संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
ग्रंथोपसंहारः

धर्मसिंधु - ग्रंथोपसंहारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


ग्रंथोपसंहारः । प्रथमेऽत्नपरिच्छेदेकालसामान्यनिर्णयः ।

द्वितीयेथपरिच्छेदेविशेषात्कालनिर्णयः १ तृतीयस्यचपूर्वार्धेगर्भाधानादिसंस्क्रियः ।

आह्निकंचप्रकीर्णार्थाआधानाद्याः सविस्तराः २ देवप्रतिष्ठाशान्य्त्यादिनित्यंनैमित्तिकंतथा ।

तार्तीयकोत्तरार्धोस्मिनजीवत्पितृकनिर्णयः ३ श्राद्धाधिकारकालादेर्निर्णयःश्राद्धपद्धतिः ।

सूतकादेर्निर्णयश्चनिर्णयोदुर्मृतावपि ४ अन्त्येष्टिसंस्कारविधिःसंन्यासःसहविस्तरः ।

प्रायश्चित्तंव्यवहतिंसर्वदानविधिंविना ५ कृत्स्नोपिधर्मशास्त्रार्थःसंक्षेपेणात्रनिर्मितः ।

विबुधानांचबालानांतुष्टये कष्टहानये ६ मूलभूतानिपद्यानिविकृतानिक्कचित्क्कचित् ।

निर्विकाराण्यपिनवान्यप्युक्तान्यत्रकानिचित् ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP