संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथाष्टौश्राद्धानि.

धर्मसिंधु - अथाष्टौश्राद्धानि.

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाष्टौश्राद्धानि ॥ तत्रापस्तम्बहिरण्यकेशीयादीनामग्नौकरणपिण्डादिरहितःसांकल्पिकःप्रयोगः

आश्वलायनादीनांसपिण्डकःपार्वणप्रयोगः तत्रादौसव्येसयवजलेनश्राद्धाङ्गतर्पणम् ब्रह्माणंतर्पयामि

विष्णुंत० महेश्वरंत० देवर्षीन्० ब्रह्मर्षीन्० क्षत्नर्षीन्० वसून्० रुदान्‍० आदित्यान्० सनकं० सनन्दनं०

सनातनं० पञ्चमहाभूतानि० चक्षुरादिकरणानि० भूतग्रामं० पितरं० पितामहं० प्रपितामहं० मातरं०

पितामहीं० प्रपितामहीं० आत्मानं० पितरं० पितामहं० इतिनद्यार्दौकृत्वा गृहमागत्यदेशालौ

स्मृत्वाकरिष्यमाणसंन्यासाङ्गत्वेनाष्टौश्राद्धानिपार्वणविधिनान्नेनामेनवाकरिंष्येइतिसंकल्पक्षणंदद्यात्

अत्रसर्वनान्दीश्राद्धवत् तेननापसव्यम् तिलस्थानेयवाः युग्माविप्राः तथाचदेवस्थानेविप्रौद्धौश्राद्धाष्टकेषोडशेत्यष्टादशविप्राः

तत्नसत्यवसुसंज्ञकाविश्वेदेवानान्दीमुखाःस्थानेक्षणःकर्तव्यःइत्येकंवृत्वाद्वितीयंवृणुयात् एकमग्रेपि

प्रथमेदेवश्राद्धेब्रह्मविष्णुमहेश्वरानान्दीमुखाःस्थानेक्षणः० १ द्वितीयेऋषिश्राद्धेदेवर्षिब्रह्मर्षिक्षत्रर्षयःनान्दी०

२ दिव्यश्राद्धेवसुरुद्रादित्यानान्दी० ३ मनुष्यश्राद्धेसनकसनन्दनसनातनानान्दी०

४ पञ्चमेभूतश्राद्धेपृथिव्यादिपञ्चमहाभूतान्येकादशचक्षुरादिकरणानिचतुर्विधभूतग्रामानां०

५ षष्ठेपितृपितामहप्रपितामहानान्दी० ६ मातृश्राद्धेमातृपितामहीप्रपितामह्योनां०

७ अष्टमेआत्मश्राद्धेआत्मपितृपितामहानान्दी० ८ आत्मान्तरात्मापरमात्मेकेचित्

इतिद्वौद्वौविप्रौवृणुयात् सर्वत्ननान्दीमुखत्वं विशेषणम् युग्माविप्राः सत्यवसूदक्षक्रतूवादेवौ

ततःसर्वेषांपाद्यंदत्वा प्राङ्युखानुदकसंस्थानुपवेश्यप्रार्थयेत् संन्यासार्थमहंश्राद्धंकुर्वेब्रूतद्विजोत्तमाः ।

अनुज्ञांप्राप्ययुष्माकंसिद्धिंप्राप्स्यामिशाश्वतीम्

१ कुरुइतिप्रत्युक्तःसयवऋजुदूर्वादियुग्मेनाब्दानपूर्वकंसंबुध्यन्तेइदमासनमित्यष्टादशस्वासनंदद्यात्

तत आश्वलायनानामर्घ्यपात्नासादनम् आपस्तम्बादीनांसांकल्पिकत्वान्नार्घ्यम्

देवार्थमेकंपार्वणाष्टकार्थमष्टावित्येवंनवपात्राणि सर्वत्रपवित्रद्वयान्तर्हितेषुशन्नोदेवीरित्यपआसिच्यविश्वदेवपात्नेयवोसीतियवाः

अष्टपात्रेषुतिलोसीतिमन्त्रस्योहेनयवानोप्यगन्धादिपूजनम् ऊहस्तु यवोसिसोमदेवत्योगोसवेदेवनिर्मितः ।

प्रत्नवद्भिःप्रत्तःपुष्ट्यानान्दीमुखानदेवान्प्रीणयाहिनःस्वाहानमः इतिप्रथमपात्ने द्वितीयेनान्दीमुखानृषीन्०

तृतीयेनान्दीमुखान् दिव्यान्प्री० चतुर्थे नान्दीमुखान्मनुष्यान्प्रीण० पञ्चमेनान्दीमुखानिभूतानिप्री०

षष्ठसप्तमाष्टमेषुनान्दी० पितृन्प्रीणयेत्यादि०

एकैकंपात्रंद्विधाविभज्यसर्वत्रयादिव्याइतिमन्त्रान्तेविश्वेदेवानान्दीमुखाइदंवोर्घ्यमिति

दत्त्वाब्रह्मविष्णुमहेश्वरानान्दीमुखाइदंवोर्घ्यस्वाहानमइत्यादिनायथायथंषोडशविप्रहस्तेषुदद्यात्

यादिव्याइतिस्त्रवदनुमन्त्नणम् पात्नंन्युब्जीकृत्यगन्धाद्याच्छादनान्तपूजा तत्रसर्वत्नसंबुध्यन्तोनान्दीमुखविशेषणयुक्तउच्चारः

भोजनपात्राण्यासाद्यब्रह्मादिषोडशविप्रकरेष्वग्नयेकव्यवाहनायस्वाहासोमायपितृमतेस्वाहेतिमन्त्राभ्यमाहुतिद्वेयंद्वयंदद्यात्

नेदमापस्तम्बादीनाम् उपस्तीर्यान्नंपरिविष्यान्नाभावेआमंतन्निष्क्रयंवाप्रोक्ष्यपृथ्वीतेपात्रमित्यादिनायथादैवतमन्नस्यामादेर्वात्यागः

येदेवास० प्रजापतेन० ब्रह्मार्पणंब्रह्म० अनेनाष्टश्राद्धेननान्दीमुखादेवादयःप्रीयन्ताम् आपोशनदानान्तेबलिदानवर्ज्यभुंजीयुः

तृप्तेषूपास्मै० अक्षन्नमी० संपन्नमितिपृष्टेरुचिरमितिसर्वेब्रूयुः नेदमामान्ने

आचान्तेषुयवलाजदधिवदरियुतान्नेनाष्टचत्वारिंशत्पिण्डान्कृत्वाप्रागायताउदकसंस्थाअष्टौरेखाः

कृत्वाभ्युक्ष्यकुशान्दूर्वावास्तीर्यपिण्डस्थानेषुचतुर्विशतौजलंसिञ्चेत् तद्यथा शुन्धन्तांब्रह्मणोनान्दीमुखाः

शुन्धन्तांविष्णवोनान्दी० शुद्धन्तांमहेश्वरानां० इतिप्रथमरेखायाम् तदुत्तररेखासुशुन्धन्तांदेवर्षयोनां०

शुद्धन्तांब्रह्मर्ष योनां० इत्याद्यूहोज्ञेयः ततोब्रह्मणेनान्दीमुखायस्वाहेत्येकंपिण्डंदत्वाद्वितीयएवमेवदेयस्तूष्णींवेतिप्रतिदैवतंपिण्डद्वयम्

एवमग्रेपिविष्णवेनान्दीमुखायस्वाहेत्यादयः स्वाहान्ताःपिण्डदानमन्त्राऊह्याः अत्नपितरोमादयध्वमित्यादिपुनः

शुन्धंतांतन्त्रमञ्जनमभ्यञ्जनंचकृतम् पिण्डानगन्धादिनासंपूज्य नत्वोपसंपन्नमितिविसृज्यविप्रेभ्योदक्षिणादितन्त्रम्

नेदंपिण्डदानाद्यापस्तम्बादीनाम् कात्यायनानामाश्वलायनवत् ॥

अष्टश्राद्धोत्तरंत्तद्दिनेद्वितीयेवाषटशिखाकेशान्स्थापयित्वा

कक्षोपस्थवर्जकेशश्मश्रुनखादिवापयित्वास्त्रात्वाकौपीनाच्छादनादिहोमद्रव्यंचविनान्यद्धनादिविप्रादिभ्यःपुत्रादिभ्यश्चत्यजेत्

कौपीनादिकंगैरिकरञ्जितंकृत्वावैणवंदण्डंसत्वचंशिरोभ्रूललाटान्यतमप्रमाणंसमूलमङ्गुलिस्थूलंविप्रानीतमेकादशनचतुः

सप्तान्यतमपर्वकंपर्वग्रन्थियुतंसंपाद्यशङ्खोदकेनप्रणवपुरुषसूक्तकेशवादिनामभिरभिषिच्यस्थापयेत्

ततःकमण्डलुकौपीवाच्यादनकन्थापादुकाःस्थापयेत् शिक्यपात्नादिकमपिकेचित् ॥

देशकालौसंकीर्त्याशेषदुःखनिवृत्तिरतिशयानन्दप्राप्तिपरमपुरुषार्थप्राप्तयेपरमहंसाख्यसंन्यासग्रहणं करिष्ये

तदङ्गतयागणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धानिकरिष्ये तानिकृत्वाजपेत् ब्रह्मणेनमः

विष्णवे० रुद्राय० सूर्याय० सोमाय० आत्मने० अन्तरात्मने० परमात्मने० अग्निमीळेऋक् इषेत्वोर्जेत्वा०

अग्नआयाहिऋक् जपित्वासक्तुपिष्टंमुष्टित्नयंप्रणवेनत्निःप्राश्यनाभिमालभेत् आत्मनेस्वाहा अन्तरात्मने०

परमात्मनेस्वा० प्रजापतयेस्वाहेतिमन्त्रैः

ततःपयोदधिमिश्रमाज्यंजलमेववात्रिवृदसीतिप्रथमंप्राश्यप्रवृदसीतिद्वितीयंविवृदसीतितृतीयंप्राश्यापःपुनन्त्वितिजलं

प्राश्याचम्योपवासंकरिष्येइतिसंकल्पयेत् ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP