संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
सुदर्शनाष्टोत्तरशनामावलिः

सुदर्शनाष्टोत्तरशनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर ‘नमः‘ लावावा.
सुदर्शनाय
चक्रराजाय
तेजोव्यूहाय
महाद्युतये
सहस्रबाहवे
दीप्ताङ्गाय
अरुणाक्षाय
प्रतापवते
अनेकादित्यसङ्काशाय
प्रोर्ध्वज्वालाभिरञ्जिताय १०
सौदामनीसहस्राभाय
मणिकुण्डलशोभिताय
पञ्चभूतमनोरूपाय
षट्कोणान्तरसंस्थिताय
हरान्तःकरणोद्भूतरोषभीषणविग्रहाय
हरिपाणिलसत्पद्मविहारारमनोहराय
चक्राकाररूपाय
सर्वज्ञाय
सर्वलोकार्चितप्रभवे
चतुर्दशसहस्राराय २०
चतुर्वेदमयाय
अनलाय
भक्तचान्द्रमसज्योतिषे
भवरोगविनाशकाय
रेफात्मकाय
मकारात्मने
रक्षोऽसृग्रूषिताङ्गकाय
सर्वदौत्यग्रैवनालविभेदनमहागजाय
भीमदंष्ट्राय
ज्वालाकाराय ३०
भीमकर्मणे
त्रिलोचनाय
नीलवर्त्मने
नित्यसुखाय
निर्मलश्रिये
निरञ्जनाय
रक्तमाल्याम्बरधराय
रक्तचन्दनरूषिताय
रजोगुणाकृतये
शूराय ४०
रक्षःकुलयमोपमाय
नित्यक्षेमकराय
प्राज्ञाय
पाषण्डजनखण्डनाय
नारायणाज्ञानुवर्तिने
निगमार्थप्रकाशकाय
बलिनन्दनदोर्दण्डखण्डनाय
विजयाकृतये
मित्रभाविने
सर्वमयाय ५०
तमोविध्वंसनाय
रजस्सत्वतमोद्वर्तिने
त्रिगुणात्मने
त्रिलोकधृते
हरिमायागुणोपेताय
अव्ययाय
अक्षस्वरूपभाजे
परमात्मने
परंज्योतिषे
पञ्चकृत्यपरायणाय ६०
ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयाय
सदसत्परमाय
पूर्णाय
वाङ्मयाय
वरदाय
अच्युताय
जीवाय
हरये
हंसरूपाय
पञ्चाशत्पीठरूपकाय ७०
मातृकामण्डलाध्यक्षाय
मधुध्वंसिने
मनोमयाय
बुद्धिरूपाय
चित्तसाक्षिणे
साराय
हंसाक्षरद्वयाय
मन्त्रयन्त्रप्रभावाय
मन्त्रयन्त्रमयाय
विभवे ८०
स्रष्ट्रे
क्रियास्पदाय
शुद्धाय
मन्त्रे
भोक्त्रे
त्रिविक्रमाय
निरायुधाय
असंरम्भाय
सर्वायुधसमन्विताय
ओंकाररूपाय ९०
पूर्णात्मने
अहंकारात्साध्यभञ्जनाय
ऐंकाराय
वाक्प्रदाय
वाग्मिने
श्रींकारैश्वर्यवर्धनाय
क्लींकारमोहनकराय
हुंफट्क्षोभणाकृतये
इन्द्राशितमनोवेगाय
धरणीभारनाशकाय १००
वीराराध्याय
विश्वरूपाय
वैष्णवाय
विष्णुभक्तिदाय
सत्यव्रताय
सत्यपराय
सत्यधरानुषक्ताय
नारायणकृपाव्यूहतेजस्कराय १०८

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP