संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
प्रेमामृतरसायनाख्या कृष्णाष्टोत्तरशतनामावलिः

प्रेमामृतरसायनाख्या कृष्णाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ श्री कृष्णाय नमः ॥
ॐ कृष्णेन्दिरानन्दाय नमः ॥
ॐ गोविन्दाय नमः ॥
ॐ गोकुलोत्सवाय नमः ॥
ॐ गोपालाय नमः ॥ ५
ॐ गोपगोपीशाय नमः ॥
ॐ वल्लभेन्द्राय नमः ॥
ॐ व्रजेश्वराय नमः ॥
ॐ प्रत्यहन्नूतनाय नमः ॥
ॐ तरुणानन्दविग्रहाय नमः ॥ १०
ॐ आनन्दैकरसास्वादिने नमः ॥
ॐ सन्तोषाक्षयकोशभुवे नमः ॥
ॐ आभीरिका नवानङ्गाय नमः ॥
ॐ परमानन्दकन्दलाय नमः ॥
ॐ वृन्दावनकलानाथाय नमः ॥ १५
ॐ व्रजानन्दनवांकुराय नमः ॥
ॐ नयनानन्दकुसुमाय नमः ॥
ॐ व्रजभाग्यफलोदयाय नमः ॥
ॐ प्रतिक्षणातिसुन्दराय नमः ॥
ॐ मोहनाय नमः ॥ २०
ॐ मधुराकृतये नमः ॥
ॐ सुधानिर्यासनिचयसुन्दराय नमः ॥
ॐ श्यामलाकृतये नमः ॥
ॐ नवयौवनसंभिन्नप्रेमामृतरसार्णवाय नमः ॥
ॐ इन्द्रनीलमणिस्वच्छाय नमः ॥ २५
ॐ दलितांजनचिक्कणाय नमः ॥
ॐ इन्दीवरसुखस्पर्शाय नमः ॥
ॐ नीरदस्निग्धसुन्दराय नमः ॥
ॐ कर्पूरागरुकस्तूरीकुंकुमार्द्रांगधूसराय नमः ॥
ॐ सुकुंचितकचन्यस्तलसच्छारुशिखण्डकाय नमः ॥ ३०
ॐ मत्तालिविभ्रमत्पारिजातपुष्पावतंसकाय नमः ॥
ॐ आनन्देन्दुजितानन्दपूर्णशारदचन्द्रमसे नमः ॥
ॐ श्रीमल्ललाटपाटीरतिलकालकरंजिताय नमः ॥
ॐ नीलोन्नतभ्रूविलासमदालसविलोचनाय नमः ॥
ॐ आकर्णरक्तसौन्दर्यलहरीदृष्टिमन्थराय नमः ॥ ३५
ॐ घूर्णायमाननयन साचीक्षणविचक्षणाय नमः ॥
ॐ अपांगेङ्गितसौभाग्यतरलीकृतलोचनाय नमः ॥
ॐ ईषन्मीलितलोलाक्षाय नमः ॥
ॐ सुनासापुटसुन्दराय नमः ॥
ॐ गंडप्रान्तोल्लसत्स्वर्णमकराकृतिकुण्डलाय नमः ॥ ४०
ॐ प्रसन्नानन्द वदनाय नमः ॥
ॐ जगदाह्लादकारकाय नमः ॥
ॐ सुस्मितामृतलावण्य प्रकाशीकृतदिङ्मुखाय नमः ॥
ॐ सिन्दूरारुणसुस्निग्धमाणिक्यदशनच्छदाय नमः ॥
ॐ पीयूषाधिकमाधुर्यसूक्तिश्रुतिरसायनाय नमः ॥ ४५
ॐ त्रिभंगिललिताय नमः ॥
ॐ तिर्यक्ग्रीवाय नमः ॥
ॐ त्रैलोक्यमोहनाय नमः ॥
ॐ कुंचिताधरसंसक्तकूजत्वेणुविशारदाय नमः ॥
ॐ कंकणाङ्गदकेयूरमुद्रिकादिलसत्कराय नमः ॥ ५०
ॐ स्वर्णसूत्रपुटन्यस्तकौस्तुभामुक्तकंधराय नमः ॥
ॐ मुक्ताहारोल्लसद्वक्षस्पुरच्छ्रीवक्षलंछनाय नमः ॥
ॐ आपीनहृदयाय नमः ॥
ॐ नीपमालावते नमः ॥
ॐ बन्धुरोदराय नमः ॥ ५५
ॐ संवीतपीतवसनाय नमः ॥
ॐ रशनाविलसत्कटये नमः ॥
ॐ अन्तरीणकटीबद्धप्रपदान्दोलितांचलाय नमः ॥
ॐ अरविन्दपदद्वन्द्व कलक्वणितनूपुराय नमः ॥
ॐ बन्दूकारुणमाधुर्य-सुकुमारपदांबुजाय नमः ॥ ६०
ॐ नखचन्द्रजिताशेपूर्णशारदचन्द्रमसे नमः ॥
ॐ ध्वजवज्रंकुशांभोजराजच्चरणपल्लवाय नमः ॥
ॐ त्रैलोक्याद्भुतसौन्दर्यपरीपाकमनोहराय नमः ॥
ॐ साक्षात्केलिकलामूर्तये नमः ॥
ॐ परिहासरसार्णवाय नमः ॥ ६५
ॐ यमुनोपवनश्रेणीविलासिने नमः ॥
ॐ व्रजनायकाय नमः ॥
ॐ गोपाङ्गनाजनासक्ताय नमः ॥
ॐ वृन्दावनपुरन्दराय नमः ॥
ॐ आभीरनगरीप्राणनायकाय नमः ॥ ७०
ॐ कामशेखराय नमः ॥
ॐ यमुनानाविकाय नमः ॥
ॐ गोपीपारावारकृतोद्यमाय नमः ॥
ॐ राधावरोधनिरताय नमः ॥
ॐ कदंबवनमन्दिराय नमः ॥ ७५
ॐ व्रजयोषित्सदाहृद्याय नमः ॥
ॐ गोपीलोचनतारकाय नमः ॥
ॐ यमुनानन्दरसिकाय नमः ॥
ॐ पूर्णानन्दकुतूहलिने नमः ॥
ॐ गोपिकाकुचकस्तूरीपङ्किलाय नमः ॥ ८०
ॐ केलिलालसाय नमः ॥
ॐ अलक्षितकुटीरस्थाय नमः ॥
ॐ राधासर्वस्वसंपुटाय नमः ॥
ॐ वल्लवीवदनांभोजमधुमत्तमधुव्रताय नमः ॥
ॐ निगूढरसविदे नमः ॥ ८५
ॐ गोपीचित्ताह्लादकलानिधये नमः ॥
ॐ कालिन्दीपुलिनानन्दिने नमः ॥
ॐ क्रीडाताण्डवपण्डिताय नमः ॥
ॐ आभीरिकानवानंगरंगसिन्धुसुधाकराय नमः ॥
ॐ विदग्धगोपवनिताचित्ताकूतविनोदकाय नमः ॥ ९०
ॐ नानोपायनपाणिस्थगोपनारीगणावृताय नमः ॥
ॐ वांछाकल्पतरवे नमः ॥
ॐ कोटिकन्दर्पलावण्याय नमः ॥
ॐ कोटीन्दुतुलितद्युतये नमः ॥
ॐ जगत्रयमनोमोहकराय नमः ॥ ९५
ॐ मन्मथमन्मथाय नमः ॥
ॐ गोपीसीमन्तिनीशश्वद्भावापेक्षपरायणाय नमः ॥
ॐ नवीनमधुरस्नेहप्रेयसीप्रेमसंचयाय नमः ॥
ॐ गोपीमनोरथाक्रान्ताय नमः ॥
ॐ नाट्यलीलाविशारदाय नमः ॥ १००
ॐ प्रत्यंगरभसावेशप्रमदाप्राण्वल्लभाय नमः ॥
ॐ रासोल्लासमदोन्मत्ताय नमः ॥
ॐ राधिकारतिलंपटाय नमः ॥
ॐ खेलालीलापरिश्रान्तस्वेदांकुरचिताय नमः ॥
ॐ गोपिका कामुकाय नमः ॥ १०५
ॐ श्रीमते नमः ॥
ॐ मलयानिलसेविताय नमः ॥
ॐ सकृत्प्रपन्नजनतासंरक्षण्धुरन्धराय नमः ॥
ॐ सुप्रसन्नाय नमः ॥
ॐ गोपीजनवल्लभाय नमः ॥
॥इति श्री प्रेमामृतरसायनाख्याष्टोत्तरशत नामावलिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP