संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
सचसंन्यासश्चतुर्धा

धर्मसिंधु - सचसंन्यासश्चतुर्धा

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सचसंन्यासश्चतुर्धा ॥ कुटीचकोबहूदकोहंसःपरमहंसश्चेति

अत्नोत्तरोत्तरःश्रेष्ठःबहिःकुट्यांगृहेवावसन्काषायवासास्त्रिदण्डीशिखायज्ञोपवीतवान्बन्धुषुगृहे

वाभुञ्जानआत्मनिष्ठोभवेत्सकुटीचकः पुत्रादीन्हित्वासप्तागाराणिभैक्षंचरन्पूर्वोक्ताषायवस्त्रादिवेषवान्बहूदकः

हंसस्तुपूर्वोक्तवेषोप्येकदण्डः परमहंसस्तुशिखायज्ञोपवीतहीनएकदण्डीस्यात् काषायवस्त्रंचतुर्णामपि

हंसपरमहंसयोःशिखायज्ञोपवीतसत्वासत्वाभ्यांभेदः

एकदण्डस्तुद्वयोरपि परमहंसस्यदण्डधारणंविविदिषादशायांनित्यम्

विद्वत्तादशायांतुकृताकृतम् नदण्डंनशिखांनाच्छादनंचरतिपरमहंसइतिश्रवणात्

वैराग्यंविनाजीवनाद्यर्थसंन्यासेतुनरकः एकदण्डंसमाश्रित्यजीवन्तिबहवोनराः ।

नरकेरौरवेघोरेकर्मत्यागात्पतन्तिते १ काष्ठदण्डो धृतोयेनसर्वशीज्ञानवर्जितः ।

सयातिनरकानघोरानित्यादिस्मरणात् ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP