संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अत्राहिताग्नेर्विशेषः

धर्मसिंधु - अत्राहिताग्नेर्विशेषः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अत्राहिताग्नेर्विशेषः त्नैपक्षिकपर्यन्तानिसंस्कारतिथौ ततःपराणिप्रत्याब्दिकंचमृत

तिथौ तेनाद्यंदाहादेकारदशेह्नि त्निमासादूर्ध्वसंस्कारेत्वेवंभाति

त्निपक्षपर्यन्तानिदाहतिथौ कृत्वापराण्यतिक्रान्तानिमृततिथौप्राप्तमासिकेनसहकार्याणीति ॥

ऊनश्राद्धेषुवर्ज्यानि त्निपुष्करेषुनन्दासुसिनीवाल्यांभृगोर्दिने ।

चतुर्दश्यांचनोनानिकृत्तिकासुद्विपुष्करे त्रिपुष्करयोगयोर्लक्षणंप्रागुक्तम्

आद्यमासिकमाद्याब्दिकंचैकादशे ह्नीत्येकंमतम्

आद्यमासिकमेवैकादशेह्निप्रथमाब्दिकंतुद्वितीयवर्षारम्भएवेत्यपरमतमित्युक्तम् ॥

एतानिषोडशश्राद्धानिवर्षान्तसपिण्डनपक्षे उक्तेषुस्वस्वकालेष्वेकोद्दिष्टविधिनाकार्याणि

द्वादशाहादिकालेषुसपिण्डनापकर्षपक्षेएकदिनएवापकृष्ययुगपदेकोद्दिष्टविधिनाकार्याणि

श्राद्धानिषोडशादत्वानतुकुर्यात्सपिण्डनमितिषोडशश्राद्धैर्विनासपिण्डनेधिकाराभावबोधनात्

एतानिपक्कान्नेनामान्नेनवाकार्याणि

पाकपक्षेयुगपत्करणेसर्वेषामेकएवपाकोविप्राअर्घ्याःपिण्डाश्चषोडश

एतानिद्वादशाहादौसपिण्डनात्पूर्वकृतान्यपिपुनः

सपिण्डथोत्तरंस्वस्वकालेपार्वणविधिनाकार्याणि यस्यसंवत्सरादर्वाकविहितातु सपिण्डता ।

विधिवत्तानिकुर्वीतपुनःश्राद्धानिषोडश अर्वाकसंवत्सराद्यस्यसपिण्डीकरणंकृतम् ।

षोडशानांद्विरावृत्तिंकुर्यादित्याहगौतमः इत्यादिवचनात्

षोडशानाद्विरावृत्तित्वंचैकादशाहसपिण्डनपक्षेज्ञेयम् तत्नाद्यमासिकस्यकालसत्वात्

द्वादशाहेसपिण्डनपक्षेतुपञ्चदशानांद्विरावृत्तिः

त्निपक्षेसपिण्डनपक्षेआद्यमासिकोनमासिकद्वितीयमासिंकानांस्वकालेकृतत्वातदपकृष्य

कृतानामेवपुनरावृत्तिविधानात्तेषांकालाभावाच्चत्रयोदशानामेवपुनरावृत्तिःएवमन्यपक्षेष्वपियथासंभवमूह्यम् ॥

येतुद्वादशाहेसपिण्डनंकृत्वात्रयोदशाहादावाद्यमासिकसहितानांषोडशानांपुनरावृत्तिंकुर्वन्तितेभ्रान्ताः

यदामरणादारभ्यद्वादशमासमध्येकश्चिदधिकमासः

पतेत्तदातन्मासस्थंमासिकश्राद्धमधिकेशुद्धेमासेचेतिद्विवारंकार्यमितिसप्तदशश्राद्धानिभवन्ति

मलमासेमृतस्यतु एकादशाहेआद्यमासिकंकृत्वाद्वितीयमासमृततिथौतत्पुनः

कृत्वाकिंचिदूनेद्वितीयमासेऊनमासिकंतृती

यमासारम्भेद्वितीयमासिकंसार्धद्विमासान्तेत्रैपक्षिकम्‍ सपिण्डयुत्तराण्यवशिष्टमासिकानिस्वस्वकालेएवकार्याणि

चतुःपुरुषमध्येसपिण्डेषुनान्दीश्राद्धप्राप्तौतुतत्प्राप्तिमासेएवैकस्मिन्नेवदिनेसर्वाण्यपकृष्यकार्याणि

प्रेतश्राद्धनिसर्वाणिसपिण्डीकरणंतथा ।

अपकृष्यापिकुर्वीतकर्तुनान्दीमुखंद्विजः इत्युक्तेः तत्नैकःपाकःषोडशश्राद्धपक्षेषोडशब्राह्मणाअष्टचत्वारिंशत्पिण्डाः

पुरुरवार्द्रवविश्वेदेवार्थमेकोविप्रइतिसर्वेषामनुष्ठानम् एवंपक्षान्तरेषुश्राद्धसंख्यानुसारेणविप्राद्यूह्यम् केचित्प्राकभेदमाहुः

उदकुम्भश्राद्धानामप्यनुमासिकवत्प्रेतोद्देश्यकश्राद्धत्वात्तेषामप्यपकर्षइत्युक्तम्

वृद्धिंविनानुमासिकापकर्षेतुदोषमाहोशनाः वृद्धिश्राद्धविहीनस्तुप्रेतश्राद्धानियश्चरेत्

सश्राद्धीनरकेघोरेपितृभिःसहमज्जति इति चतुःपुरुषसपिण्डेष्वाधानादिप्राप्तिनिमित्तौप्यपकर्षःकार्यः

अत्नविशेषपूर्वार्धेउक्तः यद्यन्मासिकंसूतकादिनातिक्रान्तंभवेत्तत्तदुत्तरमासिकेनसहतन्त्रेणकार्यमित्युक्तम् ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP