संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
मंगल अष्टोत्तरशतनामावलिः

मंगल अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess

 

॥ मंगल अष्टोत्तरशतनामावलिः

मङ्गल बीज मन्त्र - ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥

ॐ महीसुताय नमः ॥

ॐ महाभागाय नमः ॥

ॐ मङ्गलाय नमः ॥

ॐ मङ्गलप्रदाय नमः ॥

ॐ महावीराय नमः ॥

ॐ महाशूराय नमः ॥

ॐ महाबलपराक्रमाय नमः ॥

ॐ महारौद्राय नमः ॥

ॐ महाभद्राय नमः ॥

ॐ माननीयाय नमः ॥

ॐ दयाकराय नमः ॥

ॐ मानदाय नमः ॥

ॐ अपर्वणाय नमः ॥

ॐ क्रूराय नमः ॥

ॐ तापत्रयविवर्जिताय नमः ॥

ॐ सुप्रतीपाय नमः ॥

ॐ सुताम्राक्षाय नमः ॥

ॐ सुब्रह्मण्याय नमः ॥

ॐ सुखप्रदाय नमः ॥

ॐ वक्रस्तम्भादिगमनाय नमः ॥

ॐ वरेण्याय नमः ॥

ॐ वरदाय नमः ॥

ॐ सुखिने नमः ॥

ॐ वीरभद्राय नमः ॥

ॐ विरूपाक्षाय नमः ॥

ॐ विदूरस्थाय नमः ॥

ॐ विभावसवे नमः ॥

ॐ नक्षत्रचक्रसञ्चारिणे नमः ॥

ॐ क्षत्रपाय नमः ॥

ॐ क्षात्रवर्जिताय नमः ॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ॥

ॐ क्षमायुक्ताय नमः ॥

ॐ विचक्षणाय नमः ॥

ॐ अक्षीणफलदाय नमः ॥

ॐ चतुर्वर्गफलप्रदाय नमः ॥

ॐ वीतरागाय नमः ॥

ॐ वीतभयाय नमः ॥

ॐ विज्वराय नमः ॥

ॐ विश्वकारणाय नमः ॥

ॐ नक्षत्रराशिसंचाराय नमः ॥

ॐ नानाभयनिकृन्तनाय नमः ॥

ॐ वन्दारुजनमन्दाराय नमः ॥

ॐ वक्रकुञ्चितमूर्धजाय नमः ॥

ॐ कमनीयाय नमः ॥

ॐ दयासाराय नमः ॥

ॐ कनत्कनकभूषणाय नमः ॥

ॐ भयघ्नाय नमः ॥

ॐ भव्यफलदाय नमः ॥

ॐ भक्ताभयवरप्रदाय नमः ॥

ॐ शत्रुहन्त्रे नमः ॥

ॐ शमोपेताय नमः ॥

ॐ शरणागतपोषनाय नमः ॥

ॐ साहसिने नमः ॥

ॐ सद्गुणाध्यक्षाय नमः ॥

ॐ साधवे नमः ॥

ॐ समरदुर्जयाय नमः ॥

ॐ दुष्टदूराय नमः ॥

ॐ शिष्टपूज्याय नमः ॥

ॐ सर्वकष्टनिवारकाय नमः ॥

ॐ दुश्चेष्टवारकाय नमः ॥

ॐ दुःखभञ्जनाय नमः ॥

ॐ दुर्धराय नमः ॥

ॐ हरये नमः ॥

ॐ दुःस्वप्नहन्त्रे नमः ॥

ॐ दुर्धर्षाय नमः ॥

ॐ दुष्टगर्वविमोचनाय नमः ॥

ॐ भरद्वाजकुलोद्भूताय नमः ॥

ॐ भूसुताय नमः ॥

ॐ भव्यभूषणाय नमः ॥

ॐ रक्ताम्बराय नमः ॥

ॐ रक्तवपुषे नमः ॥

ॐ भक्तपालनतत्पराय नमः ॥

ॐ चतुर्भुजाय नमः ॥

ॐ गदाधारिणे नमः ॥

ॐ मेषवाहाय नमः ॥

ॐ मिताशनाय नमः ॥

ॐ शक्तिशूलधराय नमः ॥

ॐ शाक्ताय नमः ॥

ॐ शस्त्रविद्याविशारदाय नमः ॥

ॐ तार्किकाय नमः ॥

ॐ तामसाधाराय नमः ॥

ॐ तपस्विने नमः ॥

ॐ ताम्रलोचनाय नमः ॥

ॐ तप्तकाञ्चनसंकाशाय नमः ॥

ॐ रक्तकिञ्जल्कसंनिभाय नमः ॥

ॐ गोत्राधिदेवाय नमः ॥

ॐ गोमध्यचराय नमः ॥

ॐ गुणविभूषणाय नमः ॥

ॐ असृजे नमः ॥

ॐ अङ्गारकाय नमः ॥

ॐ अवन्तीदेशाधीशाय नमः ॥

ॐ जनार्दनाय नमः ॥

ॐ सूर्ययाम्यप्रदेशस्थाय नमः ॥

ॐ घुने नमः ॥

ॐ यौवनाय नमः ॥

ॐ याम्यहरिन्मुखाय नमः ॥

ॐ याम्यदिङ्मुखाय नमः ॥

ॐ त्रिकोणमण्डलगताय नमः ॥

ॐ त्रिदशाधिपसन्नुताय नमः ॥

ॐ शुचये नमः ॥

ॐ शुचिकराय नमः ॥

ॐ शूराय नमः ॥

ॐ शुचिवश्याय नमः ॥

ॐ शुभावहाय नमः ॥

ॐ मेषवृश्चिकराशीशाय नमः ॥

ॐ मेधाविने नमः ॥

ॐ मितभाषणाय नमः ॥

ॐ सुखप्रदाय नमः ॥

ॐ सुरूपाक्षाय नमः ॥

ॐ सर्वाभीष्टफलप्रदाय नमः ॥

॥ इति मङ्गल अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : October 15, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP