत्तरशतावृत्तप्रणवैश्चसंस्नाप्याष्टाक्षरेणषोडशोपचारैः

संपूज्यतुलसीमालाद्यैरलंकृत्यविष्णोहव्यंरक्षस्वेतिदेहंगर्तेनद्यांवाक्षिपेत्

इदंविष्णुरितिदण्डंत्रेधाभग्नंदक्षिणहस्तेस्थापयेत् हंसःशुचिषदितिपरेणनाकंनिहितंगुहायांविभ्राजदेतद्यतयोविशन्ति ।

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयःशुद्धसत्वाः १ इतिहदयेजपेत् पुरुषसूक्तंभ्रुवोर्मध्येजपेत्

ब्रह्मजज्ञानमितिमूर्धनि मूर्धानंभूर्भुवःस्वश्चेत्युक्त्वाशङ्खेनभेदयेत् अथवाभूमिर्भूमिमगान्मातामातरमप्यगात्

भूथास्मपुत्नैःपशुभिर्योनोद्वेष्टिसभिद्यतामितिमन्त्नेणपरश्वादिनाभेदयेत् शिरोभेत्तुमशक्तःशिरस्थापितंगुडपिण्डादिकंभिद्यात्

गर्तपुरुषसूक्तेनलवणेनप्रपूरयेत् सृगालश्वदिरक्षार्थसिकतादिभिःप्रपूरयेत्

नद्यादौचेच्छिरोभेदनोत्तरंदर्भैराच्छाद्यव्याहतिभिरभिमन्त्र्यपाषाणंबध्वा ॐस्वाहेतिह्नदेन्यसेत् ततोऽग्निनाग्निःस०

त्वंह्यग्नेअग्निना० तंमर्जयंतसुक्रतुं० यज्ञेनयज्ञं० इत्यृकचतुष्टयेनचित्तिःस्त्रुगित्यादिभिर्दशहोत्नादिसंज्ञकयजुर्मन्त्रैश्चाभिमंत्रयेत्

अतोदेवाइतिजपित्वापापैर्मुक्ताअश्वमेधादिफलभागिनोवयमितिभावयन्तोवभृथबुद्धयासर्वेनुगामिनः

स्त्रात्वागन्धादिधृत्वासोत्सवागृहंगच्छेयुः अत्रपरमहंसस्यस्थलेसमाधिर्मुख्यः जलेमध्यमः कुटीचकंतुप्रदहेत्पूरयेच्चबहूदकम् ।

हसोजलेतुनिक्षेप्यः परमहंसंप्रपूरयेत् १ इतिवचनात् अत्रपरमहंसंप्रकीरयेदितिक्कचित्पाठः एकोद्दिष्टंजलंपिण्डमाशौचंप्रेतसत्क्रियाम् ।

नकुर्याद्वार्षिकादन्यद्व्रह्मीभूतायभिक्षवे १ कुटीचकातिरेकेणनदहेद्यतिनं क्वचित् ॥

ततःकर्तास्त्रात्वाचम्यसिद्धिंगतस्यब्रह्मीभूतभिक्षोस्तृर्प्त्थतर्पणंकरिष्येइतिसंकल्प्य

सव्येनदेवतीर्थेनैवात्मानमन्तरात्मानंपरमात्मानमितिचतुश्चतुस्तर्पयित्वाशुक्लपक्षेमृतस्यकेशवादिद्वादशनामाभिः

कृष्णपक्षेमृतस्यसंकर्षणादिद्वादशनामभिः केशवंतर्पयामीत्येवंद्वितियान्तैःकुर्यात् इदंक्षीरेणेतिकेचित्

ततःसिद्धिंगतस्यभिक्षोस्तृप्त्यर्थनारायणपूजनंबलिदानंघृतदीपदानंचकरिष्येइतिसंकल्प्य

देवयजनोपरितीरेवामृन्मयलिङ्गंकृत्वापुरुषसूक्तेनाष्टाक्षरेणचषोडशोपचार

पूजांकृत्वाघृतमिश्रपायसबलिंदत्वाघृतदीपंचसमर्प्यपायसबलिंजलेक्षिपेत् ततः

ॐब्रह्मणेनमइतिशङ्खेनाष्टार्घ्यान्दत्वागृहंव्रजेदितिप्रथमदिनकृत्यम्

एवंदशादिनान्तंप्रत्यहंतर्पणंलिङ्गपूजनंपायसबलिदीपदानानिकुर्यात् ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP