संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथप्रयोगः

धर्मसिंधु - अथप्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथप्रयोगः देशकालौस्मृत्वामातृपितृश्वशुरादिकुलपूतत्वब्रह्महत्यादिदोषदूषितपतिपूतत्वपत्यवियोगारुन्धती

समाचारत्वसार्धकोटित्नयसहस्त्रसंवत्सरस्वर्महीयमानत्वादिपुराणोक्तनेकफलप्राप्तयेश्रीलक्ष्मीनारायण

प्रीतिद्वाराविमुक्तिप्राप्तयेवापतिचितान्वारोहणंकरिष्येइतिसंकल्प्यहरिद्राकुङ्कुमवस्त्रफलादियुतानिशृर्पाणिसुवासिनीभ्योदद्यात्

तत्रमन्त्रः लक्ष्मीनारायणोदेवोबलसत्वगुणाश्रयः ।

गाढंसत्वंचमेदेयाद्वायनैःपरितोषिथ १ सोपस्काराणिशूर्पाणिवायनैःसंयुतानिच ।

लक्ष्मीनारायणप्रीत्यैसत्वकामाददाम्यहम् २ अनेनसोपस्करशूर्पदानेनलक्ष्मीनारायणौप्रीयेताम्

ततोञ्चलेपञ्चरत्नंनीलाञ्जनंचबध्वामुखेमौक्तिकंन्यस्याग्निसमीपंगत्वाग्निप्रार्थनांकुर्यात्

स्वाहासंश्लेषनिर्विण्णशर्वगोत्नहुताशन ।

सत्वमार्गप्रदानेननयमांपत्युरन्तिकम् १ इति अथाग्नावाज्येनजुहुयात्

अग्नयेतेजोधिपतयेस्वाहा १ विष्णवेसत्वाधिपतये स्वाहा २ कालायधर्माधिपतये०

३ पृथिव्यैलोकाधिष्ठात्र्यै० ४ अदभ्द्योरसाधिष्ठात्नीभ्यः ० ५ वायवेबलाधिपतये०

६ आकाशायसर्वाधिपतये० ७ कालायधर्माधिष्ठात्ने० ८ अभ्द्यःसर्वसाक्षिणीभ्यः०

९ ब्रह्मणेवेदाधिपतये० १० रुद्रायस्मशानाधिपतयेस्वाहा ११ इत्येकादशाहुतीर्हुत्वाग्निंप्रदक्षिणीकृत्य

दृषदमुपलांसंपूज्यपुष्पांजलिंगृहीत्वाग्निंप्रार्थयेत् त्वमग्नेसर्वभूतानामन्तश्चरसिसाक्षिवत् ।

त्वमेवदेवजानीषेनविदुर्यानिमानुषाः १ अनुगच्छामिभर्तारं वैधव्यभयपीडिता ।

सत्त्वमार्गप्रदानेननयमांभर्तुरन्तिकम् २ मन्त्रमुच्चार्यशनकैःप्रविशेच्चहुताशनम् ।

विप्राश्चइमानारीरविधवाइत्यृचं इमाःपतिव्रताःपुण्याःस्त्रियोयायाःसुशोभनाः ।

सहभर्तृशरीरेंणसंविशन्तुविभावसुम् १ इतिचपठेत् कातरांतुप्रेतोत्तरतःसुप्तांदेवरः

शिष्योवाउदीर्ष्वतिमन्त्राभ्यामुत्थापयेत् अनुव्रजतिभर्तारंस्मशानंयागृहान्मुदा ।

पदेपदेश्वमेधस्यफलंप्राप्नोतिसाध्रुवम् १ यत्तु यास्त्रीब्राह्मणजातीयामृतंपतिमनुव्रजेत् ।

सास्वर्गमात्मघानेनातत्यानंनपतिंनयेत् १ इत्यादिब्राह्मण्यानिषेधवचनजातंतत्पृथकचितिपरम्

भर्तुर्मन्त्राग्निदाहोत्तरमनुगमनंपृथकचितिः मन्त्राग्निदाहात्पूर्वमस्थिभिः

पर्णशरेणवासहगमनमेकचित्निरेव अस्थ्यादेःपतिस्थानापत्त्यापतिशरीरतुल्यत्वात्

इयमेकचितिःसर्ववर्णानाम् पृथकचितिस्तुक्षत्रियवैश्यशूद्रादेरेव नतुब्राह्मणीनाम्

पृथकचितिविधिस्तु देशान्तरमृतेपत्यौसाध्वीतत्पादुकाद्वयम् । निधायोरसिसंशुद्धाप्रविशेज्जातवेदसमिति ॥

पतितेनप्रायश्चित्तार्थमृतेनवाभर्त्नासहान्वारोहणनंभवति यत्तु ब्रह्मघ्नोवाकृतघ्नोवामित्रध्नोवाभवेत्पतिः ।

पुनात्यविधवानारीइत्यादिवाक्यंतज्जन्मान्तरीयब्रह्महत्यादिपापशोधनपरम् दिनैकगम्यदेशस्थासाध्वीचेत्कृतनिश्चया ।

नदहेत्स्वामिनंतस्यायावदागमनंभवेत् १ तृतीयेह्निउदक्यायामृतेभर्तरिवैद्विजाः । तस्याःसहगमार्थतंस्थापयेदेकरात्रकम् १

रजस्वलायाःप्रथमद्वितीयदिनेपतिमृतौलौकिकाग्निभिरमन्त्रकंतंदग्ध्वापञ्चमेह्निअस्थिभिः

सहान्वारोहणमयदिरजस्वलादेशकालवशादिनातदैवानुगन्तुमिच्छतिनशुद्धिंप्रतीक्षतेतदासैकद्रोणमितव्रीहीन्मुसलैरबहत्यतदाघातैः

सर्वरजोनिवृत्तौपञ्चमृत्तिकाकाभिःशौचंकृत्वादिनक्रमेणत्रिंशद्विंशतिर्दशवाधेनूर्दत्वाविप्रवचनाच्छुद्धिंलब्ध्वासहगमनंकुर्यात्

अत्रावहननेनरजोनिवृत्तिरतीन्द्रियेतीदंयुगान्तरपरंयोज्यमितिभाति जननमृताशौचयोस्तुसहगमनंनेतिकेचित्

कालतत्वविवेचनेतुपूर्वप्रवृत्ताशौचमध्येभर्तृमरणे आशौचवतीनामपिभार्याणांसहगमनंभवति

सूतिकोदक्ययोस्तुनेत्युक्तम् इदमेवयुक्तंभाति इदंचसहगमनंगर्भिणीबालापत्यासूतिकाभिरदृष्टरजोभिः

पत्तिताभिर्व्यभिचारिणीभिर्भर्तृदुष्टभावाभिश्चनकार्यम् केचिदत्रपतिव्रतानामेवाधिकारः वर्तन्तेयाश्चसततंभर्तृणांप्रतिकूलतः ।

कामात्क्रोधाद्भयान्मोहात्सर्वाःपूताभवन्तिताः १ इत्यादितुवाक्यमर्थवादइत्याहुः

तत्रपृथकचित्यारोहणेभर्त्राशौचमध्येतदूर्ध्ववाकृतेत्निरात्रमाशौचंपिण्डाश्च सहगमनेतु

तस्याःपिण्डादिकंशौचंपतिपिण्डादितःक्रमात् ।

अन्वारोहेतुनारीणांपत्युश्चैकोदकक्रिया १ पिण्डदानक्रियातद्वच्छ्राद्धंप्रत्याब्दिकंतथा ।

अन्वारोहेकृतेपत्न्याःपृथकपिण्डांस्तिलाञ्जलीन् २ पृथकशिलेनकुर्वीतदद्यादेकशिलेतथा ।

तत्नावयवपिण्डार्थपाकैक्यंभिन्नपिण्डता ३ नवश्राद्धानिभिन्नानिसपिण्डीकरणंपृथक् ।

एकएववृषोत्सर्गो गोरेकातत्रदीयते ४ सपिण्डीकरणंतुनकार्यम् अथवाभर्त्नैवसहकार्यम्

यद्वाभर्त्नादिभिस्त्रिभिःसहकार्यमित्यादिपक्षाउक्ताः मासिकसांवत्सरिकादौपाकैक्यकालैक्यादिव्यवस्थापिश्राद्धप्रकरणेउक्ता इतिसहगमनेनिर्णयः ॥

काशीनाथउपाध्यायइत्थमन्त्यक्रियाविधिम् । निर्णीयभगवत्पादेचार्पयत्तद्विशुद्धये १ इत्यन्त्येष्टिनिर्णयः ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP