संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्रीवेदव्यासाष्टोत्तरशतनामावलिः

श्रीवेदव्यासाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ श्री गणेशाय नमः ॥
अस्य श्री वेदव्यास अष्टोत्तरशतनाम
मन्त्रस्य, श्री वेदव्यास देवता ॥
अनुष्टुप् छन्दः ॥
श्रीवेदव्यास प्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम् ॥ हरिः ॐ ॥
विज्ञानरोचिः परिपूरितान्त-
र्बाह्याण्डकोशं हरितोपलाभम् ॥
तर्काभयेतं विधिशर्व पूर्व-
गीर्वाण विज्ञानदमानतोऽस्मि॥

ॐ श्री वेदव्यासाय नमः ॥
ॐ श्रुतिभर्ते नमः ॥
ॐ भुवनप्रभाय नमः ॥
ॐ जगद्गुरवे नमः ॥
ॐ मुनिवंश शेखराय नमः ॥
ॐ भगवत्तमाय नमः ॥
ॐ सद्गुरवे नमः ॥
ॐ तथ्याय नमः ॥
ॐ सत्यवतीसुताय नमः ॥
ॐ श्रुतीश्वराय नमः ॥१०॥
ॐ नीलभासाय नमः ॥
ॐ पाराशराय नमः ॥
ॐ महाप्रभवे नमः ॥
ॐ वेद व्यासाय नमः ॥
ॐ सत्पतये नमः ॥
ॐ द्विजेन्द्राय नमः ॥
ॐ अव्ययाय नमः ॥
ॐ जगत्पित्रे नमः ॥
ॐ अजिताय नमः ॥
ॐ मुनीन्द्राय नमः ॥२०॥
ॐ वेदनायकाय नमः ॥
ॐ वेदान्त पुण्य चरणाय नमः ॥
ॐ आम्नायनसुपालकाय नमः ॥
ॐ भारत गुरवे नमः ॥
ॐ ब्रह्मसूत्र प्रणायकाय नमः ॥
ॐ द्वैपायनाय नमः ॥
ॐ मध्वगुरवे नमः ॥
ॐ ज्ञानसूर्याय नमः ॥
ॐ सदिष्टदाय नमः ॥
ॐ विद्यापतये नमः ॥३०॥
ॐ श्रुतिपतये नमः ॥
ॐ विद्याराजाय नमः ॥
ॐ गिरांप्रभवे नमः ॥
ॐ विद्याधिराजाय नमः ॥
ॐ वेदेशाय नमः ॥
ॐ वेद पतये नमः ॥
ॐ स्वभवे नमः ॥
ॐ विद्यादिनाथाय नमः ॥
ॐ वेदराजे नमः ॥
ॐ आम्नायनविकासकाय नमः ॥४०॥
ॐ अविद्याधीशाय नमः ॥
ॐ श्रुतीशाय नमः ॥
ॐ कृष्णद्वैपायनाय नमः ॥
ॐ व्यासाय नमः ॥
ॐ भक्तचिन्तामणये नमः ॥
ॐ महाभारत निर्मात्रे नमः ॥
ॐ कवीन्द्राय नमः ॥
ॐ बादरायणाय नमः ॥
ॐ स्मृतमात्रार्तिघ्ने नमः ॥
ॐ भक्तचिन्तामणये नमः ॥५०॥
ॐ विघ्नौघ कुलिशाय नमः ॥
ॐ पित्रे नमः ॥
ॐ विशांपतये नमः ॥
ॐ भक्ताज्ञानविनाशकाय नमः ॥
ॐ विघ्नमालाविपाकाय नमः ॥
ॐ विघ्नौघघनमरुते नमः ॥
ॐ विघ्नेभ पञ्चाननाय नमः ॥
ॐ विघ्न पर्वत सुरपतये नमः ॥
ॐ विघ्नाब्धिकुम्भजाय नमः ॥
ॐ विघ्नतूल सदागतये नमः ॥६०॥
ॐ बादरजैमिनिसुमन्तुवैशम्पायनास्मरथ्य-
पैलकाशकृत्स्नाष्टजनिजौडुलोम्याय नमः ॥
ॐ रामहर्षकाराख्यमुनिशिष्याय नमः ॥
ॐ सत्यवत्यां पराशरात् प्रादुर्भूताय नमः ॥
ॐ व्यासरूपिणे नमः ॥
ॐ वेदोद्धारकाय नमः ॥
ॐ विज्ञानरोचषापूर्णाय नमः ॥
ॐ विज्ञानान्तर्बहवे नमः ॥
ॐ योगिमते नमः ॥
ॐ अङ्ककञ्जराध्याय नमः ॥
ॐ भक्ताज्ञान सुसंहारितर्कमुद्रायुतसव्यकराय नमः ॥७०॥
ॐ भवभीतानां भयनाशनाय सुमङ्गलपराभयाख्य
मुद्रायुतापसव्यकराय नमः ॥
ॐ प्राज्ञमौलिने नमः ॥
ॐ पुरुधिये नमः ॥
ॐ सत्यकान्तिविबोधभासे नमः ॥
ॐ सूर्येद्वधिकसत्कान्ताय नमः ॥
ॐ अयोग्यजनमोहनाय नमः ॥
ॐ शुक्ल वस्त्रधराय नमः ॥
ॐ वर्णाभिमानी ब्रह्माद्यैस्संस्तुताय नमः ॥
ॐ सद्गुणाय नमः ॥
ॐ योगीन्द्राय नमः ॥८०॥
ॐ पद्मजार्तिहराय नमः ॥
ॐ आचार्यवर्याय नमः ॥
ॐ विप्रात्मने नमः ॥
ॐ पापनाशनाय नमः ॥
ॐ वेदान्त कर्त्रे नमः ॥
ॐ भक्तानां कवितागुणप्रदाय नमः ॥
ॐ वादविजयाय नमः ॥
ॐ रणे विजयाय नमः ॥
ॐ कीटमोक्षप्रदाय नमः ॥
ॐ सत्यप्रभवे नमः ॥९०॥
ॐ आम्नायोद्धारकाय नमः ॥
ॐ सत्कुरुवंशकृते नमः ॥
ॐ शुकमुनिजनकाय नमः ॥
ॐ जनकोपदेशकाय नमः ॥
ॐ मात्रास्मृत्यैववरदाय नमः ॥
ॐ ईश्वरेश्वराय नमः ॥
ॐ यमुनाद्वीपभासकाय नमः ॥
ॐ मात्राज्ञापालनार्थं धृतराष्ट्रपाण्डुविदुर जनकाय नमः ॥
ॐ भगवत् पुरुषोत्तमाय नमः ॥
ॐ ज्ञानदाय नमः ॥१००॥
ॐ उग्ररूपाय नमः ॥
ॐ शान्तरूपाय नमः ॥
ॐ अचिन्त्य शक्तये नमः ॥
ॐ परात्पराय नमः ॥
ॐ पाण्डवानां दुःख हर्त्रे नमः ॥
ॐ असमन्ताद्गत इति अभिशुश्रुताय नमः ॥
ॐ हृदिस्थित्वा ज्ञानप्रदाय नमः ॥
ॐ अक्षरोच्चारकाय नमः ॥
ॐ मात्रसन्धि स्वात्मने नमः ॥
ॐ ह्रस्वमाण्डुकेयनाम ऋष्यपास्तपादवते नमः ॥
ॐ श्री वेदव्यासाय नमः ॥१११॥
इति श्री वेदव्यास अष्टोत्तर शतनामावळिः सम्पूर्णा ॥
॥काशीमठाधीश श्री सुधीन्द्र तीर्थ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP