संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथविधवाधर्माः

धर्मसिंधु - अथविधवाधर्माः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविधवाधर्माः पत्यौमृतेतुभार्याणांविधिद्वयमुदीरितम् ।

वैधव्यंपालयेत्सम्यकसहाग्निगमनंतुवा १ पत्यौमृतेचयायोषिद्वैधव्यंपालयेत्सदा ।

सापुनःप्राप्यभर्तारंस्वर्गलोकंसमश्नुते २ विधवापालकेच्छीलंशीलभङ्गात्पतत्यधः ।

तद्वैगुण्यादपिस्वर्गात्पतिःपततिसर्वथा ३ तस्याःपिताचमाताचभ्रातृवर्गस्तथैवच ।

विधवाकबरीबन्धोभर्तृबन्धायजायते ४ शिरसोवपनंतस्मात्कार्यविधवयासदा ।

एकवारंसदाभुक्तिरुपवासव्रतानिच ५ पर्यङ्कशयनानारीविधवापातयेत्पतिम् ।

नैवाङ्गोद्वर्तनंकार्यगन्धद्रव्यस्यसेवनम् ६ नाधिरोहेदनड्वाहंप्राणैःकण्ठगतैरपि ।

कञ्चुकंनपरीदध्याद्वासोनविकृतंवसेत् ७ वैशाखेकार्तिकेमाघेविशेषनियमंचरेत् ।

ताम्बूलाभ्यञ्जनेचैवकांस्यपात्नेचभोजनम् ८ यतिश्चविधवाचैववर्जयेच्चन्दनादिकम् ।

अपुत्राविधवाभर्त्नादित्नयमुद्दिश्यप्रत्यहंतिलकुशोदकैस्तर्पणंकुर्यात् श्राद्धादौतुप्रागुक्तम् ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP