संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथातुरसंन्यासः

धर्मसिंधु - अथातुरसंन्यासः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथातुरसंन्यासः ॥ आतुरसंन्यासेसंकल्पप्रेषोच्चाराभयदानेतित्नयंप्रधानमवश्यंकार्यम्

अष्टश्राद्धादिदण्डग्रहणान्तमङ्गभूतंयथासंभवंकार्यम् ॥

तत्प्रयोगः मन्त्रस्नानंकृत्वाशुद्धवस्त्रंधृत्वाज्ञानप्राप्तिद्वारामोक्षसिद्धयर्थमातुरविधिनासंन्यासमहंकरिष्ये

पञ्चशिखाकेशानवशेष्यवपनं कृत्वास्नात्वासंध्याद्यौपासनहोमान्तंयथासंभवंसंपाद्यात्मनिसमारोपंकुर्यात्

उच्छिन्नाग्नीनांपुनराधानसंभवेसमारोपोन्यथातुनसमारोपः विधुरादीनामग्न्यभावादेवसमारोपोनावश्यकः

ततस्तोयमादायाप्सुजुहोति एषहवाअग्नेर्योनिर्यःप्राणःप्राणंगच्छस्वाहा १ आपोवैसर्वादेवताःसर्वाभ्योदेवताभ्योजुहोमि स्वाहा

२ भूःस्वाहेतिजलेजलैर्हुत्वाहुतशेषंजलमाशुःशिशानइत्यनुवाकेनाभिमन्त्र्य

पुत्नेषणावित्तेषणालोकेषणामयात्यक्ताःस्वाहेतिकिंचित्पिबेत् अभयं सर्वभूतेभ्योमत्तःस्वाहेतिद्वितीयंपिबेत्

संन्यस्तंमयेतिनिःशेषंतृतीयम् ततःपूर्ववत्सावित्नीप्रवेशः ततः प्राङ्मुखऊर्ध्वबाहुःप्रेषोच्चारंपूर्ववत्कुर्यात्

अभयंसर्वभूतेभ्योमत्तःस्वाहेतिप्राच्यांजलंक्षिपेत् शिखामुत्पाट्ययज्ञोपवीतंछित्त्वाभूःस्वाहेत्यप्सुहुत्वापुत्रगृहेनतिष्ठेत्

अत्यन्तमातुरश्चेत्प्रेषमात्नंवावदेत् जीवतिचेत्स्वस्थःसन्महावाक्योपदेशदण्डग्रहणदिसर्वकुर्यात्

एवमातुरविधिनासंन्यासेमृतस्ययतिवत्संस्कारः ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP