संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
ग्रंथ प्रयोजनः

धर्मसिंधु - ग्रंथ प्रयोजनः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


मीमांसाधर्मशास्त्रज्ञाःसुधियोनलसाबुधाः ।

कृतकार्याःप्राङ्गिवन्धैस्तदर्थनायमुद्यमः येपुर्नन्दमतयोलसाअज्ञाश्चनिर्णयम् ।

धर्मेवेदितुमिच्छन्तिरचितस्तदपेक्षया ९ निबन्धोयंधर्मसिन्धुसारनामासुबोधनः ।

अमुनाप्रीयतांश्रीमद्विठ्ठलोभक्तवत्सलः ॥

प्रेम्णासद्भिर्ग्रन्थःसेव्यःशब्दार्थतःसदोषोपि ।

संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव

श्रीकाश्युपाध्यायवरोमहात्मावभूवविद्वहिजराजराजः ।

तस्मादुपाध्यायकुलावतंसोयज्ञेश्वरोनन्तइमावभूताम्

यज्ञेश्वरोयज्ञविधानदक्षोदैवज्ञवेदाङ्गसुशास्त्रशिक्षः ।

भक्तोत्तमोनन्तगुणैकधामानन्ताह्णयोनन्तकलावतारः

एषोत्यजज्जन्मभुवंस्वकीयांताकौङ्कणाख्यांसुविरक्तिशाली ।

श्रीपाण्डुरङ्गेवसतिंविधायभीमातटेमुक्तिमगात्सुभक्त्या ॥

तस्यानन्ताभिधानस्योपाघ्यायस्यसुतःकृती ।

काशीनाथा बधोधर्मसिन्धुसारंसमात्ततोत् ॥

इतिश्रीमत्काश्युपाध्यायसूरिसूनुयज्ञेश्वरोपाध्यायानुजानन्तोपाध्या-यसूरिसुतकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेतृतीयपरिच्छेदोत्तरार्धसमाप्तम् ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP